________________ अदक्खुदंसण 526 - अभिधानराजेन्द्रः - भाग 1 अदत्तादाण सुक्ष्मपदार्थदर्शिना यद्व्याहृतम-भिहितमागमः, तं श्रद्धस्व / हे | अदृष्टदर्शन !, अदक्षदर्शन ! इति वा, असर्वज्ञोक्तशासनानुयायिन् ! तमात्मीयमाग्रहं परित्यज्य सर्वज्ञोक्त मार्गे श्रद्धानं कुर्विति तात्पर्यार्थः / किमिति सर्वज्ञोक्ते मार्ग श्रद्धानमसुमान्न करोति येनैवमुपदिश्यते, तन्निमित्तमाह-हंदीत्येवं गृहाण।हुशब्दो वाक्यालङ्कारे, सुष्ठ अतिशयेन निरुद्धमावृतं दर्शनं सम्यक् अवबोधरूपं यस्य सः / केनेत्याह-मोहयतीति मोहनीयम्, मिथ्यादर्शनादि; ज्ञानावरणीयादिकं वा, तेन कृतेन कर्मणा निरुद्धदर्शनः प्राणी सर्वज्ञोक्तं मार्ग न श्रद्धत्ते / अतस्तन्मार्गश्रद्धानं प्रति चोद्यत इति। सूत्र०१ श्रु०२ अ० उ०। अदक्खुव-त्रि०(अपश्यवत्) अपश्योऽन्धः, तेन तुल्यं कार्याऽकार्याविवेचित्वादपश्यवत् / अन्धसदृशे कार्याकार्यानभिज्ञे, सूत्र० १श्रु०२ अ०३ उ०। अदढ-त्रि०(अदृढ) दुर्बले, व्य०४ उ०। आचा०। अदढधिई-त्रि०(अदृढधृति) धृतिरहिते, नि०चू०१ उ०। असमर्थे, नि०यू०१ उ० अदण-न०(अदन) अद्-ल्युट्। भोजने बृ०१ उ०। अदण्ण-त्रि०(अदत्त) आकुलीभूते, वृ०१ उ०। विषादीकृते, "तेणं विय गिलाणेण ते अदण्णा' / नि०चू०१० उ०। अदत्त(दिण्ण)-त्रि०(अदत्त)न०तका अवितीर्णे, प्रश्न० ३आश्र० द्वा० / ध० अदत्तद्रव्यग्रहणरूपे तृतीये आश्रवभेदे, प्रश्न०१ आश्र० द्वा०। "हिंसामोसमदिण्णबभपरिग्गहे" / प्रव०१ द्वा० अदत्त(दिण्ण)हारि(ण)-त्रि०(अदत्तहारिन्) अदत्तमपहर्तुं शीलमस्याऽसावदत्तहारी। परद्रव्यापहारके, "जे लूसएहोइ अदत्तहारी, ण सिक्खती से य वियस्स किंचि"। सूत्र०१ श्रु०३ अ०१ उ०। अदत्ता(दिण्णा)दाण-न०(अदत्तादान) अदत्तस्य स्वामिजीवतीर्थकरगुरुभिरवितीर्णस्याऽननुज्ञातस्य सचित्ताचित्तमिश्रभेदस्य वस्तुन आदानं ग्रहणमदत्तादानम् / तच विविधोपाधिव-शादनेकविधम्। "एगे अदिण्णादाणे" स्था०१ ठा०१उका सूत्र० चौर इति व्यपदेशनिबन्धने, उपा०१अ परस्वापहारे, आव०६ अ०। आ०चूला यथा च तददत्तादानं (प्रश्न)०३ अधर्मद्वारे- यादृक् 1, यन्नाम२, यथा च कृतं 3, यत्फलं ददाति ४,ये च कुर्वन्ति 5, इति पञ्चभिः क्रमेण प्ररूपितं, तथैवेह प्रदर्श्यते(१) यादृशमदत्तादानस्यरूपं, तत्प्रतिपादनम् / (2) अदत्तादानस्य नामानि। (3) (यथा च कृतं) ये चादत्तादानं कुर्वन्ति, तन्निरूपणम्। (4) अदत्तादानं यत्फलं ददाति तन्निरूपणम्। (5) आचार्योपाध्यायादिभ्योऽदत्तादाननिरूपणम् / (6) लघुस्वकमदत्तं गृह्णाति। (7) तपस्तैन्यादि न कुर्वीत। (1) तत्र यादृशमदत्तादानस्वरूपं, तत्प्रतिपादयस्तावदाहजंबू ! ततियं च अदिण्णादाणं हरदहमरणमयकलुसतासणं, परसं तिगगिज्झलोभमूलं, कालाविसमसंसियं , | अहोऽच्छिण्णतण्हपत्थाणपत्थोइमइयं, अकित्तिकर, अणचं, छिदमंतरविधुरवसणमग्गणउस्सवमत्तपमत्तपसुत्तवंचणाऽऽखिवणघायपणपराणिहुयपरिणामतक्करजणबहुमयं, अकलुणं, रायपुरिसरक्खियं, सया साहुगरहणिजं, पियजप मित्तजणमेदविप्पीतिकारकं, रागदोसबहुलं, पुणो य उप्पूरसमरसंगामडमरकलिकलहवहकरणं, दुग्गतिविणिवायवडणं, भव-पुनमवक रं, चिरपरिचियं, अणुगर्य, दुरंतं, तइयं अधम्मदारं। हे जम्बूः ! तृतीयं पुनराश्रवद्वाराणां किमदत्तस्य धनादेरादानं ग्रहणमदत्तादानम् ? 