________________ अदत्तादाण 532- अभिधानराजेन्द्रः - भाग 1 अदत्तादाण इति व्यक्तम् / किञ्च- (विगव्व ति) वृका इव नाखरविशेषा इव, (रुहिरमहियं ति) लोहितेच्छवः (परितत्ति) परियन्ति सर्वतो | भ्रमन्ति / पुनः कथंभूताः ? नरपतिमर्यादा-मतिक्रान्ता इति प्रतीतम्। सजनजनेन विशिष्टलोकेन, जुगुप्सिता. निन्दिता येते तथा, स्वकर्मभिर्हेतुभूतैः, पापकर्मकारिणः पापानुष्ठायिनः, अशुभपरिणताश्वाशुभ-परिणामाः, दुः०खभागिन इति प्रतीतम्। (निच्चाविल (उल) दुहमनिव्वुइमण त्ति) नित्यं सदा आविलगं सकालुष्यमाकुलं वा दुःखं प्राणिनांदुःख हेतु, अनिवृतं स्वास्थ्यरहितं मनो येषां तेतथा / इहलोक एव क्लिश्यमाना व्यसनशतसमापन्नाः, एतानि पदानि व्यक्तानीति। (4) अथतहेवेत्यादिना परधनहरणे फलद्वारमुच्यतेतहेव केइ परस्स दव्वं गदेसमाणा गहिया य हता य बद्धा रुद्धा य तुरियं अतिघाडिया पुरवरं समप्पिया चोरग्गहचारभडचाडुकरणा तेहिं य कप्पडप्पहारनिद्दयाऽऽरक्खियखरफरुसवयणतज्जणगलत्थल्लउत्थलणाहिं विमणाचारणवसहिं पविसिया निरयवसहिसरिसं तत्थ वि गोम्मिकपहारदुम्मणा निब्भच्छणकडुयवयणभेसणग(भय) आमिभूया अक्खित्तणिवसणा मलिणडंडिखंडवसणा, उक्कोडालंचनपासुमग्गणपरायणे हिं गोम्मिगभडे हिं विविहे हिं बंधणे हिं, किं ते हडिनियडवालरजुयकुडंडगवरत्तलोहसंकलहत्थंडयवज्झपट्टदामकणिक्कोडणेहिं अण्णेहि य एवमादिएहिं गोम्मिकभंडोवगरणे हिं दुक्खसमुदीरणे हिं संकोडणमोडणे हिं वझंति मंदपुण्णा संपुडकवाडलोहपंजरभूमिघर निरोहकूवचारगकीलगजूपचक्कविततबंधणखंभालेणउद्धचलणबंधण-विहंमणाहिय विहेडियंता अहकोडागाढउरसिरवद्धउद्धपूरिय (यंत) फुरंत उरकंडगमोडणेहिं संबद्धायनीससंतासीसावेढऊरुयालवप्पङसंधिबंधणतत्तसलागसूइआकोडणाणि तच्छणविमाणणाणि य खारकडुयतित्तनावणजायण-कारणसयाणि बहुयाणि पावियंता, उरघोडीदिण्णगाढपेल्लणअद्विकसिंभग्गसपंसुलिया गलकालकलोहदंड उर उदरवत्थिपिट्ठिपरिपीलिया मच्छंतहिययसंचुण्णियंगुपंगा आणत्तिकिंकरेहिं, के य अविराहियवेरिएहिं जडपुरिससंनिभे हिं पहया ते तत्थ मंदपुण्णा चडवेला वज्झपट्टपोरा इति वा कसलत्त-वरत्तवेत्तपहारसततालियंगुपंगा किवणा लवंतवम्मवण-वेयणविमुहियमणाघणकोट्टिमनियलजुयलसंकोडि-यमोडिया य कीरंति, निरुबारा एया अण्णा य एवमा-दीओ वेयणाओ पावा पावंति, अदंतिं दिया वसट्टा बहुमोहमोहिया परणधम्मि लुद्ध, फासिंदियविसयतिव्वगिद्धा इत्थिगयरूवसहरसगंधइट्ठ-रतिमहियभोगतण्हाइया य धणतोसगा गहिया य जे नरगणा पुणरवि ते कम्मदुट्वियड्ढा उवणीया रायकिं कराणं तेसिं वधसत्थगपाढयाणं विलउलीकारकाणं लंचसयगेण्हयाणं कूडकवडमायाणियडिआयरण- पणिहिवंचणविसारयाणं बहुविहअलियसयजंपकाणं परलोकपरंमुहाणं निरयगति-गामियाणं तेहि य आणत्तजा (जी) यदंडा तुरियं उग्घाडिया पुरवरेहिं सिंघाडातियचउक्कचत्तरमहापहपहेसु वेत्तदंडलउडकट्ठले?