________________ अदत्तालोयण 546 - अभिधानराजेन्द्रः - भाग 1 अदुगुंछिय गुरुपुरतोऽप्रकटिता, आलोचना-आलोचनाहं पापं येन | पूर्वमनुपलब्धादायकाल्लाभो यस्यास्ति सतथा। औ०। तेन वा चरतीति सोऽदत्तालोचनः / अकृतालोचने, ग०१ अधि०। अदृष्टलाभिकः / अभिग्रहविशेषधारके भिक्षाचरके, सूत्र०२ श्रु०२ अ०। अदत्ताहार पुं० (अदत्ताहार) चौरे, "अदत्ताहारा था से अवहरंति रायाणो | अदिवसार-त्रि० (अदृष्टसार) अगीतार्थे , पं० चू। वा से विलुपंति"। आचा० 1 श्रु०२ अ०३ उ०। अदिट्ठहट्ठ-त्रि० (अदृष्टहृत) अदृष्टोत्क्षेपनिक्षेपपदमानीते, ध० 2 अदभ-त्रि० (अदभ्र)न० त०। दम्भ-रक्। दभ्रमल्पम्, न दभ्रमद-भ्रम् / अधि०। आव०। भूर्यर्थे (अनल्पे), जं०३ वक्षः। अदिट्ठाणुभाव-पुं० (अदृष्टानुभाव) क० स०। अदृष्टफलविपाके, विशे०। अदभवाह-त्रि० (अदभ्रवाह) अदभ्रं वहतीति अदभ्रवाहः / / अदिण्ण-त्रि० (अदत्त) स्वामिजीवतीर्थकरगुरुभिरवितीर्णे, स्था० भूरिवाहके ऽश्वादौ, "अदब्भवाहं अमेलनयण कोकासिय 1 ठा० 1 उ०।"अदिण्णे से वि अ पिबित्तए' औ० / परकीये द्रव्ये, बहलपत्तलऽच्छं"। 03 वक्ष०। आचा०८ अ०१०। अदय-त्रि० (अदय) निर्दये, नि० चू०२ उ01 अदैन्य-न०। अदीनभावे, द्वा० 12 द्वा०। अदलंत-त्रि०(अददत्) अददाने, व्य०२ उ०। अदिण्णवियार-त्रि० (अदत्तविचार) न दत्तो विचारः प्रवेशो यत्र अदस-त्रि० (अदश) दशारहिते, दश०७अ०। तान्यदत्तविचाराणि।अननुज्ञातप्रवेशेषु कोष्ठिकादीनांगृहेषु, व्य०८ उ०। अदारुय-त्रि०(अदारुक) काष्ठादिरहिते, तं०। अदित्त-त्रि० (अदृप्त) न० त०। दर्परहितेशान्ते, बृ० 1 उ०। अदिज-त्रि० (अदेय) न० ब०। क्रयविक्रयनिषेधेन अविद्यमान-दातव्ये अदिस्स-त्रि० (अदृश्य) न० त०। चक्षुषोऽविषये, उत्त०२३अ०। "पच्छन्ने नगरादौ, भ०११ श०११ उ०। यत्र हि न केनापि कस्यापि देयमिति। आहारनीहारे अदिस्से मंसचक्खुणा' स०३४ सम०। जं०३ वक्ष०ा कल्प०। अदिस्समाण-त्रि० (अदृश्यमान) अनुपलभ्यमाने, आव० 5 अ०। अदिट्ठ-त्रि० (अदृष्ट) न० त० अनुपलब्धे, ज्ञा० 16 अ०। "तेसिमवि अनुपदिश्यमाने, आचा०१ श्रु०३ अ०२ उ०। वरायाणमदिट्ठकल्लाणाणमहमिदमयन्भुयं किंपि संपादयामीति" आ० अदीण-त्रि० (अदीन) अक्षुभिते दीनाकाररहिते, प्रश्न०१ संव० द्वा० / चू०१ अ० / प्रागजन्मकृतकर्मणि, नं०। द्वा०। आ० म०। विशे०। शोकाभावात् / अन्त०७ वर्ग / प्रसन्नमनसि स्वभावस्थे, नि० चू० आव०। भ०। (अदृष्टसिद्धिः 'कम्म' शब्दे तृतीयभागे 