________________ अस्थिकाय 516 - अभिधानराजेन्द्रः - भाग 1 अत्थिकाय प्रतिप्राणिस्वसंवेदनसिद्धत्वात् क्लीबस्यास्तित्वमवगन्तव्यम् / एकशब्दाभिधेयाइत्यर्थः / एकार्थाश्चैते शब्दाः। (पएसा अणंता भाणियव्य न च गुणिनमन्तरेण गुणसत्ता युक्ता, अतिप्रसङ्गात् / न च देह त्ति) धर्माधर्मयोरसंख्येयाः प्रदेशा उक्ताः / आकाशादीनां पुनः प्रदेशा एवास्य गुणी युज्यते, यतो ज्ञानममूर्त चिद्रूपं सदेव, अनन्ता वाच्याः; अनन्तप्रदेशकत्वात् त्रयणामपीति / उपयोगगुणो इन्द्रियगोचरातीतत्वादिधपितम्, अतः तस्यानुरूप एव कश्चिद् जीवास्तिकायः प्राग्दर्शितः। भ०२ श०१० उ०) गुणी समन्वेषणीयः। स च जीव एव, न तु देहः, विपरीतत्वात् / यदि प्रदेशनिषूदनम्पुनरननुरूपोऽपि गुणानां गुणी कल्प्यते, त_नवस्था / एयंसि णं भंते ! धम्मत्थिकायअहम्मत्थिकायआरूपादिगुणानामप्याकाशादेर्गुणित्वकल्पनाप्रसङ्गादिति / पुद्गलास्ति- गासत्थिकायंसि चक्किया केइआसइत्तए वासुइत्तएवा चिट्ठित्तए कायस्यतुघटादिकार्यान्यथाऽनुपपत्तेः, प्रत्यक्षत्वाच सत्त्वं प्रतीतमेवेति / वाणिसीयत्तएवा, तुयट्टित्तएवा ? णो इणद्वे समढे,अणंता पुण अनु० तत्थ जीवा ओगाढा। सेकेणतुणं भंते ! एवं वुच्चइ- एयंसिणं __ अस्तिकायानामस्तिकायत्वम् - धम्मत्थि० जाव आगासत्थिकायंसिनो चक्किया केइ आसइत्तए एगे मंते ! धम्मत्थिकायप्पदेसे धम्मत्थिकाए त्ति वत्तव्वं वा० जाव ओगाढा / गोयमा ! से जहा णामए कूडागारसाला सिया? गोयमा! णो इणटे समटे, एवं दोन्नि वि तिन्नि वि चत्तारि सिया दुहओ लित्ता गुत्ता गुत्तदुवारा जहा रायप्पसेणइज्जे० जाव पंच छ सत्त अट्ठ नव दस संखेज्जा असंखेज्जा मंते ! दुवारवयाणाई पिहेति / दुवार० तीसे य कूडागारसालाए धम्मत्थिकायप्पदेसाधम्मत्थिकाएत्तिवत्तव्वं सिया? गोयमा ! बहुमज्झदेसभाए जहण्णेणं एक्को वा दो वा तिण्णि वा / णो इणद्वे समढे, एगपदेसूणे वि य णं धम्मत्थिकाए त्ति वत्तव्वं उक्कोसेणं पदीवसहस्सं पलीवेजा, से णूणं गोयमा ! ताओ पदीवलेस्साओ अण्णमण्णसंबद्धाओ अण्णमण्णपुवाओ० सिया ? णो इणटे समढे, से केणटेणं मंते ! एवं वुचए, एगे धम्मत्थिकायप्पदेसे नो धम्मत्थिकाये त्ति वत्तव्वं सिया, जाव जाव अण्णमण्णघडताए चिट्ठति, हंता चक्किया णं गोयमा ! एगपदेसूणे वि य णं धम्मत्थिकाए नो धम्मत्थिकाए त्ति वत्तव्वं केइ तासु पदीवलेस्सासु आसइत्तए वा० जाव तुयट्टित्तए वा। भगवं ! णो इणद्वे समठे। अणंता पुण तत्थ जीवा ओगाढा। सिया। से णूणं गोयमा ! खंडे चक्के सगले चक्के ? भगवं ! नो से तेणटेणं गोयमा ! एवं वुच्चइ० जाव ओगाढा। खंडे चक्के / सगले चक्केएवं छत्ते धम्मे दंडे दूसे आउहे मोयए। से तेणद्वेणं गोयमा ! एवं वुचइ, एगे धम्मत्थिकायप्पदेसे णो एतस्मिन् णमितिवाक्यालङ्कारे (चक्किय