'हर दह' इत्येतौ हरणदाहयोः परप्रवर्तनार्थी शब्दौ, हरणदहनपर्यायौ या छान्दसाविति / तौ च मरणं च मृत्युः, भयं च भीतिरेता एव कलुष पातकं, तेन त्रासनं त्रासजनकं च रूपं यत्तत्तथा / तच्च तत् तथा (परसंतग त्ति) परसत्के धने यो गृद्धिलोभो रौद्रध्यानान्विता मूर्छा, स मूलं निबन्धनं यस्यादत्तादानस्य तत्तथा। तचेति कर्मधारयः / कालश्चार्धरात्रिविषयः, विषमश्च पर्वतादिदुर्गः, तैः संश्रितमाश्रितं यत्तत्तथा / ते हि प्रायः तत्कारिभिराश्रीयत इति / (अहोच्छिण्णतण्हपत्थाणपत्थोइमइयं ति) अधः अधोगतो, अच्छिन्नतृष्णानां अत्रुटितवाञ्छानां, यत् प्रस्थानं यात्रा, तत्र प्रस्तोत्री प्रस्ताविका प्रवर्तिका मतिर्बुद्धिर्यस्मिँस्तत्तथा। अकीर्तिकरणम-नार्यम्; एते व्यक्ते। तथा छिदं प्रवेशद्वारम्, अन्तरमवसरः, विधुरमपायः, व्यसनं राजादिदत्ततापः, एतेषां मार्गणम् ; उत्सवेषु मत्तानां च प्रमत्तानां च प्रसुप्तानांच वचनंच प्रतारणम्, आक्षेपणं च चित्तव्यग्रताऽऽपादनम्, घातनं च मारणम्, इति द्वन्द्वः / तत एतत्परत एतन्निष्ठोऽनिभृतो-ऽनुपशान्तः परिणामो यस्यासौ छिद्रान्तरविधुरव्यसनमार्गणोत्सवमत्तप्रमत्तप्रसुप्तवशनाक्षेपणघातनपरानिभृतपरिणामः। सचासौ तस्करजनः, तस्य बहुमतं यत्तत्तथा / वाचनान्तरे त्विदमेवं पठ्यते- "छिद्दविसमपावगेत्यादि" छिद्रविषमपापकं च नित्यं छिद्रविषमयोः संबन्धीदं पापमित्यर्थः / अन्यदाऽऽहितन्यायं प्रायः कर्तुमशक्यमिति भावः / अनिभृतपरिणामसंक्लिष्टं तस्करजनबहुमतं चेति / अकरुणं निर्दयं, राजपुरुषरक्षितम, तैर्निवारितमित्यर्थः। सदासाधुगर्हणीयं, प्रतीतम्। प्रियजनमित्रजनानां भेदं वियोजनं विप्रीतिं करोति यत्तत्तथा। रागद्वेषबहुलं, प्रतीतम् / पुनश्च पुनरपि (उप्पूर त्ति) उत्पूरेण प्राचुर्येण समरो जनमरकयुक्तो यः संग्रामो रणः स उत्पूरसमरसंग्रामः, सच डमरं भीत्या पलायनं, कलि-कलहश्च राटीकलहो, न तु रतिकलहः / वधश्चानुशयः, एतेषां करणं कारणं यत्तत्तथा / दुर्गतिविनिपातवर्द्धनं, प्रतीतम् / भवे संसारे, पुनर्भवान् पुनरुत्पादान् करोतीत्येव शीलं यत्तत्तथा / चिरं परिचितम्, अनुगतमव्युच्छिन्न-तयाऽनुवृत्तं, दुरन्तं दुष्टावसानं विपाकदारुणत्वात् तृतीयमधर्मद्वारं पापोपाय इति। (2) अथ यन्नामेत्यभिधातुमाहतस्स य नामाणि गोणाणि हंति तीसं / तं जहाचोरिकं 1, परहडं 2, अदत्तं 3, कूरिमडं 4, परलामो 5, असंजमो 6, परधणम्मि गेही 7, लोलिक्का 8, तक्करतणं 6, ति य अवहारो१०, हत्थलहुत्तणं 11, पावकम्मकरणं 12, तेणिको 13, हरणविप्पणासो 14, आदियणा 15, लुंपणाधणाणं १६,अप्पचओ 17, ओवीलो 18, अक्खेवो 16,