________________ अदत्तादाणवेरमण 541 - अभिधानराजेन्द्रः - भाग 1 अदत्तादाणवेरमण पडिक्कमापि निंदामि गरिहामि अप्पाणं वोसिरामि, तच्चे भंते ! महव्वए उवडिओ मि सव्वाओ अदिन्नादाणाओ वेरमणं // 3 // / अथापरस्मिँस्तृतीये भदन्त ! महाव्रते अदत्तादानाद्विरमणम् / सर्व भदन्त ! अदत्तादानं प्रत्याख्यामीति पूर्ववत् / तद्यथा-ग्रामे वा नगरे वा / अरण्ये वेत्यनेन क्षेत्रपरिग्रहः। तत्र ग्रसति बुद्ध्यादीन गुणान् इति ग्रामः, तस्मिन् / नास्मिन् करो विद्यत इति नकरम्। अरण्यं काननादि। अल्पं वा बहु वा अणु वा स्थूलं वा चित्तवद्धा अचित्तवद्वेत्यनेन तु द्रव्यपरिग्रहः। तत्राल्पं मूल्यत एरण्डकाष्ठादि, बहु-वज्रादि। अणु प्रमाणतो वज्रादि। स्थूलमे रण्डकाष्ठादि / एतच्च चित्तवद् वाऽचित्तवद् वेति, चेतनाचेतनमित्यर्थः (णेव सयं अदिण्णं गिण्हिज्ज त्ति) नैव स्वयमदत्तं गृह्णामि, नैवान्यैरदत्तं ग्राहयामि, अदत्तं गृह्णतोऽप्यन्यान् न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् / विशेषस्त्वयम्-अदत्तादानं चतुर्विधम् - द्रव्यतः, क्षेत्रतः, कालतो, भावतश्च / द्रव्यतोऽल्पादौ, क्षेत्रतो ग्रामादौ, कालतो रात्र्यादौ, भावतो रागद्वेषाभ्याम्। द्रव्यादिचतुर्भङ्गीत्वियम्- "दव्वओ नामेगे अदिन्नादाणे णो भावओ 1 / भावओ नामेगे नो दव्वओ / एगे दव्वओ वि भावओ वि 3 / एगे णो दव्वओ नो भावओ 4 / तत्थ अरत्तऽदुहस्स साहुणो कहिं वि अणणुण्णवेऊण तणाइ गेण्हओ दव्वओ अदिन्नादाणं नो भावओ, हरामीति अब्भुजयस्स तदसंपत्तीए भावओ नो दव्वओ। एवं चेव संपत्तीए भावओ दव्वओ वि। चरिमभंगो पुण सुन्नो।" दश०४ अ० अहावरं तचं महव्वयं पच्चाइक्खामि / सव्वं अदिन्नादाणं, से गामे वा णगरे वा अरण्णे वा, अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतंवा,णेव सयं अदिन्नं गिण्हेजा, णेवऽण्णेहिं अदिण्णं गिण्हावेजा, अण्णं पि अदिण्णं गिण्हतं ण समणुजाणेज्जा / जावजीवाए, जाव वोसिरामि / तस्सिमाओ पंच भावणाओ भवंति-तत्थिमा पढमा भावणा- अणुवीइमिउग्गह जाइसे णिग्गंथे णो अणणुवीइमिउग्गहं जाइसे णिगंथे। केवली बूया-अणणुवीइमितोग्गहं जाति,से णिग्गंथे अदिण्णं गिण्हेजा, अणुवीइमिउग्गहं जाति से णिग्गंथे णो अणुवीइमितोग्गहजाइ त्ति पढमा भावणा // 1 // अहावरा दोचा भावणा-अणुण्णविय पाणभोयणभोई से णिग्गंथे णो अण्णुण्णविय पाणभोयणभोई। के वली बूया- अणुण्णविय पाणभोई से णिग्गंथे अदिण्णं भुंजेजा / तम्हा अणुण्णविय पाणभोयणभोई से णिगंथे णो अणुण्णविय पाणभोयणभोइ त्ति दोचा भावणा ||2|| अहावरा तथा भावणाणिग्गंथेणं उग्गहसि उग्गहितंसि एतावता व उग्गहणसीलए सिया / केवली बूया- णिग्गंथेणं उग्गर्हसि