त्ति) शक्नुयात्। कश्चित्पुरुषः। धम्मत्थिकाए त्ति वत्तव्वं सिया० जाव एगपदेसूणे वि य णं भ०१३ श०४ उ०। घम्मत्थिकाए नो धम्मत्थिकाए त्ति वत्तव्वं सिया / से किं खाइए प्रमाणम्णं मंते ! धम्मत्थिकाए त्ति वत्तव्वं सिया। गोयमा ! असंखेज्जा घम्मत्थिकाए णं भंते ! के महालए पण्णत्ते ? गोयमा! धम्म-त्थिकायप्पएसा, ते सव्वे कसिणा पडिपुण्णा निरवसेसा लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव फुसित्ता एक्कग्गहणगहिया / एस णं गोयमा ! घम्मत्थिकाए ति वत्तव्वं णं चिट्ठाइए / एवं अहम्मत्थिकाए लोयाकासे जीवत्थिकाए सिया / एवं अहम्भत्थिकाए वि / आगासत्थिकायजीवत्थि- पोग्गलत्थिकाएक्कामिलावा। कायपोग्गलत्थिकाए वि एवं चेव, नवरं तिण्हं पिपएसा अणंता (के महालए त्ति) लुप्तभावप्रत्ययत्वान्निर्देशस्य, किं महत्त्वं यस्यासौ माणियव्वा, सेसं तं चेव। किंमहत्त्वः। (लोए त्ति) लोको लोकप्रमितत्वात्, लोकव्यपदेशाद्वा, उच्यते (खंडेचक्के इत्यादि) यथाखण्डचक्र, चक्रं नभवति,खण्ड-चक्रमित्येवं च- "पंचत्थिकायमइयं लोयमित्यादि" लोके चासौ वर्तते / इदं तस्य व्यपदिश्यमानत्वात्, अपि तु सकलमेव चक्र, चक्रं भवति / एवं चाप्रश्नितमप्युक्तम्, शिष्यहित-त्वादाचार्यस्येति / लोकमात्रो धर्मास्तिकायः प्रदेशेनाप्यूनो न धर्मास्तिकाय इति वक्तव्यः स्यात् / लोकपरिमाणः, सच किञ्चित्-न्यूनोऽपि व्यवहारतः स्यादित्यत आहएतच निश्चयनयदर्शनम् / व्यवहारनयमते तु एकदेशेनोनमपि वस्तु (लोयप्पमाणे ति) लोकप्रमाणो लोकप्रदेशप्रमाण-त्वात्तत्प्रदेशानाम्। वस्त्वेव / यथा खण्डोऽपिघटो घटएव, छिन्नकण्र्णोऽपिश्चाश्चैवा भणति स चान्यो-न्यानुबन्धेन स्थित इत्येतदेवाह- (लोयफुडे त्ति) लोकेन च- "एकदेशवि-कृतमनन्यवदिति" 1 (से किं खाइए त्ति) अथ किं लोकाकाशेन सकलस्वप्रदेशैः स्पृष्टो लोकस्पृष्टः / तथा लोकमेव च पुनरित्यर्थः। (सव्ये ति) समस्तास्तेच देशापेक्षयाऽपिभवन्ति, प्रकार सकलस्वप्रदेशः स्पृष्ट्वा तिष्ठतीति पुद्रलास्तिकायो लोकं स्पृष्ट्या कात्स्न्येऽपि सर्वशब्द प्रवृत्तेः। इत्यत आह-(कसिण त्ति) कृत्स्ना, नतु तिष्ठतीत्यनन्तरमुक्तमिति। भ०२ श०१० उ०॥ तदेकदेशापेक्षया सर्व इत्यर्थः। ते चस्वस्वभावरहिता अपि भवन्तीत्यत वर्णगन्धरसादिःआह. प्रतिपूर्णा आत्मस्वरूपेणाविकलाः, ते च प्रदेशान्तरापेक्षया घम्मत्थिकाए णं कति वण्णे,कति गंधे, कति रसे, कति स्वस्वभावन्यूना अपि तथोच्यन्ते इत्याह- (णिरवसेस त्ति) फासे ? गोयमा ! अवन्ने अगंधे अरसे अफासे अरूवी प्रदेशान्तरतोऽपि स्वस्वभावेनान्यूनाः / तथा- (एगग्गहणगहिय त्ति) | अजीवे सासए अवहिए लोगदव्वे, ते समासओ पंचविहे एकग्रहणेनैकशब्देन धर्मास्तिकाय इत्येवं लक्षणेन गृहीत ये ते तथा, पण्णत्ते / तं जहादवओ खेत्तओ कालओ भावओ गु