SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ अत्थुग्गह ५२५-अभिधानराजेन्द्रः - भाग 1 अदक्खुदंसण "मणपञ्जत्ति नाम-कम्मोदयओजोगो मणोदव्ये घेत्तुंमणत्तेण परिणामिया | अदं(ई)सण-न०(अदर्शन) न०त०। प्राकृते-"समासेवा" ||27 दव्वमणो भण्णई" तथा- द्रव्यमनोऽवष्टम्भेनजीवस्य यो मननपरिणामः / इति दस्य वा द्वित्वम् / प्रा०ा चाक्षुषज्ञानाभावे, न विद्यते दर्शनं दृग् स भावमनः / तथा चाह चूर्णिकार एव-'जीयो पुण मणण- यस्येत्यदर्शनः / अन्धे, स्त्यानर्द्धिनिद्रोदयवति च / ग० 1 अधि०) न परिणामकिरियापन्नो भावमणो / किं भणियं होइ?- मण-दव्वालंबणो विद्यते दर्शनं सम्यक्त्वमस्येतिव्युत्पत्तेः। अयं च दीक्षितः सन् विकलतया जीवस्स मणवावारो भावमणो भण्णइ" / तत्रेहभावमनसा प्रयोजनम्, यत्र तत्रवा संचरन्षट्कायान् विराधयेद्विषमकीलककण्टकादिषु चपतेत्। तद्ग्रहणे ह्यवश्यं द्रव्यमनसोऽपि ग्रहणं भवति; द्रव्यमनोऽन्तरेण स्त्यानर्द्धिस्तु प्रविष्टो गृहिणां साधूनां च मारणादि कुर्यात् / प्रव०१०७ भावमनसोऽसम्भवात् / भावमनो विनाऽपि च द्रव्यमनो भवति; यथा द्वा० धा भवस्थकेयलिनः; तत उच्यते-भावमनसेह प्रयोजनम्। तत्र नोइन्द्रियेण दुविहो अदंसणो खलु, जाति उवघाततोय णायव्यो। भावमनसोऽर्थावग्रहो द्रव्ये-न्द्रियव्यापारनिरपेक्षो घटाद्यर्थस्वरूपपरि- उवधातो पुण तिविहो, वाहीउवघाडअंजणत्ताए // 1 // भावनाऽभिमुखः प्रथममेकसामायिको रूपाद्यर्था कारादिविशेषचिन्ता संगेणं चिय अवरो, थीणद्धीओ मुणेयव्यो। विकलो निर्देश्यसामान्यमात्रचिन्ताऽऽत्मको बोधो नोइन्द्रियार्थावग्रहः। एतेसिं सो हि इमा, जहक्कमेणं मुणेयव्यो / / 2 / / नं०। अयं च नैश्वयिक एकसामयिकः / व्यावहारिकस्त्यान्तर्मोहूर्तिकः / उड्डियणयणे तहसेसएसुथीणद्धितो तु कमसो तु। स्था०६ ठा०) छागुरु चउगुरु चरिम, दोसा तहिँ दिक्खिते इणमो // 3 // अत्थु(त्थो)ग्गहण-न०(अर्थावग्रहण) फलनिश्चये, भ०११ श० छक्कायविउरमणता, आवडणं खाणुकंटमादीसु। 11 उ०। थंडिल्लअपडिलेहा, अंधस्स ण कप्पती दिक्खा ||4|| अत्थुडं - (देशी) लघौ, देवना०१ वर्ग। अवहति य महादोसं दसणकम्मोदएण थीणद्धी। एगमणेगय उ से, जं अत्थुप्पत्ति-स्त्री०(अर्थोत्पत्ति) उत्पद्यते यस्मादिति उत्पत्तिः / काही तं तु आवजे // 5 // पं० भा०ा चौरे, दे० ना० 1 वर्ग। अर्थस्योत्पत्तिर्व्यवहार उच्यते अर्थोत्पत्तिः। करणव्यवहारे, व्य० 1 उता अदक्खु-त्रि०(अदृष्ट) न०ब०।अर्वाग्दर्शने, सूत्र०१ श्रु०२ अ०३ उ०। अत्थेर-न०(अस्थैर्य) अस्थिरत्वे, अष्ट०४ अष्ट। *अदक्ष-त्रि०।अनिपुणे,सूत्र०१श्रु०२१०३ उ० अत्थोप्पायण-न०(अर्थोत्पादन) द्रव्याऽऽवर्जने, प्रव०२२६ द्वा० *अपश्य-त्रि०ा पश्यतीति पश्यः, न पश्योऽपश्यः।