________________ अदुगुंछिय 547 - अभिधानराजेन्द्रः-भाग 1 अद्दइज्ज रहियमणवजमिमं वि एगट्ठा' / आ० म० द्वि० / सामायिके, अनिदं च | वारादयो येन आप-दन् ह्रस्वश्च / वत्सरे, वाच०। अदुगुंछितमणगरहितंअणवलंचेव एगट्ठा" |आ० चू०१अ01 अनिन्दिते, *अर्द-पुं० / अदर्यते गम्यतेऽनेनेति अर्दः / आकाशे, भ० 20 श० ओ०1 2 उ०। अदुट्ठ-त्रि० (अदुष्ट) न० त०। दोषरहिते, प्रश्न 1 संव० द्वा०। *आर्द्र-त्रि० अर्द-रक् दीर्घश्च / क्लिन्ने सरसे सजले वस्तुनि, सूत्र० *अद्विष्ट-त्रि० / द्वेषरहिते, प्रश्न०१ संव० द्वा० अस्य निक्षेपाऽर्थसूत्रकृताङ्ग नियुक्तिकृदाहअदुट्ठचेत (स)-त्रि० (अदुष्टचेतस्) 6 ब० / अकलुषान्तःकरणे, नाम ठवणा अई, दव्वई चेव होइ भाव // "तितिक्खए णाणि अदुठ्ठचेयसा"। आचा०१ श्रु० 5 अ०४ उ०। एसो खलु अद्दझओ, निक्खेवो चउविहो होइ / / 1 / / अदुत्तरं-अव्य० (अथापर) अतोऽनन्तरमित्यर्थे , ''अदुत्तरं च णं (नाम ठवणा अद्दमित्यादि) नामस्थापनाद्रव्यभावभेदाचतुर्धाऽऽर्द्रकस्य गोयमा!पभूणंचमरे असुरिंदे" अथापरं चेदंच सामर्थ्या-तिशयवर्णनम्। निक्षेपो द्रष्टव्यः। भ०३ श०१ उ०।“अदुत्तरं च णं मम समणा णिग्गथा" ज्ञा०१अ०। तत्रनामस्थापने अनादृत्य द्रव्याद्रप्रतिपादनार्थमाहजी०। उदगई सार,छविअदं खलु तहा सिणेहई / / अदुय-न० (अद्रुत) अशीघे, भ०७ श०६ उ०। एयं दव्वहं खलु, भावेणं होइ राग / / / अदुयत्त-न० (अद्रुतत्व) सप्तविंशे सत्यवचनातिशये, स०३५ सम०॥ (उदगद्दमित्यादि) तत्रद्रव्या द्विधा-आगमतोनोआगमतश्च आगमतो अदुयबंधण-न० (अद्रुतबन्धन) दीर्घकालिकबन्धने, सूत्र० 2 श्रु० 2 ज्ञाता, तत्र चानुपयुक्तोऽनुपयोगो द्रव्यमितिकृत्वा / नोआगमतस्तु अ०। ज्ञशरीरभव्यशरीरव्यतिरिक्तम् / यदुदकेन मृत्तिकादिकं द्रव्यमार्दीकृतं अदुवा-अय्य० (अथवा) पक्षान्तरोपन्यासद्वारेणाऽभ्युच्चयोप- तदुदकाम्। सारार्द्रतु-यबहिः शुष्कार्द्रमप्यन्तर्मध्ये सार्द्रमास्ते, यथादर्शने, आचा०१ श्रु०१ अ०३ उ०। सूत्र०। श्रीपर्णसौवर्चलादिकम् 'छविअहं' तु-यत् स्निग्धत्वगद्रव्यं अदूर-त्रि० (अदूर) न० त०। अविप्रकृष्ट, भ०१ श०१ उ०। मुक्ताफलरक्ताशोकादिकं तदभिधीयते, वसयोपलिप्तं वासार्द्रम् / तथा अदूरग (य)-त्रि०(अदूरग) शरीराऽनतिभेदके शल्ये कण्टकादौ, पञ्चा० श्लेष्मा चक्रलेपाद्युपलिप्तं स्तम्भकुड्यादिकंयव्यं तत्स्निग्धाकारतया 16 विव०। परस्परसमीपवर्तिनि, सूत्र०१ श्रु०४ अ०२ उ०। श्लेष्मामभिधीयते / एतत्सर्वमप्युद-कादिकं द्रव्यामेवाभिधीयते, खलु- शब्दस्यैवकारार्थत्वात्। भावाऽर्द्रतुपुनः रागस्नेहाभिष्वङ्गः, तेनार्दै अदूरगेह-न० (अदूरगेह) प्रत्यासन्नप्रातिवेश्मिकगृहे, बृ०२ उ०। यजीवद्रव्यं तद्भावामित्यभिधीयते। अदूरसामंत-पुं० (अदूरसामन्त) दूरं विप्रकृष्टं, सामन्तं च सन्निकृष्ट, साम्प्रतमार्द्रककुमारभधिकृत्यान्यथा तनिषेधाददूरसामन्तम् / नातिदूरे नातिसमीपे, भ० 1 0 1 उ० / द्रव्या प्रतिपादयितुमाहअनिकटाऽऽसन्ने उचितदेशे, औ०। ज्ञा०।"