पत्थरपणालियपणोलिमुटिलत्तपादपण्हिजाणुकोप्परप्पहारसं मग्गमथितगत्ता अट्ठारसकम्मकारिणा पायियंगुपंगा कलुणा सुक्कोट्टकं ठगलतालुजिब्भा जायंता पाणियं विगयजीवियासा तण्हाइत्ता वरागा तं पि य न लहंति, वज्झपुरिसेहिं धाडियंता / तत्थ य खरफरसपडहघट्टितकूडग्गहगाढरुट्ठनिसट्ठपरामट्ठवज्झकरकुडिजुयनिवसिया सुरत्तक णवीरगहियविमुकुलकं ठे गुणवज्झदूत आविद्ध मल्लदाममरणभयुप्पण्णसेयमायतणेहउन्नुप्पियकिलिण्णगत्ता चुण्णगुंडियसरीररयरेणुभरियके सा कुसंभगुक्किण्णमुद्धया छिण्णजीवियासा घुणंता वज्झपाणपीया तिलं तिलं चेव छिज्जमाणा सरीरविकत्तलोहिओलित्तकागणिमंसाणि खायियंता पावाखरकरसएहिं तालिज्जमाणदेहा वातिकनरनारिसंपरिवुडा पिच्छिजंता य नागरजणे ण बज्झने वत्थिया पणिज्जति णगरमज्झेण किवणकलुणा अत्ताणा असरणा अणाहा अबंधवा बंधु विप्पहीणा विपिक्खंता दिसो दिसिं मरणभयुविग्गा आघायणपडिदुवारसंपाविया अधण्णासूलग्गविलग्गा-भिण्णदेहा ते य तत्थ कीरंति, परिक प्पियंगुपंगा उल्लं बिजंति रुक्खसालेहिं के इ कलुणाइ विलवमाणा / अवरे चउरंगधणियबद्धा पध्वयक डगा पमुचंते दूरपातबहुविसमपत्थरसहा। अण्णे य गयचलणभलणनिम्मदिया कीरंति, पावकारी अट्ठारसखंडिया य कीरंति मुंडपरिसुहिं / केइ उक्खित्तकण्णोदुनासा उप्पाडियनयणदसणवसणा जिन्मिंदियांचिया छिण्णकण्णसिरा पणिज्जति छिज्जंति य असिणा निव्विसया छिण्णहत्थपाया य पमुचंति, जाव जीववंधणा य कीरंति / केइ परदव्वहरणलुद्धा कारग्गलनियलजुयलरुद्धा चारगाए हतसारा सयणविप्पमुक्का मित्तजणनिरक्कया निरासा बहुजणधिक्कारसद्दलजाइया अलज्जा अणुबद्धखुहापरद्धसिउण्हतण्हवेयणदुघट्टघट्टियविवण्णमुहविच्छविया विहलमइलदुबला किलंता कासंता वाहिया य आमामिभूयगत्ता परूढनहकेसमंसुरोमा मलमुत्तम्मिणियगम्मि खुत्ता तत्थेवमया अकामुका बंधिऊण पाए सुकड्डिया खाइयाए छूढा, तत्थ य वगसुणयसियालकोलमंजारवंदसंडासतुंडपक्खिगणविविहमुहसयविलुत्तगत्ता कयविहंगा / के इ कि मिणाइ कुथितदेहा अणिट्ठवयणेहिं सप्पमाणा सुट्ठ कयं जं मओ त्ति पावो तुढेण जणेण हणमाणा लज्जावणका य हुंति सयणस्स वि यदीहकालं मया संता पुणो परलोगसमावण्णा नरगे गच्छति। निरभिरामे अंगारपलित्तककप्पअञ्चत्थसीयवेयणाऽऽसायणो