उग्गहियंसि एतावता व अणोग्गहणसीले अदिणं उग्गिण्हेजा णिग्गंथेणं उग्गहंसि एतावता व उग्गहणसीलए सि त्ति तचा भावणा / / 3 / / अहावरा चउत्था भावणाणिग्गंथे णं उग्गहमि उग्गहियंमि अभिक्खणं 2 उग्गहणसीलए सिया। केवली। बूयाणिग्गंथेणं उग्गहंसि उग्गहियंसि अभिक्खणं 2 अणोग्गहणसीले अदिण्णं गिण्हेजा, णिग्गंथे उग्गहंसि उम्गहियंसि अभिक्खणं 2 उग्गहणसीलए त्तिचउत्था भावणा ||4|| अहावरा पंचमा भावणाअणुवीइमितोग्गहं जाइ से णिग्गंथे साहम्मिएसु णो अणणुवीइमिउग्गहं जाति / केवली बूया- अणणुवीइमिउग्गहं जाति से णिग्गंथे साहम्मिएस अदिण्णं उग्गिण्हेजा। से अणुवीइमिउग्गहं जाति से णिग्गंथे साहम्मिएसु णो अणुवीइमिउग्गहं ति पंचमा भावणा।।५।। एतावता महव्वए सम्म जाव आणाए आराहिते आवि भवइ / तच्चे भंते ! महव्वए। आचा०२ श्रु०१ अ०॥ तस्य चेमे अतीचारा:एवं तृतीयेऽदत्तस्य, तृणादेर्ग्रहणादणुः। क्रोधादिभिर्बादरोऽन्य-सचित्ताद्यपहारतः॥५०॥ एवं पूर्वोक्तरीत्या सूक्ष्मबादरभेदेन द्विविध इत्यर्थः / तृतीये-इस्तेयव्रते प्रक्रमादतिचारो भवतीति शेषः / तत्र अणुः सूक्ष्मः, अदत्तस्य स्वाम्यादिनाऽननुज्ञातस्य तृणादेग्रहणा-दनाभोगेनाङ्गीकरणाद्भवति, तत्र तृणं प्रसिद्धम्। आदिशब्दाद् डगलच्छारमल्लकादेरुपादानम्। अनाभोगेन तृणादि गृह्णतो-ऽतिचारो भवति, आभोगेन त्वनाचार इति भावः। तथाक्रोधादिभिः कषायैरन्येषां साधर्मिकणां चरकादीनां गृहस्थानां वा संबन्धि सचित्तादि सचित्ताचित्तमिश्रवस्तु, तस्याऽपहारतोऽपहरणपरिणा-माद् बादरोऽतिचारो भवतीति संबन्धः / यतः "तइअम्मि वि एमेव य, दुविहोखलुएस होइ विण्णेओ। तणङगलछारमल्लग, अविदिण्णं गिण्हओ पढम" ||1|| अनाभोगेनेति तवृत्तिलेशः / 'साहम्मि अन्नसाहम्मि आणगिहि आणकोहमाईहिं। सचित्ताइ अवहरओ, परिणामो होइ बीओ उ'' ||2|| साधर्मिकाणां साधुसाध्वीनाम्, अन्यसधर्माणा चरकादीनामिति तवृत्तिरित्युक्ताः तृतीयद्रताति-चाराः / ध० 2 अधि० / एतदेव सर्वस्माददत्तादानविरमणं दत्ताऽनुज्ञातसंवरनाम्ना स्वरूपोपदर्शनपूर्वकं सभावनाकं प्रश्रव्याकरणेषु तृतीयसंवरद्वारेऽभिहितम्। तस्य चेदमादिम सूत्रम्जंबू ! दत्तमणुण्णायसंवरो नाम होइ ततीयं, सुव्वय ! महव्वयं गुणव्वयं परदव्वहरणपडिविरइकरणजुत्तं अपरिमियमणंततण्हामणुगयमहिच्छमणवयणकलुसआयाणसुनिग्गहियं सुसंजमियमणहत्थपायनिहुयं निग्गंथं निट्ठिकं निरुत्तं निरास निभयं विमुचं उत्तमनरवसमपवरबलवगसुविहितजणसम्मतं परमसाहुधम्मचरणं जत्थ य गामागरनगरनिगमखेडकव्वडमडंबदोणमुहसंवाहपट्टणासमगयं च किंचि दव्वंमणिमुत्तसिलप्पवालकंसदूसरययवरकणगरयणमादि पडियं पम्हटुं विप्पणटुं न कप्पति कस्स ति कहेउं वा, गेण्हेतुं वा, अहिरण्ण