अज्जसुहम्मस्स अणगारस्स अदूरसामंते उद्धं जाणू जाव विहरति / नि०१ वर्ग। एगभविय बद्धाऊ, जो अभिमुहओ नामगोए य। अदूरागय-त्रि० (अदूरागत) समीपदेशं प्राप्ते, "अदूरागए बहुसंपत्ते अद्धाण एते तिन्नाऽऽदेसा, दवम्मि अहगे होंति॥३|| पडिवण्णे अंतरापहे वट्टइ" भ०२श०१ उ०। (एगभविय इत्यादि) एकेन भवेन यो जीवः स्वर्गादेरागत्याककुमाअदूसिय-त्रि० (अदूषित) अभिष्वङ्गेणाकलुषिते, पञ्चा० 6 विव०। रत्वेनोत्पत्स्यते / तथा- ततोऽप्यासन्नतरो बद्धायुष्कः / तथा अदेसकालप्पलावि(ण)-पुं० (अदेशकालप्रलापिन्) अदेश | ततोऽप्यासन्नतमोऽभिमुखनामगोत्रः, योऽन-न्तरसमयमेवार्द्रकत्वेन काले अनवसरप्रलपनशीलोऽनवसरप्रलापी। ('चंचल' शब्दे दर्शिते) समुत्पत्स्यते। एते त्रयोऽपि प्रकारा द्रव्याक द्रष्टव्या इति। भावार्द्रकं तुभाषाचपलभेदे, बृ०१ उ०। आर्द्रककुमार इति नगरभेदे, तदधिपतौ राजभेदे, तत्सुते, तवंशजेषु च / सूत्र०२ श्रु०६अ। काठिन्ययुक्ते, आनुगुण्ययुक्ते च। अश्चिन्यादिके अदेसाकालायरण-न० (अदेशाकालाचरण) प्रतिषिद्धो देशोऽदेशः, षष्ठे नक्षत्रे, स्त्री०। वाच०। आाया रुद्रो देवता।ज्यो०६ पाहु०। प्रतिषिद्धः कालोऽकालः, तयोरदेशाकालयोरचरणं चरणाभावःअदेशाऽकालाचरणम् / प्रतिषिद्धदेशकाल-योश्चरणाभावरूपे अद्दइज्ज-न० (आर्द्रकीय) आर्द्रकात्समुत्थितमध्ययनमार्द्रकीयम् / गृहिधर्मभेदे, अदेशाकालचारी हि-चौरा-दिभ्योऽवश्यमुपद्रवमाप्नोति; आर्द्रककुमारवक्तव्यताप्रतिबद्धे सूत्रकृताङ्गस्य द्वितीय-श्रुतस्कन्धस्य अदेशाकालाचरणं बलाबलविचारणम्। ध०१ अधि०। षष्ठेऽध्ययने, सूत्र०। अदोस पुं० (अद्वेष) तत्त्वविषयेऽप्रीतिपरिहारे, षो०१६ विव०। निरुक्तं तु विस्तरतो नियुक्तिकृतैवेत्थमुक्तम् - अद्द-पुं० (अब्द) अपो ददाति ! अप-दा-क / 6 तक। "सर्वत्र अहपुरा अद्दसुतो, नामेण अद्दगो य अणगारो। लवरामचन्द्रे"।८।२७६ / इति सूत्रेण वलोपः / प्रा० / मेघे, तत्तो समुट्ठियमिणं, अज्झयणं, अद्दइज्जं त्तिा मुस्तायांच, तस्याश्चात्यन्तशतिवीर्यत्वेन वैद्याकोक्लेमलमय-मूलत्याचा / (अहुपुरा इत्यादि) आर्द्रकायुष्कनामगोत्राण्यनुभवन् भायाो तथात्वम्, आप्यन्ते व्याप्यन्ते ऋजुमासपक्षतिथिनक्षत्रयोगकरण- | भवति / यद्यपि शृङ्ग बेरादीनामप्याक संज्ञाव्यवहारोऽस्ति