________________ अस्थिकाय 515 - अभिधानराजेन्द्रः - भाग 1 अस्थिकाय दव्वट्ठपदेसट्टयाए कयरे कयरेहितो अप्पा वा०४ ? गोयमा ! तुल्ला पदेसद्वयाए असंखेजगुणा, जीवत्थिकाए दव्वट्ठयाए सव्वत्थोवे एगे आगासत्थिकाए दव्वट्ठयाए, सो चेव पदेसट्टयाए अणंतगुणे, सो चेव पदेसट्ठयाए असंखिजगुणे, पोग्गलत्थिकाए अर्णतगुणा / एतस्सणं मंते! जीवत्थिकायस्स दव्वट्ठपदेसट्ठयाए दव्वट्ठयाए अणंतगुणे, सो चेव पएसद्वयाए असंखेनगुणे, कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवे अद्धासमए दव्वट्ठपदेसट्टयाए अणंतगुणे, आगासस्थिकाए जीवत्थिकाए दव्वट्ठयाए, सो चेव पदेसट्ठयाए असंखिजगुणा। पदेसट्ठयाए अणंतगुणा। एतस्स णं मंते ! पोग्गलत्थिकायस्स दव्वट्ठपदेसट्टयाए कयरे (एएसि णं भंते !0 इत्यादि) धर्मास्तिकायोऽधर्मास्तिकाय कयरेहिंतो अप्पा वा०४? गोयमा! सव्वत्थोवा पोग्गलत्थिकाए आकाशास्तिकायः, एते त्रयोऽपि द्रव्यार्थतया तुल्याः, सर्वस्तोकाश्च दव्वट्ठयाए, सो चेव पदेसट्ठयाए असंखिज्जगुणा, अद्धासमए ण प्रत्येकमे कसंख्याकत्वात् 1-2-3, तेभ्यो धर्माऽस्तिकायोऽपुच्छिज्जइ, पदेसाभावा / धर्मास्तिकायः, एतौ द्वावपि प्रदेशार्थतयाऽसंख्येयगुणौ, स्वस्थाने तु सर्वस्तोको धर्मास्तिकायो द्रव्यार्थतया, एकत्वात् / प्रदेशार्थतया परस्परं तुल्यौ 4-5, ताभ्यां जीवास्तिकायो द्रव्यार्थतया अनन्तगुणः, असंख्येयगुणः, लोकाकाशप्रदेशपरिमाणप्रदेशात्मकत्वात् / अनन्तानांजीवद्रव्याणां भावात् 6, स एव जीवास्तिकायः प्रदेशार्थतया एवमधर्मास्तिकायसूत्रमपि भावनीयम् / आकाशास्तिकायो द्रव्यार्थतया असंख्येगुणः, प्रतिजीवमसंख्येयानां प्रदेशानां भावात् 7, तस्मादपि सर्वस्तोकः, एकत्वात् / प्रदेशार्थतया अनन्तगुणः, अपरिमितत्वात् / प्रदेशार्थतया जीवास्तिकायात् पुद्गलास्तिकायो द्रव्यार्थतया अनन्तगुणः, जीवास्तिकायो द्रव्यार्थतया सर्वस्तोकः, प्रदेशार्थतया असंख्येयगुणः, प्रतिजीवप्रदेशंज्ञानावरणीयादिकर्मपुद्गलस्कन्धानामप्यनन्तानां भावात् प्रतिजीवं लोकाकाशप्रदेश-भावात् / तथा-सर्वस्तोकः पुद्रलास्तिकायो 8, स एव पुद्गलास्तिकायः प्रदेशार्थतया असंख्येयगुणः, अत्र भावना द्रव्यार्थतया, द्रव्याणां सर्वत्राऽपि स्तोकत्वात्। स एव पुद्गलास्तिकाय प्रागिव 6, तस्मादपि प्रदेशार्थतया पुद्रलास्तिकायात् अद्धासमयो स्तद्रव्यापेक्षया प्रदेशार्थतया चिन्त्यमानोऽसंख्येयगुणः। ननु बहवः खलु जगत्यनन्तप्रदेशका अपिस्कन्धा विद्यन्ते, ततोऽनन्तगुणाः कस्मात्न द्रव्यार्थतया अनन्तगुणः, अत्रापि भावना प्रागिव 10, तस्मादप्याभवन्ति ? तदयुक्तम् / वस्तुतत्त्वापरिज्ञानात् / इह हि स्वल्पा काशास्तिकायः प्रदेशार्थतया अनन्तगुणः, सर्वास्वपि दिक्षु विदिक्षु अनन्तप्रदेशकाः स्कन्धाः; परमाण्वादयस्त्वतिबहवः / तथा वक्ष्यति तस्याऽन्तर्भावात्, अद्धासमयस्य च मनुष्य-क्षेत्रमात्रभावात् 11 / सूत्रम्-"सव्वत्थोवा अणंतपएसिया खंधा दव्वट्ठयाए, परमाणुपोग्गला गतमस्तिकायम्। प्रज्ञा०३पद।"चउहिं अस्थिकाएहिलोगे फुडे पन्नत्ते / दव्ववयाए अनन्तगुणा, संखेञ्जपएसिया खंधा दव्वट्ठयाए संखेज्जगुणा, तं जहा- धम्मत्थिकाएणं अधम्मत्थिकाएणं जीवत्थिकाएणं असंखेज्जपएसियाए खंधा दव्वट्ठयाए असंखेनगुणा" इति / ततो पोग्गलत्थिकाएणं'। स्था०। 