________________ अदत्तादाण 527- अभिधानराजेन्द्रः- भाग 1 अदत्तादाण क्खेदो 20, विक्खेवो 21, कूडया २२,कुलमसी य २३,कंखा 25, लालप्पणपत्थणा 25, (असासणाय) वसणं 26, इच्छा मुच्छाय 27, तण्हा गेही य 28, नियइकम्मं 26, अवरोच्छत्ति वि य 30 / तस्स एयाणि एवमाईणि नामधेजाणि हुंति तीसं अदिण्णादाणस्स पावकलिकलुसकम्मबहुलस्स अणेगाई। "तस्सेत्यादि' सुगमम् / तद्यथेत्युपदर्शनार्थः / (चोरिकं ति) चोरणं चोरिका, सैव चौरिक्यम् 1, परस्मात् सकाशात्हतंपरहृतम् २,अदत्तम्अवितीर्णम् 3, (कूरिकडं ति) कूरं चित्तं, कूरो वा परिजनो येषामस्ति ते कूरिणस्तैः कृतमनुष्ठितं यत्तत्तथा। क्वचित्तु 'कुरुंटुककृतमिति' दृश्यते। तत्र कुरुण्टुकाः काकटुकबीजप्राया अयोग्याः सद्गुणानामिति 4, परलाभः परस्माद्रव्यागमः 5, असंयम; 6, परधने गृद्धिः७, (लौलिक्क त्ति) लौल्यम् 8, तस्करत्वमिति ६,अपहारः १०,(हत्थलत्तणं ति) परधन-हरणकुत्सितो हस्तो यस्यास्तिस हस्तलः, तद्भावो हस्तलत्वम् / पाठान्तरेण 'हस्तलघुत्वमिति' 11, पापकर्मकरणं १२,(तेणिक्क त्ति) स्तैनिकस्तेयम् 13, हरणेन मोषणेन विप्रणाशः परद्रव्यस्य, हरणं च तद् विप्रणाशः १४,(आदियण त्ति) आदानं, परधनस्येति गम्यते 15, लोपेन अवच्छेदनं धनानां द्रव्याणां, परस्येति गम्यते 16, अप्रत्ययकारणत्वादप्रत्ययः 17, अवपीडनं परेषामित्यवपीडः 18, आक्षेपः, परद्रव्यस्येति गम्यते 16, क्षेपः परहस्ताद् द्रव्यस्य प्रेरणम् 20, एवं विक्षेपोऽपि 21, कूटता तुलादीनामन्यथात्वम् २२,कुलमषी वा कुलमालिन्यहेतुरिति कृत्वा 23, काङ्क्षा, परद्रव्य इति गम्यते 24 / (लालप्पणपत्थण त्ति) लालपनस्य गर्हितलालपनस्य प्रार्थनेव प्रार्थना लालपनप्रार्थना, चौर्यं हि कुर्वन् गर्हितलपनानि तदपलापरूपाणि, दीनवचनरूपाणि वा प्रार्थयति च, तत्र हि कृते तान्यवश्यं वक्तव्यानि भवन्तिति भावः 25, व्यसनं व्यसनहेतुत्वात् / पाठान्तरेण"असासणाय वसणं" आशंसनाय विनाशाय व्यसनमिति 26, इच्छा च परधनं प्रत्यभिलाषा, मूच्छा तत्रैव गाढाभिष्वङ्ग रूपा, तद्धेतुकत्वाददत्तग्रहणस्येति इच्छा मूर्छा तदुच्यते 27, तृष्णा च प्राप्तद्रव्यस्याव्ययेच्छा, गृद्धिश्चाप्राप्तस्य प्राप्तिवाञ्छा, तद्धे तुकं चादत्तादानमिति तृष्णा गृद्धिश्वोच्यत इति 28, निकृतेर्मायायाः कर्म निकृतिकर्म 26, अविद्यमानानि परेषामक्षीणि द्रष्टव्यतया यत्र तदपरोक्षम्, असमक्षमित्यर्थः / इतिः रूपप्रदर्शने, अपिचेति समुच्चये 30 / इह च कानिचित्पदानि सुगमत्वान्न व्याख्यातानि ! (तस्स त्ति) यस्य स्वरूप प्राग्यर्णितं तस्यादत्तादानस्येति संबन्धः / एतान्यनन्तरोदितानि त्रिशंदिति योगः। एवमादिकानि एवंप्रकाराणि वाऽनेकानीति सम्बन्धः / अनेकानीति क्वचिन्न