________________ अदत्तादाणवेरमण 542 - अभिधानराजेन्द्रः - भाग 1 अदत्तादाणवेरमण सुवण्णकेण समलेट्तु कंचणाणं अपरिग्गहसंवुडेण लोगम्मि विद्येते यस्य सः हिरण्यसुवर्णिकः, तन्निषेधेनाहिरण्यसुवर्णिकः, तेन, विहरियव्वं , जं पि य होज्जाहि दव्वजातं खलगतं खेत्तगतं समे तुल्ये उपेक्षणीयतया लेष्टुकाञ्चने यस्य स तथा। तेन अपरिग्रहो रनमंतरगयं च किंचि, पुप्फफलतयप्पवालकंदमूलतणकट्ठ- धनादिरहितः संवृतश्चेन्द्रियसंवरेण यः सोऽपरिग्रहसंवृतः / तेन लोके सक्कराइं अप्पं च बहुं च अणुं वा थूलग वान कप्पति / उग्गहे विहर्तव्यमासितव्यं संचरितव्यं वा, साधुनेति गम्यते / यदपि च भवेद अदिण्णम्मिगेण्हेउ,जे हणि हणि उग्गहे अणुण्णाविय गेण्हियव्वं द्रव्यजातं द्रव्यप्रकारं, खलगतं धान्यमलनस्थानाश्रितं, क्षेत्रगतं वजेयव्वो य सव्वकालं अचियत्तधरप्पवेसो अचियत्तभत्तपाणं कर्षणभूमिसंश्रितं, (रन्नमंतरगयं च त्ति) अरण्यमध्य-गतम् / अचियत्तपीढफलगसेज्जासंथारगवत्थपायकंबलदंडगरयोहर- वाचनान्तरे- 'जलथलगयं खेत्तमंतरगयं च त्ति' दृश्यते / णनिसेजचोलपट्टग-मुहपोत्तियपादपुंछणादिभायणभंडोवहि किश्चिदनिर्दिष्टस्वरूप, पुष्पफलत्वक्प्रवालकन्दमूलतृण-काष्ठशर्करादि उवकरणं परपरिवाओ परस्स दोसो परववएसेण जं च गिण्हेति प्रतीतम्। अल्पं वा मूल्यतो, बहु वा तथैव; अणु वा स्तोकं प्रमाणतः, परस्स नासेइ जं च सुकयं दाणस्स य अंतराइयं दाणस्स स्थूलकं वा तथेव, न कल्पते न युज्यते। अवग्रहे ग्रहस्थण्डिलादिरूपे, विप्पन्नासे पेसुण्णं चेव मच्छरित्तं च / जे वि य अदत्ते स्वामिनाऽननुज्ञाते, ग्रहीतुमादातुं, 'जे' इति निपातग्रहणे निषेध पीढफलगसेज्जासंथारगवत्थपायकंबलदंडगरओहरणनिसेजचोल उक्तः / अधुना तद्विधिमाह - (हणि हणि त्ति) अहन्यहनि, पट्टमुहपोत्तियपायपुंछणादि भायणभंडोवहिउवगरणं असंविभागी प्रतिदिनमित्यर्थः। अवग्रहमनुज्ञाप्य, यथेह भवदीयेऽवग्रहे इदम्, इदं च असंगहरुई तववयतेणे य रूवतेणे य आयारे चेव भावतेणे य साधुप्रायोग्यं द्रव्यंग्रहीष्यामि इति पृष्टेन तत्स्वामिना एवं कुरुतइत्यनुमते सद्दकरे झंझकरे कलहकरे वेरकरे विकहकरे असमाहिकारके सतीत्यर्थो गृहीतव्यमा-दातव्यं, वर्जयितव्यश्च सर्वकालं (अचियत्त त्ति) साधून प्रति अप्रीतिमतो यद् गृहं तत्र यः प्रवेशः स तथा। (अचियत्त ति) सया अप्पमाणभोई सततं अणुबद्धवेरेय निचरोसी, से तारिसए अप्रीतिकारिणः संबन्धि यद्भक्तपानं तत्तथा, तद्वर्जयितव्यमिति प्रक्रमः। नाराहए वयमिणं॥ तथा- अचियत्तपीठफलकशय्यासंस्तारकवस्वपात्रकम्बलदण्डक(जंबू इत्यादि) तत्र जम्बूरित्यामन्त्रणम्। (दत्तमणुनायसंवरो-नाम त्ति) रजोहरण-निषद्याचोलपट्टकमुखपोत्तिकापाद-प्रोञ्च्छनादि प्रतीतमेव। दत्तं च वितीर्णमन्नादिकम्, अनुज्ञातं च प्रातिहारिकपीठफलकादि किमेवंविधभेदम् ? इत्याह- भाजनं पात्रं, भाण्डं च तदेव मृण्मयं, ग्राह्यमिति गम्यते। इत्येवंरूपः संवरो दत्तानुज्ञातसंवर इत्येवं नामकं भवति उपधिश्चवस्त्रादिः, एते एवोपकरणमिति समासतस्तद्वर्जयितव्यमिति तृतीयं, संवरद्वारमिति गम्यते। हे सुव्रत ! जम्बूनामन् ! महाव्रतमिदं, प्रक्रमः / अदत्तमेतत् स्वामिनाऽनुज्ञातमिति कृत्वा / तथा-परपरिवादो तथा गुणाना-मैहिकामुष्मिकोपकाराणां कारणभूतं व्रतं गुणव्रतम्। किं विकत्थनं वर्जयित- व्यमिति / तथा- परस्य दोषो दूषणं, द्वेषो वा स्वरूप-मिदम् ? इत्याह- परद्रव्यहरणप्रतिविरतिकरणयुक्तम्, तथा वर्जयितव्यः, परिवदनो येन दूषणीयेन च तीर्थकरगुरुभ्यां अपरिमिता अपरिमाणद्रव्यविषया, अनन्ता वाऽक्षया, या तृष्णा तयोरनुज्ञातत्वेनादत्तरूपत्वादिति।