________________ अस्थिवाय 524- अभिधानराजेन्द्रः-भाग 1 अत्थुग्गह किञ्चाऽन्यत्दक्खिणाए पडीलंभो, अस्थि वा णत्थि वा पुणो॥ ण वियागरेज मेहावी, संति मग्गं च वूहए / / 3 / / (दक्खिणाए इत्यादि) दानं दक्षिणा, तस्याः प्रतिलम्भः प्राप्तिः, स दानलाभोऽस्माद्गृहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयात्, मेधावी मर्यादाव्यवस्थितः। यदि वा स्वयूथस्य तीर्थान्तरीयस्य वा दानं ग्रहणं वा प्रतिलाभः। सएकान्तेनास्ति संभवति, नास्ति वेत्येवं न ब्रूयात्, एकान्तेन तद्दानग्रहणनिषेधे दोषोत्पात्तसभंवात् / तथाहितद्दाननिषेधेऽन्तरायसंभवः, तद्वैचित्र्यं च तदानानुमतावप्यधिकरणोद्भव इत्यतोऽस्ति दानं न वेत्ये-वमकान्तेनन ब्रूयात्। कथं तर्हि ब्रूयात् ? इति दर्शयति- शान्तिर्मोक्षः, तस्य मार्गः सम्यग्दर्शनज्ञानचारित्रात्मकः, तमुपबृंहयेद्वर्धयेत्। यथा मोक्षामार्गाभिवृद्धिर्भवति तथा ब्रूयादि-त्यर्थः / एतदुक्तं भवतिपृष्टः केनचिद्विधिप्रतिषेधमन्तरेण देयप्रतिग्राहकविषयं निरवद्यमेव ब्रूयादित्येवमादिकमन्यदपि।।३२॥ - साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराहइथेएहिँ ठाणेटिं, जिणदिद्वेहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिवएज्ज // 33 // ति बेमि। इत्येतैरकान्तनिषेधद्वारेणानेकान्तविधायिभिः स्थानैक्संयमप्रधानैः समस्ताध्ययनोक्तैः रागद्वेषरहितैर्जिनदृष्टरुपलब्धैर्न स्वमतिविकल्पोस्थापितैः, संयतः सन् संयमवानात्मानंधार यन्नैभिर्विविधधर्मदेशनावसरे वाच्यम् / तथा चोक्तम्- "सावजऽणवजाण, वयणाणं जो ण जाणइ विसेसं" इत्या-दिस्थानैरात्मानं वर्तयन्नामोक्षायाशेषकर्मक्षयार्थ मोक्षं यावत्परिसमन्तात्संयमानुष्ठाने व्रजेः, गच्छेस्त्वमिति विधेयस्योपदेशः / इतिः परिसमाप्त्यर्थे / ब्रवीमीति पूर्ववत् // 33 // अत्थीकरण-न०(अर्थी करण) अर्थयते अर्थी वा करोति अर्थं जनयते इत्यर्थीकरणम् / राजादीनां प्रार्थने, तैर्वाऽऽत्मनः प्रार्थनाकारणे, साधू रायाणं भणति- मम अत्थि विज्जा, णिमित्तं वा तीताणागत। ताहे सोराया अत्थीभवति। आदिसद्दातो रसायणादिजोगा। इमं अत्थीकरणं / घातुनिघाणदरिसणे, जणयंतं तत्थ होति सट्ठाणं / अत्ती अची अत्थे-ण संतऽसंतेण लहु लहुया // 23 // धातुवादेण वा से अत्थं करे ति, महाकालमतेण वा से णिहिं दरिसेति / एवं अत्थं जणयतो सट्टाणपच्छित्त, छक्काया चउसु लहुगा / सीहावलोयणेण गतोऽप्यर्थः पुनरुच्यते-अत्ती, अची, अत्थी, एतेसु संतेसुमासलहुं, असंतेचउलहुँ। एके एगतरेणं, अत्थीकरणेण जो तु रायाणं / अत्थीकरेति मिक्खू, सो पावति आणमादीणि // 24 // राया भिक्खुस्स संजम अणुगेलण्ण एतेहिं राया चत्तारि गाहाओ जाव एतेहि। नि०यू०४ उ० अत्थु (त्थोव)ग्गह-पुं०(अर्थायग्रह) अर्थ्यते इत्यर्थः / अर्थस्यावग्रहणमर्थावग्रहः / सकलरूपादिविशेषनिरपेक्षाऽनिर्देश्यसामान्यमात्ररूपार्थग्रहणलक्षणे मतिज्ञानभेदाऽवग्रहभेदे, नं०।