________________ अदत्तादाण 528 - अभिधानराजेन्द्रः - भाग 1 अदत्तादाण कु छिदालियगलितनिब्मेलितंतफुरफुरतविगलमम्महयविगयगाढदिण्णपहारमुच्छितरुलंतविमलविलावकलुणे, हयजोहममंततुरगउद्दाममत्तकुंजरपरिसंकियजणणिम्मुक्क. छिण्णद्धयभग्गरहवरनट्ठसिरकरिकलेवराकिण्णपडियपहरणविकिन्नाभरणभूमिभागे,नचंतकबंधपउरे, भयंकरवायसपरिलित्तगिद्धमंडलभमंतछायंऽधकारगंमीरे,वसुवसुहविकंपितव्व पचक्खपिउवणं, परमरुद्दबीहणगं दुप्पवेसतरगं, अभिवडिंति संग्गामसंकडं पणघणमहंता। अवरे पाइक्कचोरसंघासेणावइचोरवंदपागडिका य अडविदेसदुग्गवासी, कालहरितरत्तपीतसुकिल्लअणेगसयचिंधपट्टबंधा, परविसए अमिहणंति लुद्धाधणस्स कज्जे,स्यणागरसागरं च उम्मीसहस्समालाऽऽकुलविगयपोतकलकलंतकलितं, पातालकलससहस्सवायवसवेगसलिलउद्धम्ममाणदगरयरयंऽधकारं, वरफेणपउरधवलपुलंपुलसमुट्ठियाट्टहासं,मारुयविक्खुम्ममाण पाणियजलमालुप्पलहुलियं / तं पि य समंतओ क्खु मियललितखोखुम्ममाणपक्खलियचलियविपुलजलचक्क वालमहानदीदे गतु रियआपूरमाणा गभीरविपुलआवत्तचंचलभम माणगुप्पमाणुव्वलंतपचोणियंतपाणि यपधावितखरफरुसपयंडवाउलियसलिलफुटुंतवीचिकल्लोलसंकुलं, महामगरमच्छकच्छमोहारगाह तिमिसुंसमारसावयसमाहतसमुद्धाय-माणयपूरघोरपउरं, कायरजणहिययकंपणं, घोरमारसंतं महन्मयं भयंकरं पतिमयं उत्तासणगं अणोरपारं अगासं चेव निवलंबं उप्पाइयपवणधणियणोल्लियउवरुवरितंरगदरिय-अतिवेगचक्खूपहमोच्छरंतं, कत्थइ गंभीरविउलगजियगुंजियनिग्घायगरुयानिवतितसुदीहनीहारिद्र-सुचंतगं मीरधुगधुगं तिसई, पडिपहरुमंतजक्खरक्ख सकू हंडपिसायरुसियतज्जायउव सग्गसहस्ससंकुलं, बहूप्पाइयभूयं विरचितबलिहोमधूमउवचारदिण्णरुहिर-ऽचणाकरण पयतजोगपयतचरियं, परियंतजुगंऽतकालकप्पोवमं दुरंतमहानइनइवइमहामीमदरिसणिज्जं, दुरणुचरं, विसमप्पवेसं, दुक्खुत्तारं, दुरासयं, लवणसलिलपुण्णं। असितसियमुच्छियगेहिं हत्थतरेकेहि वाहणेहिं अतिवाइत्ता समुद्दमज्झे हणंति, गंतूण जणस्स पोत्ते परदव्वहरा नरा निरणुकंपा, निरवेक्खा, गागागरनगरखेडकव्वडमंडवदोणपहपट्टणासमणिगमजणवयं,ते य धणसमिद्धे हणं ति, थिरहिययच्छिन्नलज्जा बंदिग्गह गोग्गहा य गेण्हंति, दारुणमतिनिकिवा णियं हणंति छिदिति गेहसंधिनिक्खित्ताणि य हरंति, धण-धण्णदव्वजायाणि जणवयकुलाणं निग्धिणमदी परदव्वाहिं ज अविरया। तहेव केई अदिण्णादाणं गवेसमाणा कालाकालेसु संचरंता चितगपज्जलियसरसदरदट्टकडियकलवरे, रुहिलित्तवदणअक्खयखादियपीतमाइणिममंतभयकरे, जंबुयखिक्खियंते, घूयकयघोरसद्दे वेयालुट्ठिय विसुद्धक हकहंते,पहसितवीहणगनिरभिरामे अतिबीमच्छदुब्मिगंधदरिसणिज्जे सुसाणे वणे सुण्णघरलेणअंतरावणगिरिक दरविसमसावयसमाकुले सु वसहिसु किलिस्संता सीतातवसोसियसरीरा, ददृच्छविनिरयतिरियभवसंकडदुक्खसंभारवेदणिज्जाणि पावकम्माणि