243 पृष्ठे द्रष्टव्या) ३उ०। नैयायिकसम्मते गुणभेदे, 'कर्तृफलदाय्यात्मगुण आत्ममनःसंयोगजः स्वकार्यविधिर्धर्मा-ऽधर्मरूपतया भेदवान् - अदृष्टाख्यो गुणः' इति अदीणचित्त-त्रि०(अदीनचित्त) अदैन्यवन्मानसे, पञ्चा०१८ विव०। वैशेषिकैः परोक्षा दृष्टस्वरूपमुपवर्णितम्। कर्तुः प्रियहितमोक्षहेतुर्धर्मः; अदीणमणस-त्रि० (अदीनमनस्) अदीनं मनो यस्य स अदीनअधर्मस्तु-अप्रियप्रत्यवायहेतुरिति। एतच्च तत्समवायिकारणस्यात्मनो मनाः / सूत्रत्वाददीनमनाः अदीनमानसो वा / उत्त० 2 अ०। मनस आत्ममनःसंयोगस्य च निमित्तासमवायिकारणत्वेनाभ्युपगतस्य अनिष्प्रकम्पचित्ते, आ० म०प्र०। निषेधात् कारणाभावे कार्यस्याप्यभावात् सर्वमनुपपन्नम् / सम्म० / अदीणया-स्त्री० (अदीनता) अशनाद्यलाभेऽपि वैक्लव्याभावे, अदृष्टधर्मणि पुरुषे, व्य०१० उ०। द्वा०२७ द्वा०! तद्रूपे भिक्षुलिङ्गे, दश० 10 अ०। अदिट्ठदेस-पुं० (अदृष्टदेश) अदृष्टपूर्वदेशान्तरे, व्य० 10 उ०। अदीणवित्ति-त्रि० (अदीनवृत्ति) आहाराद्यलाभेऽपि शुद्धवृत्तौ, दशा०६ अदिट्ठधम्म (ण)-त्रि० (अदृष्टधर्मन्) न० ब० / सम्यगनुपल- अ०। श्रुतादिधर्मिणि, दश० 1 अ०।दशा०। अदीणसत्तु-पुं० (अदीनशत्रु) कुरुदेशनाथे हस्तिनागपुरवास्तव्ये अदिट्ठभाव-पुं० (अदृष्टभाव) आवश्यकादिश्रुतमदृष्टवति, बृ०१३०॥ स्वनामख्याते राजनि, स्था० 5 ठा०१ उ०। ज्ञा० / “अदीणसत्तुस्स अथादिमादृष्टभावद्वारं विवृणोति रण्णो धारणीपामोक्खाणं देवीसहस्सं उरोहेया वि होत्था'। विपा०२ आवासगमाईया, सूयगडा जाव अइमा भावा। श्रु०१अ०। ते उण दिट्ठा जेणं, अदिट्ठभावो हवइ एसो।।१।। अदु-अव्य० (अथ) अथशब्दो निपातः। निपातानामनेकार्थत्वाद् अत आवश्यकादयः सूत्रकृताङ्गं यावत् ये आगमग्रन्थास्तेषु ये पदार्था इत्यस्यार्थे, सूत्र०१ श्रु०२ अ०२ उ०। आनन्तर्ये, आचा०६ अ०१ अभिधेयास्ते आदिमा भावा उच्यन्ते, (ते उ) ते पुनर्भावा येन न दृष्टा उ०। नावगताः स एषोऽदृष्टभाय इति / उपलक्षणत्वादादिमा-दृष्टभावो | अदुक्खणया-स्त्री० (अदुःखनता) दुःखस्य करणं दुःखनं, तदविद्यमानं भवतीति / बृ०१ उ०। यस्यासायदुःखनः, तद्भावस्तत्ता। अदुःखकरणे, भ०७ श०६ उ० / अदिट्ठलाभिय-पुं० (अदृष्टलाभिक) अदृष्टस्यापि अपवारका दुःखोत्पादने मानसिकाऽसातानुदीरणे, पा० / ध०। दिमध्यान्निर्गतस्य श्रोत्रादिभिः कृतोपयोगस्य भक्तादेरदृष्टाद् वा | अदुगुंछिय-त्रि० (अजुगुप्सित) अगर्हिते, “अदुगुंछियमणग