________________ अदत्तादाण 533- अभिधानराजेन्द्रः - भाग 1 अदत्तादाण दिण्णसततदुक्ख-सयसमभिभूएततो वि उव्वट्टिया समाणा पुणो वि पवजंति तिरियजोणिं, तहिं पि निरओवमं अणुभवंति वेयणं ते, अणंतकालेण जति णाम कहिं वि मणुयभावं लहिंति णेगेहिं णिरयगतिगमणतिरीयभवसयसहस्सपरियट्टएहिं तत्थ वि य भंवताऽणारिया नीचकुलसमुप्पण्णा लोयबज्झा तिरिक्खभूया य अकुसला कामभोगतिसिया जहिं निबंधंति निरयवत्तणि भवप्पवंचकरणपणोल्लि पुणो वि संसारवत्तणेममूले धम्मसुइविवज्जिया अणज्जा कूरा मिच्छत्तसुतिपवणा य हुंति, एगंतदंड रुइणो वे ढंता को सिकारकीडो व अप्पगं अट्ठकम्मतंतुघणबंधणेणं, एवं नरगतिरियनर अमरगमणपेरंतचक्कवालं जम्मजरामरणकरणगंभीरदुक्खपक्खुभियपउरसलिलं संजोगवियोगवीचिचिंतापसंगपसरिय वहबंधमहल्लविपुलकल्लोलकलुणविलवितलोभकलकलंतबोलबहुलं अवमाणणफे णतिव्वखिंसणपुलं पुलप्पभूयरोगवे यणपरभवविणिवायफ रुसधरिसणसमावडियकठिणकम्मपत्थरतरंगरिंगंतनिचमच्यु भयतोयपटुं कसायपायालसंकुलं भवसयसहस्सजलसंचयं अणंतं उव्वेजणयं अणोरपारं महन्मयं भयंकरं पइभवं अपरिमियमहिच्छकलुसमतिवाउवेगउद्धम्ममाणाऽऽसापिवासापायालकामरतिरागदोसबंधणबहुविहसंकप्पविउलदगर-यरयंऽधकारमोहमहावत्तभोगभममाणगुप्पमाणुच्छलंतबहुगब्भवासपचोणियत्तपाणिपधावियवसणसमावण्णरुण्णचंड मारुयसमाहयमणुण्णवीचीवाकुलितभंगफुटुंतनिट्ठकल्लोलसंकुलजलं पमादबहुचंडदुट्ठसावयसमाहयउद्धायमाणगपूरघोरविद्धसणस्थऽणत्थबहुलं अण्णाणभमंतच्छपरिदक्खअनिहुतिंदियमहामगरतुरियचरि-यखोक्खुब्भमाणसंतावनिचयचलंतचवलचंचलअत्ताणासरणपुव्वकम्मसंचयोदिण्णवज्जवेदिजमाणदुहसयविवागघुणंतजलसमूह इड्डिरससायगारवोहारगहियकम्मपडिबद्धसत्तकड्डिजमाणनिरयतलदुत्तसण्णविसण्णबहुलअरतिरतिभयविसायसोगमिच्छत्तसेलसंकडं अणाइसंताणकम्मबंधणलेसचिक्खिल्लदुठुत्तारं अमरनरतिरियगतिगमणकुडिलपरियत्तविपुलवेलं हिंसाऽलियअदत्तादाणमेहुणपरिग्गहारंभकरणकारावणाणुमोयणअट्ठविहअणिट्ठकम्मपिंडितगुरभाराक्कंतदुग्गजलोघदूरनिचोलिजमाण-उम्मग्गनिमग्गदुल्लहतलं सरीरमणोमयाणि दुक्खाणि उप्पियंता सातासायपरितावणमयं उवुडनिव्वुड्डयंकरें ति। चउरंत-महंतमणवयग्गं रुदं संसारसागरं अट्ठियअणालंबण-पतिट्ठाणमप्पमेयं चुलसीइजोणिसयसहस्सगविलं अणालोक-मंधकारं अणंतकालं जाव णिचं उत्तत्थसुण्णाभयसण्णसंपउत्ता संसारसागरं वसंतिउन्निमग्गवासवसहिं, जहिं जहिं आउयं निबंधंति पावकम्मकारिणो बंधवजणसयणमित्तपरिवज्जिया अणिट्ठा भवंति / अणादिजदु· विणीया कुट्ठाणासणसेज्जा-कुभोयणा असुयणो कुसंहयण कुप्पमाणकुसंठिया कुरुवा