सका कर्म० भ०। स्था०। प्रज्ञा "सामनरूवाइं विसेसणर-हियस्स अनिद्देसस्स" अवग्रहणमवग्रह इति / नं०। प्रव०। अर्थ्यतेऽधिगम्यते, अर्थ्यते वाऽन्विष्यत इति अर्थः / तस्य सामान्यरूपस्याशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं प्रथम-परिच्छेदनमर्थावग्रह इति निर्विकल्पकं ज्ञानं दर्शनमिति यदुच्यते इत्यर्थः / स नैश्चयिको यः स सामायिकः / यस्तु व्यावहारिक शब्दोऽयमित्याधुल्लेखवान् सोऽन्तौहूर्तिक इति।अयं पञ्चेन्द्रियमनःसंबन्धात् षोढा इति। स्था०२ ठा०१ उ०। (अर्थावग्रहस्य सोपपत्तिकः स्वरूपविवेकः 'उग्गह' शब्दे द्वितीयभागे 698 पृष्ठे द्रष्टव्यः) स च मनः सहितेन्द्रियपञ्चकजन्यत्वात्षोढा। प्रव०२१६ द्वा०। तथा च सूत्रम् - अत्थोवग्गहे णं मंते ! कतिविहे पण्णत्ते ? गोयमा ! छविहे पण्णत्ते / तं जहा- सोइंदीय अत्थो वग्गहे 1, चक्खिदियअत्थोवग्गहे 2, घाणिं दियअत्थोवग्गहे 3. जिमिदियअत्थो वग्गहे 4, फासिंदियअत्थो वग्गहे 5, नोइंदियअत्थोवग्गहे 6aa प्रज्ञा०१५ पद०॥स्थाo अथ कोऽयमविग्रहः ? सूरिराह- अर्थावग्रहः षड्विधः प्रशासः / तद्यथा-श्रोत्रेन्द्रियार्थावग्रह इत्यादि।श्रोत्रेन्द्रियेणार्थावग्रहोव्यञ्जनावग्रहानन्तरकालमेकसामयिकमनिर्देश्यसामान्य-रूपार्थावग्रहण श्रोत्रेन्द्रियार्थावग्रहः / एवं प्राणजिह्वास्पर्श-नेन्द्रियार्थावग्रहेष्वपि वाच्यम् / चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति / ततस्तयोः प्रथममेवरूप-द्रव्यगुणक्रियाविक्ल्पनाऽतीतमनिर्देश्य सामान्यमात्ररूपार्थावग्रहणमर्थावग्रहोऽवसेयः / तत्र(नोइंदियअत्थावग्गहो त्ति) नोइन्द्रियं मनः / तच द्विधा द्रव्यरूपं, भावरूपं च / तत्र मनः पर्याप्तिनामकर्मा दयतो यन्मनःप्रायोग्यवर्गणादलिकानादाय मनस्त्वेन परिणमति, तद्रव्यरूपं मनः / तथाचाह चूर्णिकृत् नि०चू जे मिक्खू राय अत्थीकरेइ, अत्थीकरतं वा साइज॥१॥जे भिक्खू रायरक्खियं अत्थीकरेइ, अत्थीकरतं वा साइज // 2 // जे भिक्खू णगररक्खियं अत्थीक रेइ, अत्थीक रंतं वा साइजइ॥३॥ जे मिक्खू गामरक्खियं अत्थीकरेइ, अत्थीकरतं वा साइजइ / / || जे भिक्खू देसरक्खियं अत्थीकरेइ, अत्थीकरंतं वा साइजइ // 5 // जे मिक्खू सीमारक्खियं अत्थीकरेइ, अत्थीकरंतं वा साइजइ // 6 // जे भिक्खू णिगमरक्खिये अत्थीकरेइ, अत्थीकरंतं वा साइजइ // 7 // जे मिक्खू सव्वारक्खियं अत्थीकरेइ, अत्थीकरतं वा साइजइ।।८| अत्थयते अत्थी वा, करेइ अत्थं व जणयते जम्हा। अत्थीकरणं तम्हा, विजादिणिमित्तमादीहिं॥२२॥ साहू रायाणं अत्थेति प्रार्थयते, साधू वा तहा करेति जहा सो राया तस्स साहुस्स अत्थीभवति, प्रार्थयतीत्यर्थः। साधुर्या तस्य राज्ञः अर्थ जनयति / जम्हा एवं करेति तम्हा अत्थीकरण भण्णति /