संचिणंता, दुल्लभभक्खणपाणमोयणपिवासिया, झुझिया, किलंता मंसकुणिमकंदमूले जं किं चि कयाहारा उदिवग्गउप्पुया, असरणा, अडवीवासं उ ति, वालसतसंकणीयं अयसकरा तक्करा भयंकरा कस्स हरामो त्ति अज्ज दव्वं इति समामंतं करेंति, गुज्झं बहुयस्स जणस्स कन्जकरणेसु विग्घकरा मत्तप्पमत्तपसुत्तवी-सत्थछिद्दघाती वसणम्मुदएसुहरणबुद्धी विगव्व रुहिरमहिया परितत्ति नरवतिमज्जायमतिकता सज्जणजणदुग्गंछिया सकम्मेहिं पावकम्मकारी असुमपरिणया य दुक्खभागी निचाउलदुहम-निवुइमणा इह लोके चेव किलिस्संता परदब्दहरा नरा वसणसयमावण्णा। (तं पुणेत्यादि) तत् पुनः कुर्वन्ति चौर्य तस्करा; तदेव चौर्य कुर्वन्तीत्येवंशीलाः तस्कराः परद्रव्यहराः, प्रतीतम्, छेकानिपुणाः, कृतकरणा बहुशो विहितचौरानुष्ठानाः, ते च लब्धलक्षाश्च अवसरज्ञाः कृतकरणलब्धलक्षाः, साहसिका धैर्यवन्तः, लघुस्वकाश्च तुच्छात्मानः, अतिमहेच्छाश्च लोभग्रस्ताश्चेति समासः। (दद्दरओवीलगा यत्ति) दर्दरण गलदर्दरेण, वचना-टोपेनेत्यर्थः।अपव्रीडयन्ति गोपायन्तमात्मस्वरूपं परं विलजी-कुर्वन्ति ये ते दर्दरापव्रीडिकाः, मुष्णन्ति हि शतात्मानः, तथा-विधवचनाक्षेपप्रकटितस्वभावं मुग्धजनमिति / अथवादर्दरणोपपीडयन्ति जातमनाबाधं कुर्वन्तीति दर्दरोपपीडिकाः, तेच गृद्धिं कुर्वन्तीतिगृद्धिकाः। अभिमुखाः परंमारयन्ति ये तेऽभिमराः। ऋणं देय द्रव्यं भञ्जन्ति, न ददति,ये ते ऋणभञ्जकाः / भग्नाः लोपिताः सन्धयः विप्रतिपत्तौ संस्था यैस्ते भग्नसन्धिकाः, ततः पदद्वयस्य कर्मधारयः / राजदुष्टं कोशहरणादिकं कुर्वन्ति ये ते तथा / विषयान्मण्डलात् (निच्छूढ़ति) निर्धाटिता येते, तथा लोकबाह्या जनबहिष्कृताः, ततः कर्मधारयः / उद्रोहकाश्च धातकाः, उद्दोहकाश्च वा अटव्यादिदाहकाः, ग्रामघातकाश्च पुरघातकाश्च पथि घातकाश्च गृहादिप्रदीपनककारिणः तीर्थभेदाश्च तीर्थमोचका इति द्वन्द्वः लधुहस्तेन हस्तलाघवेन संप्रयुक्ता ये ते। तथा (जूयकरे त्ति) द्यूतकराः, खण्डरक्षाः शुल्कपालाः, कोट्टपाला वा, स्त्रियाः सकाशात् स्त्रीमेव चोरयन्ति, स्त्रीरूपा वा ये चौरास्ते स्त्रीचौराः, एवं पुरुषचौरका अपि / सन्धिच्छेदाः खात्रखानकाः,एतेषां द्वन्द्वः 1 ततस्ते च ग्रन्थिभेदका इति वक्तव्यम् / परधनं हरन्ति ये ते परधनहारिणः। लोमान्यवहरन्ति येते लोमावहराः / निःशूकतया भयेन परप्रणान् विनाश्यैव मुष्णन्ति ये ते लोमावहरा उच्यन्ते / आक्षिपन्ति वशीकरणादिना ये ते ततो मुष्णन्ति ते आक्षेपिणः। एतेषां द्वन्द्वः। (हडकारग त्ति) हठेन कुर्वन्तिये ते हठकारकाः / पाठान्तरेण - "परधणहारलोहावहारवक्खेवहिंडकारक त्ति' सर्वेऽप्येते चौरविशेषाः। निरन्तरं मर्दयन्ति येते निर्मदकाः। गूढचौराः प्रच्छन्नचौराः, गोचौराः, अश्वचोरकाः, दासीचौराश्च प्रतीताः।