दृश्यते। नामधेयानि नामानि भवन्ति। किं भूतस्य अदत्तादानस्य ? पापेनापुण्यकर्मरूपेण कलिना च युद्धन कलुषाणि मलीमसानि यानि कर्माणि मित्रद्रोहादिव्यापाररूपाणि, तैर्बहुलं प्रचुरं यत्तानि वा बहुलानि बहूनि यत्र तत्तथा, तस्य। (3) अथ येऽदत्तादानं कुर्वन्ति तानाहतं पुण करेंति चोरियं तकरा, परदव्वहरा, छेया, कय करणलद्धलक्खा, साहसिया, लहुस्सगा, अतिमहिच्छलोम- ग्गत्था / ददरओवीलका य गिद्धिया, अहिमरा, अणमंजका, भग्गसंधिया / रायदुट्ठकारी य विसयनिच्छूढलोकबज्झा। उद्दहकगामघायकपुरघाय-कपंथधायकआदीवकतित्थभेया, लहुहत्थसंपउत्ता, जूयकरा, खंडरक्खत्थीचोरपुरिसचोर-- संधिच्छेया य गंठिभेदका पिरधणहरणलोमावहारअक्खेवी, हडकारकनिम्मद्दगगूढचोरगोचोरअस्सचोरकदासिचोरा या एकचोरा य ओकट्टक-संपदायक-ओछिपक-सत्थघायकविलकोलीकारकाय निग्गाहविप्पलुंपगा बहुविहं तेणिकहरणबुद्धी। एते अण्णे य एवमादी परस्स दव्वाहिजे अविरया। विपुलबलपरिग्गहाय बहवो रायाणो परघणम्मि गिद्धा सए दवे असंतुट्ठा परविसए अहिहणंति लुद्धा परधणस्स कज्जे, चउरंगसमत्तबलसमग्गा निच्छियवरजोह-जुद्धसद्धा य अहमहमिति दप्पिएहिं सेनेहिं संपरिवुडा पउमसगडसूइचक्कसागरगरुलवूहादिएहिं अणीएहिं उच्छरंता अभिभूय हरंति परधणाइं। अवरे रणसीसलद्धलक्खा संगामं अतिवयंति / सण्णद्धबद्धपरियरउप्पाडियचिंधपट्टगहिया, आउपहरणा, माढिवरवम्मगुंडिया, आविद्धजालिका, कवयकं डइया, उरसिरमुहबद्धकंठतोणा, पासियवरफलकरचियपहकरसरभसखरचावकरकरंचियसुनिसितसरवरिसवडकरकमुयंतघणचंडवेगधारानिवायमग्गे, अणेगधणुमंडलग्गसंधितउच्छलियसत्तिकणगवाम करगहियखेडगनिम्मलनिक्किट्ठखग्गपहरंतकुंततोमरचक्कगयापरसु मुसललंगलसूललउडमिडिपालसवलपट्टिसचम्मेद्वघणमोट्ठियमोगरवरफलिहजंतपत्थरदुहणतोणकुवेणीपीढाकलिए इलीपहरणमिलिमिलिंतखिप्पंतविलुज्जल विरचितसमप्पहनहतले, फुडपहरणे, महारणसंखभेरिवरतूरपउरपडपडहाहयनिनाय-गंभीरणंदितपक्खुभिविपुलघोसे, हयगयरहजोहतुरियपसरियरयुद्धततमं धकारबहुले, कायरनरनयणहिययवाउलक रे, विलुलियउक्कडवरमउडकिरिडों मलोडुदामाऽऽडोवियपगडपडागउच्छियधयवेजयंतिचामरचलंछत्तंऽधकारगंभीरे ,हयहेसियहत्थिगुलगुलाइयरहधणघणाइयपाइकहरहराइयअफेाडियसीहनायछिलिय विघुट्ठु कुट्ठकं ठकय-- सद्दमीमगजिएसयरायहसंतरुसंतकलकलरवे, असूणियवयणरुहमीमदसणाधरोहगाढदढसप्पहारकरणुजयकरे, अमरिसवसतिवरत्तनिदारितऽच्छिवेरदिढिकुद्धचे डियतिवलीकुडिलभिगुडिकयललाडे, वधपरिणयनरसहस्सविक्कम्मवियं भियबलेवग्गंततुरंगरहपहावियसमरभडावडियछेयलाघवपहारसाधितसमूस्सवियबाहुजुयलमुक्कट्टहास पुक्कंतबोलबहुले कलकलगा, फलगावरणगहियगयवरपत्थंतदरियमडखलपरोप्परपलग्गजुद्धगवियविउसितवरासिरोसतुरियअभिमुहपहरंतछिण्णकरिकरविंगियकरे अवइटनिसुद्धभिन्नफालियपगलियरुहिरकयभूमिकद्दमचिक्खिल्लपहे