अदत्तलक्षणं ह्रीदम् "सामीजीवादत्तं, विद्यमानद्रव्याव्ययेच्छा, तया यदनुगतं महेच्छं वा अवि-द्यमानद्रव्यविषये तित्थयरेणं तहेव य गुरुहि ति / तथा-परस्याचार्यग्लाना-देर्व्यपदेशेन महाभिलाषं यन्मनो मानसं, वचनं च वाक्, ताभ्यां यत्कलुषं व्याजेन च यच गृह्णाति आदत्ते वैयावृत्त्यकरादिस्तत्तेनान्येन च परधनविषयत्वेन पापरूपमादानं ग्रहणं तत्सुष्ठ निगृहीतं नियमितं यत्र वर्जयितव्यम्, आचार्यादरेव दायकेन दत्तत्वादिति / तथा-परस्य तत्तया। तथा सुसंयमितमनसा संवृतेन चेतसा हेतुना हस्तौ च पादौ च परसंबन्धि नाशयति मत्सरादपहनुते, यच्च सुकृतं सच्चरितमुपकारं वा निभृतौ परधनादानव्यापारादुपरतौ यत्र तत् सुसंयमितमनोहस्तपाद- तत्सुकृतं तस्य नाशनं वर्जयि-तव्यं / तथा-दानस्य चान्तरायिकं विघ्रः, निभृतम् / अनेन च विशेषणद्वयेन मनो-वाक्कायनिरोधः परधनं प्रति दानविप्रणाशो दत्तापलापः, तथा पैशुन्यं चैव पिशुनकर्म मत्सरित्वं च दर्शितः / तथा निर्ग्रन्थं निर्गत-बाह्याभ्यन्तरग्रन्थम् ; नैष्ठिकं परगुणानामसहनं, तीर्थकरा-धननुज्ञातत्वाद्वर्जनीयमिति / तथा- (जे सर्वधर्मप्रकर्षपर्यन्तवर्त्ति; नितरामुक्तं सर्वज्ञैरनुपादेयतयेति निरुक्तम्, वि येत्या दि) योऽपि च पीठफलकशय्यासंस्तारकवस्वपात्रकम्बल अव्यभिचरितं वा; निराश्रवं कर्मादानरहितम: निर्भयमविद्यमानराजा दण्डकरजोहरण-निषद्याचोलपट्टमुखपोतिकापादप्रोञ्छनादि दिभयम:, विमुक्तं लोभदोषत्यक्तम, उत्तमनरवृषभाणां (पवरबलवग त्ति) भाजनभाण्डोपध्युप-करणं प्रतीत्येति गम्यते / असं विभागी आचार्यग्लानादीनामेषणगुणा-विशुद्धिलब्धं सन्न विभजते, असौ प्रधानबलवतां च सुविहितजनस्य च सुसाधुलोकस्य सम्मतम-भिमतं नाराधयति व्रतमिति संबन्धः / तथा (असं गहरुइ ति) यत्तथा / परमसाधूनां धर्मचरणं धर्मानुष्ठानं यत् तत् तथा। यत्र च तृतीये गच्छोपग्रहकरस्य पीठादिकस्योपकरण-स्यैषणादोषयिमुक्तस्य संवरे, ग्रामाकरनगरनिगमखेटकर्वटमण्डपद्रोणमुखसंवाहपत्तनाश्रमगतं लभ्यमानस्यात्मम्भरित्वेन न विद्यते संग्रहे रुचिर्यस्यासावच, ग्रामादिव्याख्या पूर्ववत् / किञ्चिद-निर्दिष्टस्वरूपं द्रव्यं रिक्थम् / संग्रहरुचिः / (तववयतेण य त्ति) तपश्च वाक् च तपो-वाचौ, तयोः तदेवाह- मणिमौक्तिकशिलाप्रवालकांस्यदूष्यरजतवरकनकरत्ना स्ते नश्चौरः- तपोवाक् स्तेनः / ततः स्वभावतो दुर्बलाङ्गदिकमित्याह / पतितं भ्रष्टं (पम्हटुं ति) विस्मृतं, विप्रणष्टं मनगारमवलोक्य कोऽपि किञ्चन व्याकरोति / तथा भोःसाधो ! स्वामिकैर्गवेषयद्भिरपि न प्राप्तं, न कल्पते न युज्यते, कस्यचित् सत्यम् ?यः श्रूयते तत्र गच्छे मासक्षपकः / एवं पृष्टे यो असंयतस्यसंयतस्यदा, कथयितुं वा प्रतिपादयितुम, अर्थग्रहणप्रवर्तनं विवक्षितक्षपको-ऽसन्नप्याह-एवमेतत् / अथवा धूर्ततया ब्रूते-भोः मा भूदितिकृत्वा,गृहीतुं वाऽऽदातुं, तन्निवृत्तत्वात् साधोः / यतः श्रावकाः ! साधवः क्षपका एव भवन्ति / श्रावकस्तु मन्यतेकथं साधु वंभूतेन विहर्तव्य-मित्यत आह-हिरण्यं रजतं, सुवर्ण च हेम, ते / स्वयमात्मानमयं भट्टारकः क्षपकतया निस्पृहत्वात् प्रकाशयति ?