4 ठा०३ उ०॥ अथवायदा सर्वे एव पुद्गलास्तिकायाः प्रदेशार्थतया चिन्त्यन्ते, तदा कइणं भंते ! अत्थिकाया पण्णता? गोयमा! पंच अस्थिकाया अनन्तप्रदेशकानां स्कन्धानामतिस्तोकत्वात् परमाणूनां पण्णत्ता / तं जहा- धम्मत्थिकाए, अधम्मत्थिकाए, चातिबहुत्यात्तेषां च पृथक् 2 द्रव्यत्वात् असंख्येयप्रदेशकानांचस्कन्धानां आगासत्थिकाए, जीवत्थिकाए, पोग्गलत्थिकाए। परमाण्वपेक्षया असत्येयगुणत्वादसंख्येयगुण एवोपपद्यतेनाऽनन्तगुणः। धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः। तथाहिधर्मास्तिकायादि(अद्धासमए न पुच्छिज्जइ त्ति) अद्धासमयो द्रव्यार्थप्रदेशार्थतया न पृच्छ्यते / कुतः ? इत्याह-प्रदेशाभावात् ।आह- कोऽयमद्धासमयानां पदस्य माङ्गलिकत्वाद् धर्मास्तिकाय आदावुक्तः, तदनन्तरं च द्रव्यार्थतानियमः, यावता प्रदेशार्थताऽपि तेषां विद्यते एव ? तथाहि तद्विपक्षत्यादधर्मास्तिकायः / ततश्च तदाधारत्वादाकाशास्तिकायः / यथा अनन्तानां परमाणूनां समुदायस्कन्धो भण्यते, स च द्रव्यं, ततोऽनन्तत्वाऽमूर्त्तत्वसाधात्जीवास्तिकायः, ततस्तदुपष्टम्भकत्वात् तदवयवाश्च प्रदेशाः। तथेहापि सकलः कालो द्रव्यम्, तदवयवाश्च समयाः पुद्गलास्तिकाय इति / भ०२ श०१० उ० तेषामस्तित्वम् / अत्र च प्रदेशा इति। तदयुक्तम्। दृष्टान्तदान्तिकवैषम्यात् परमाणूनां समुदायः जीवपुद्गलानां गत्यन्यथा-ऽनुपपत्तेर्धर्मास्तिकायस्य तेषामेव तदा स्कन्धो भवति, यदा ते परस्परसापेक्षतया परिणमन्ते, स्थित्यन्यथानुपपत्तेरधर्मा-ऽस्तिकायस्य सत्त्वं प्रतिपत्तव्यम्।नच वक्तव्य परस्परनिरपेक्षाणां के वलपरमाणू-नामिव स्कन्धत्वायोगात् / तद्गतिस्थिती च भविष्यतः, धर्माऽधर्मास्तिकाये च न भविष्यत इति / अद्धासमयास्तु परस्परं निरपेक्षा एव, वर्तमानसमयभावे प्रति-बन्धाभावादनेकान्तिकतेति तावन्तरेणाऽपि तद्भणनेऽपूर्वापरसमययोरभावात् / ततो न स्कन्ध-त्वपरिणामः / तदभावाच लोकेऽपि तत्प्रसङ्गात् / यदि त्वलोकेऽपि तद्गतिस्थिती स्यातां, नाद्धासमयाः प्रदेशाः, किं तु पृथक् द्रव्याण्येवेति / सम्प्रत्यमीषां तदाऽलोकस्याऽनन्तत्वाल्लोकात् निर्गत्य जीवपुगलानां तत्र धर्मास्तिकायादीनां सर्वेषां युगपद् द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वमाह- प्रवेशादे क द्वित्र्यादिजीवपुद्गलयुक्तः सर्वथा तच्छू न्यो वा एएसिणं मंते! धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए कदाचिल्लोकः स्यात्; नैतद् दृष्टमिष्टं चेत्याद्यन्यदपि दूषणजीवत्थिकाए पोग्गलत्थिकाय अद्धासमया णं दव्वद्वयाए जालमप्यस्ति, नोच्यते ग्रन्थविस्तरभयादिति / आकाशं तु पदेसट्ठयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा जीवादिपदार्थानामाधारः, अन्यथाऽनुपपत्तेरस्तीति श्रद्धेयम् / न विसेसाहिया वा ? गोयमा ! धम्मत्थिकाए अधम्मत्थिकाए च धर्माधर्मास्तिकायावेव तदाधारौ भविष्यत इति वक्तव्यम् / आगासत्थि-काए य, एए णं तिन्नि वि तुल्ला, दव्वट्ठयाए तयोस्तद्गतिस्थितिसाधकत्वेनोक्तत्वात् / न चाऽन्यसाध्य सव्वत्थोवा धम्मत्थिकाए. अधम्मत्थिकाएय, एएणं दोणि वि / कार्यमन्यः प्रसाधयति, अप्रसङ्गात् / इति घटादिज्ञामगुणस्य