बहुकोहमाणमायालोमा बहुमोहा धम्मसण्णसम्मत्तपब्मट्ठा दारिद्दोबद्दवाभिभूया निचं परकम्मकारिणो जीवणत्थर हिया किवणा परिपिंडतक्किक्का दुक्खलद्धाहारा अरसविरसतुच्छ-कयकु क्खिपूरा परस्स पच्छंता रिद्धिसक्कारभोयण-विसेससमुदयविहिं निंदंता अप्पकं, कयंतं च परिवयंता, इह यपुरे कडाईकम्माई पावगाइं विमणसो सोएण डज्झमाणा परिभूया हुति, सत्तपरिवजिया य छोभा सिप्पकलासमयसत्थपरिवज्जिया जहाजायपसुभूया अवियत्ता निचं नीयकम्मोदजीविणो लोयकुच्छणिज्जा मोहमणोरहनिरासबहुला आसापास-पडिबद्धपाणाअत्थोप्पायणकामसोक्खे य लोयसारे हुंति / अफलवंतगा य सुछ अवि अ उज्जचंता तद्विवसुजुत्तकम्मकय-दुक्खसंठवियसिस्थपिंडसंचयपरा खीणदवसारा णिचं अधुवधणधण्णकोसपरिभोगविवजिया रहियकामभोगपरि-भोगसव्वसोक्खा परसिरिभोगोवभोग निस्साणमग्गणापरायणा वरागा, अकामिकाए विणियंति दुक्खं, णेव सुहं, णेव णिव्वुति उवलंभंति, अचंतविपुलदुक्खसयसंपलित्ता परदव्वेहिं जे अविरया। एसो सो अदिण्णादाणस्स फलविवागो इहलोए परलोए अ अप्पसुहो बहुदुक्खो महन्मयो बहुरयप्पगाहो दारुणो कक्कसो असाओवाससहस्सेहिं मुथति, नय अवेदयित्ता अत्थि हु मोक्खो त्ति। एवमाहंसु नायकुलनंदणो महप्पा जिणो महावीरनामधेयो कहेसीयं अदिण्णादाणस्स फलविवागं,एवं तं ततियं पि अदिण्णादाणं हरदहमरणभयकलुसतासणपरसंतिक-गिज्झलोभमूलं, एवं जाव चिरपरिगयमणुगयं दुरंतं ततियं अहम्मदारं सम्मत्तं त्ति बेमि / (तहेवेत्यादि) तथैव यथापूर्वमभिहिताः, केचित्केचन, परस्य द्रव्यं गवेषयन्त इति प्रतीतम्। गृहीताश्च राजपुरुषः, हताश्व यष्ट्यादिभिः, बद्धा रुद्धाश्च रज्ज्वादिभिः संयमिताः, चारकादिनिरुद्धाश्च (तुरियं ति) त्वरित शीघ्रं, अतिघाटिता भ्रामिता अतिवर्तिता वा, भ्रमिता एव पुरवरं नगरं समर्पिता ढौकिताः, चौरग्राहाश्च चारभटाश्च चाटुकाराश्च येते तथा। तैश्च चौरग्राह-चारभटचाटुकारैः; चारकवसतिं प्रवेशिता इति सम्बन्धः / कर्पटप्रहाराश्च लकुटाकारवलितचीवरैस्ताडनाः, निर्दया निष्करुणा ये आरक्षिकास्तेषां संबन्धीनि यानि खरपरुष-वचनानि अतिकर्कशभणितानि, तर्जनानि च वचनविशेषाः। (गलत्थल त्ति) गलग्रहणं, तथा (उत्थलण त्ति) अपवर्तना, अपप्रेरणा इत्यर्थः / तास्तथा, तानि चेति पदचतुष्टयस्य द्वन्द्वः ताभिः विमनसो विषण्णचेतसःसन्तःचारकवसतिं गुप्तिगृहं प्रवेशिताः। किं भूताम् ? निरयवसतिसदृशामिति व्यक्तम्। तत्रापि चारकवसतौ, (गोम्मिक त्ति) गौल्मिकस्य गुप्तिपालस् संबन्धिनो ये प्रहारा धाताः (दुम्मण त्ति) दवनानि उपतापानि, निर्भर्त्सनानि