________________ अत्थावत्ति 513 - अभिधानराजेन्द्रः - भाग 1 अस्थिकाय शब्दे वाचकसामर्थ्यात्, तन्नित्यत्वप्रमेयता। इति वार्तिकेन इनिः / याचके, वाच०। यः परस्मात् मयेदं लभ्यमिति प्रमाणाभावनिर्णीत-चैत्राभावविशेषितात् // 4|| याचते! व्य०१ उ अर्थवति ईश्वरे, पञ्चा०१०विव०। स्वामिनि, विशे० गेहाचैत्रबहिर्भावसिद्धिर्या त्विह दर्शिता। अत्थिअ-पुं०(अस्थिक) बहुबीजकवृक्षविशेषे, प्रज्ञा०१ पद / तत्फले, तामभावोत्थितामन्यामापत्तिमुदाहरेत् // 5 // इत्यादि / ना आचा०१ श्रु०१ अ०५ उ01 इयं च षट्प्रकाराऽप्यपत्तिर्नाऽध्यक्षम्, अतीन्द्रियशक्त्याद्यर्थविषय- | अर्थिन्-त्रि० याचके, स्वामिनि च।"धणी अस्थिको" / प्रा०) त्वात् / अत एव नाऽनुमानम् / प्रत्यक्षाऽवगतप्रतिबद्धलिङ्ग प्रभवत्वेन आस्तिक-पुं० अस्तीति मतिरस्येति आस्तिकः / तत्त्वान्तरश्रवणे-ऽपि तस्योपवर्णनात्; अर्थापत्तिगोचरस्याऽर्थस्यकदाचिदप्यध्यक्षाऽविषय जिनोक्ततत्त्वविषये निराकाङ्कप्रतिपत्तिमति, धo यदाहत्वात् / तेन सहाऽर्थाप-त्युत्थापकस्याऽर्थस्य संबन्धाऽप्रतिपत्तेः मण्णइ तमेव सचं, निस्संकं जं जिणेहि पण्णत्तं। तदैवाऽपित्त्या ततः तस्य प्रकल्पना। सम्म०। सुहपरिणामो सम्म, कंखाइ वि सुत्ति आरहिओ // 5 // अत्थावत्तिदोस-पुं०(अर्थापत्तिदोष) सूत्रदोषभेदे, यत्राऽर्थापत्त्याऽनिष्ट- यत्राऽप्यस्य मोहवशात् क्वचन संशयो भवति, तत्राऽप्यप्रतिमालपति तत्राऽर्थापत्तिदोषः / यथा-'गृहकुक्कुटो न हन्तव्यः' इत्युक्ते हतेयमर्गला श्रीजिनभद्रगणिक्षमाश्रमणोदिताअर्थापत्त्याशेषघातोऽदुष्ट इत्यापतति। विशे। अनु०। यथा-'ब्राह्मणोन कत्थ य मइदुब्बलेणं, तचिय आयरिअविरहओ वा वि। हन्तव्यः' इत्यादब्राह्मणघाताय। आ०म०वि०। वृक्षा भेअगहणत्तणेण य, नाणावरणोदएणं च // 1 // अत्थाह-त्रि०पअस्ताध(थ)ब अगाधे, अस्तं निरस्तमविद्य-मानमधस्तलं हेऊदाहरणासं-भवे असइ सुठुन बुज्झेजा। प्रतिष्ठानं यस्य तदस्ताधः / स्ताथो वा प्रतिष्ठानं, तदभावादस्ताथम् / सव्वण्णुमयमवितह, तहा वि तं चिंतए म इमं // 2 / / ज्ञा०१४ अपिं० यत्र नासिकान ब्रुडति तत् स्ताघम्, यत्रतु नासिका अणुवकयपराणुग्गह-परायणा जं जिणा जगप्पवरा। बुडति तदस्ताधम् / बृ०४ उ०ा पञ्चदशे भारताऽतीतजिने, प्रव०६ द्वा०। जिअरागदोसमोहा, यऽनन्नहा वाइणो तेणं // 3 // अत्थाहिगम-पुं०(अर्थाधिगम) अभिधेयावगमे, पञ्चा०४ विव०) यथा वा सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्यभवतिनरो मिथ्या-दृष्टिः / अत्थाहिगार-पुं०(अर्थाधिकार) 6 तायो यस्य सामायिकाधध्ययन सूत्रं हि नः प्रमाणं जिनाभिहितमिति / ध०२ अधि०। आस्तिकमतस्याऽऽत्मीयोऽर्थस्तदुत्कीर्तनविषयके उपक्र मभेदे, से किं तं मात्माद्याः, नित्याऽनित्यात्मका नव पदार्थाः / कालनियतिस्वअत्थाहिगारे ? अत्थाहिगारे जो जस्स अज्झयणस्स अत्थाहिगारो। तं भावेश्वरात्मकृतकाः स्वपरसंस्थाः / / 1 / / कालयदृच्छानियतीश्वरस्व भावात्मनश्चतुरशीतिः। स्था० 4 ठा०४ उ०। आव०। जीवाला जहा-"सावज्जजोगविरई, उक्लित्तणगुणवओ य पडिवत्ती। खलियस्स चार्वाकादिभिन्नदर्शनस्वीकर्तरि च। नं० तं० निंदणावणतिगिच्छगुणधारणा चेव' // 1 // से तं अत्थाहिगारे / अनु०॥ आचा अस्थिकाय-पुं०(अस्तिकाय) अस्तीत्ययं त्रिकालवचनो निपातः; अभूवन् भवन्ति भविष्यन्ति चेति भावना / अतोऽस्ति च ते प्रदेशानां कायाश्च अत्थि-अव्य०(अस्ति) "स्तस्य थोऽसमस्तस्तम्बे" 451 राशय इति अस्तिशब्देन प्रदेशप्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा इतिसूत्रेण स्तभागस्य थः / प्रा०। अस्तीति तिङन्तक्रिया कायाः अस्तिकायाः / स्था० 4 ठा०१ उ०। अवयविद्रव्येषु वचनप्रतिरूपको निपातः। औ०। जीवा०। बह्वर्थे, सूत्र०१ श्रु०१अ०१ धर्मास्तिकायादिषु भ०२श० 10 उ०ा दर्शा आ० चूला ते चउ० निपातस्याऽव्ययत्येन, अव्ययस्य च सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु / वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम् इति" ||1|| चत्तारि अस्थिकाया अजीवकाया पन्नत्ता / तं जहाबहुत्वप्रतिपादनात् / औ०। "अत्थेगइया दुअण्णाणी" सन्त्येककाः ! धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाएपोग्गलत्थिकाए। व्यज्ञानिनः / जी०३ प्रति०। अस्तिशब्दश्वायं निपातस्त्रिकालविषयः / चत्तारि अस्थिकाया अरूविकाया पन्नत्ताातं जहा-धम्मत्थिकाए, आचा०१ श्रु०४ अ०४ उ०। त्रिकालवर्तिषु विद्यमानेषु अर्थेषु, अभूवन् अधम्मत्थिकाए, आगासत्थिकाए, जीवत्थिकाए। भवन्ति भविष्यन्ति च इति प्रत्ययवत्सु, स्था०३ ठा०१ उ०"अत्थिणं अजीवकाया अचेतनत्वादिति अस्तिकाया मूर्ताऽमूर्त्ता भवन्ति, भंते ! जीवाणं पाणाइवाएणं किरिया कज्जइ" भ०१श०१ उ०ा आव० इत्यमूर्तप्रतिपादनाय अरूप्यस्तिकायसूत्रम् / रूपं मूर्ति, वर्णादिमत्त्वं, "अस्थिय निचो 2 कुणई, 3 कयं च वेदेइ 4 अस्थि निव्याणं 5 / अस्थि तदस्ति येषां ते रूपिणः, तत्पर्युदासादरूपिणोऽमूर्त्ता इति / स्था० य मोक्खोवाओ 6, छः सम्मत्तस्स ठाणाई" ||18|| प्रव०१४८ द्वारा 4 ठा०४ उ० जी०ा द्रव्या०। येन येन यदा यदा प्रयोजनं तत् तत्तदा तदाऽस्ति भवति जायते इति / एते प्रदेशाऽग्रेण तुल्याः - अस्य आनन्दहेतुत्वात् सुखभेदे च, स्था०१० ठा०। प्रदेशे, स्था०१० चत्तारि पएसग्गेणं तुल्ला पण्णत्ता / तं जहा-धम्मत्थिकाए, ठा०। अनु०। उत्त०। अस्तीति निपातः सर्वलिङ्गवचनः / यदाह अधम्मत्थिकाए, लोगागासे, एगे जीवे / शाकटायनन्यासकृत्अस्तीति निपातः सर्वलिङ्गवचेनष्विति। अनु०॥ प्रदेशाग्रेण प्रदेशप्रमाणेनेति तुल्याः समानाः सर्वेषामेषामसंख्याअत्थि(ण)--त्रि०(अर्थिन्) अर्थशब्दात् अस्त्यर्थे 'अर्थाचा-ऽसन्निहिते' | तप्रदेशत्वात्। स्था०४ ठा०३ उ०।