अन्धे, सूत्र०१ श्रु०२ अत्थोभय-न०(अस्तोभक) न०बास्तोभकरहिते गुणवत्सूत्रे, अनु अ०३ उ०। आद्राक्षीत् इत्यस्यापि 'अदक्खू' इति रूपम्। प्रति०। भ०। "उय व इकारो ह त्ति अ-कारणाईय थोभया हुंति' उत वै अदक्खुदंसण-त्रि०(अदक्षदर्शन) असर्वज्ञोक्तशासनानुयायिनि, सूत्र०१ हाऽऽदिप्रभृतीनामकारणप्रक्षेपाः स्तोभकाः / तद्रहितमस्तोभ- श्रु०२ अ०३ उ०॥ कम् / बृ०१ उ०। विशेष *अदृष्टदर्शन-त्रि०ा असर्वज्ञोक्तशासनाऽनुयायिनि, सूत्र०१ श्रु० अथव्वण-पुं०(अथर्वण) चतुर्थवेदे, "जाव अथव्यणकुसलेया विहोत्था" २अ०३ उ०। विपा०१ श्रु०५ अन *अपश्यकदर्शन -त्रि०ा अपश्यकस्यापि सर्वज्ञस्याभ्युपगतं दर्शनं अद् -अ०(अद्) आश्चर्ये, "धियो यो नः प्रचोदयाऽत्" अदिति येनाऽसावपश्यकदर्शनः / स्वतोऽग्दिर्शिनि, सूत्र०। आश्चर्यरूपस्तत्कारणेऽनिवृत्तत्वात्, ततश्च हे अत्!, विरामे वा।१।३।५१। अदक्खुव दक्खुवाहियं, सद्दहसु अदक्खुदंसणा। इति दस्य तः / साङ्याभिप्रायेण गा०व्याख्या / जै० गा०। एतादृशः हंदि हु सु निरुद्धदंसणे, मोहणिजेण कडेण कम्मुणा // 11 // प्रयोगः प्राकृते न प्रयुज्यते। (अदक्खुवेत्यादि) पश्यतीति पश्यः, न पश्योऽपश्योऽन्धः, तेन अदंड -पुं०(अदण्ड) प्रशस्तयोगत्रये, अहिंसामात्रेच। "एगे अदंडे" स०१ तुल्यं कार्याकार्याविवेचित्वादपश्यवत् / तस्याऽऽमन्त्रणं हे सम०। अपश्यवत् ! अन्धसदृश ! प्रत्यक्षस्यैवैकस्याऽभ्युपगमेन अदंडकु(को)दंडिम-त्रि०(अदण्डकुदण्डिम) दण्डलभ्यं द्रव्यं दण्ड कार्याकार्यानभिज्ञ ! पश्येन सर्वज्ञेन,व्याहृतमुक्तं सर्वज्ञागम, श्रद्धस्व एव / कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमम्, तन्नास्ति यत्र तत्तथा / प्रमाणीकुरु, प्रत्यक्षस्यैवैकस्याऽभ्युपगमेन समस्तैव्यवहारविलोपेन दण्डकुदण्डाभ्यामगृह्यमाणद्रव्ये नगरादौ, तत्र दण्डोऽपराधानु- हंत ! हतोऽसि, पितृनिबन्धनस्याऽपि व्यवहारस्याऽसिद्धेरिति / सारेण राजग्राह्यं द्रव्यम् : कुदण्डस्तु-कारणिकानां प्रजापरा- तथा-ऽपश्यकस्याऽपि असर्वज्ञस्याऽभ्युपगतं दर्शनं येनासावपश्यकधान्महत्यपराधिनोऽपराधेऽल्पं राजग्राह्यं द्रव्यमिति / "उम्मुक्कं दर्शनः; तस्याऽऽमन्त्रणं वा हे अपश्यकदर्शन ! स्वतोऽग्दिर्शी उक्करं उक्केट्ठ अदिजं अमेजं अभडप्पवेसं अदंडकोदंडिमं अधरिमं भतांस्तथाविधदर्शनप्रमाणश्च सन् कार्याकार्याविवेचितयाऽन्धवदगणियावरनाडइजलियं" (पुरीवर्णकः) भ०११श०११ उ०। ज्ञा०ा जं० भविष्यत् यदि सर्वज्ञाभ्युपगमं नाऽकरिष्यत् / यदि वाऽदक्षो वा कल्पा अनिपुणो वा यादृशस्तादृशो वाऽचक्षुर्दर्शनमस्याऽसायचक्षुर्दर्शनः अदंतवण-त्रि०(अदन्तवन) दन्तधावनरहिते, अदन्तधावनो धर्मो केवलदर्शनः सर्वज्ञस्तस्माद् यदवाप्यते हितं तत् श्रद्धस्व / इदमुक्तं वीरमहापद्मयोस्तीर्थेऽनुज्ञातः ।स्था०६ ठा०। भवति- अनिपुणेन निपुणेन वा सर्वज्ञदर्शनोक्तं हितं श्रद्धातव्यम् / अदंमग-त्रि०(अदम्भक) वञ्चनाऽनुगतवचनविरहिते, व्य०३ उ०। यदि वा हे अदृष्ट ! हे अर्वाग्दर्शन ! दृष्टाऽतीताऽनागतव्यवहित
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy