________________ अत्यग्गहण 509- अभिवानराजेन्द्रः - भाग 1 अत्थदायि (ण) उन रोमन्थायते, रोमन्थायमानश्च तदास्वादमुपलभते / ततोऽसौ नीरसं अत्थजाय-न० (अर्थजात) द्रव्यप्रकारे, पञ्चा०१० विव०॥ कचवरं परित्यजति / एवमयमपि गृहवासारकघट्टात् मुक्तः प्रथम अत्थजुत्ति-स्त्री०(अर्थयुक्ति) हेयेतररूपार्थयोजनायाम्, दश०५ अ०१ यत्किमपि सूत्रं चारिकल्पं गुरुसकाशादधिगच्छति, तत्सर्वमर्थास्वादनविरहितं गृह्णाति, ततः सूत्रे गृहीते अर्थग्रहणं करोति / यदि पुनरर्थ न अत्थजोणि-स्त्री०(अर्थयोनि) अर्थस्य योनिरर्थयोनिः / राजलक्ष्म्यागृह्णीयात्, तदा तत्सूत्रं निरास्वादमेव संजायते; अर्थे तु श्रुते सम्यक् देरुपाये, “तिविहा अत्थजोणी पन्नत्ता / तं जहा- सामे, दंडे, भेए" तदर्थमवबुझ्यमानः सन्नसौ यथावदवधारयत्युपदेशं, परिहरति सामदण्डादीनामन्यत्र स्वरूपम्। स्था०३ ठा०३ उ०। बिन्दुमात्राभेदादिदोषदुष्टान् कचवरकल्पनाभिलापानिति। अत्थण-न०(अर्थन) ज्ञानाद्यर्थं परस्याऽऽचार्यस्य पार्श्वेऽवस्थाय शालिकरणदृष्टान्तः पुनरयम्।यथा-कर्षकःशालीन्महता परिश्रमेव ज्ञानादिगुणार्जने, उत्त०२६ अ० निष्पाद्य ततो लवनमलनपवनादिप्रक्रियापुरस्सरं कोष्ठागारे प्रक्षिप्य यदि अत्थणय-पुं०(अर्थनय) अर्थनिरूपणप्रवणत्वादर्थनयः। स्था०। रत्ना०। तैः शालिभिः खाद्यपेयादीनामुपभोग न करोति,ततः शालिसंग्रहः मुख्यवृत्त्या जीवाद्यर्थसमाश्रयणात्। आ०म०वि०। यथाकथञ्चिच्छब्दा तस्याऽफलः संपद्यते। अथाऽसौ करोति तैः शालिभिर्यथायोगमुपभोगं, 'एव प्रधानमित्यभ्युपगमपरत्वादर्थनयः / अनु० / यो ह्यर्थमाश्रित्य ततः शालिसंग्रहः सफलो जायते। एवं द्वादशवार्षिके सूत्राध्ययने परिश्रमे वक्तृस्थसंग्रहव्यवहारसूत्राख्यप्रत्ययः प्रादुर्भवति सोऽर्थनयः; अर्थवशेन कृतेऽपि यदि तदीयम) नशृणुयात्तदा स सर्वोऽपि परिश्रमो निष्फल एव तदुत्पत्तेः / अर्थप्रधानतयाऽऽसौ व्यवस्थापयतीति / सम्म०। अर्थमेव भवेत्। अर्थे तु श्रुते सम्यगवधारिते च सफलः स्यात्। अत एवाऽऽह प्राधान्येन शब्दोपसर्जन-मिच्छति / सूत्र०२ श्रु०७ अ०) उपभोगफलाः शालयः, सूत्र पुनरर्थकरणफलम्। चरण करणादिरूप अत्थप्पवरं सद्दो, सद्दाणं वत्थुमुजुसुत्तंता / / सूत्रार्थाचरणादिरूपस्तदर्थाचरणफलं,तच सूत्रो-क्तार्थाचरणं श्रुत एवाऽर्थे भवति, नाऽन्यथा। अतः - ऋजुसूत्रान्ताश्चत्वारो नया वस्तु ब्रुवते प्रतिपादयन्ति / कथंभूतम् ? इत्याह- अर्थप्रवरं शब्दोपसर्जनम् / अथवा अर्थप्रवरं प्रधानभूतो जइ बारसवासाई, सुत्तं गहियं सुणादि से अहुणो। मुख्योऽर्थो यत्र तदर्थप्रवरम् / शब्द उपसर्जन-मप्रधानभूतो गौणो यत्र बारस चेव समाओ, अत्थं तो नाहिसिन वाणं / / 2 / / तच्छब्दोपसर्जनम्। शेषास्तुशब्दादयः त्रयो व्यत्ययमिच्छन्ति। विशे०। यदि द्वादशवर्षाणि त्वया सूत्रं गृहीतम्, अतस्तस्य सूत्राऽर्थमधुनाद्वादशैव अत्थणाण-पुं०(अर्थज्ञान) अभिधेयावबोधे, पञ्चा०१२ विव०। समा वर्षाणि शृणु / ततोऽर्थं शृण्वन् स्वज्ञानाऽऽवारककर्मक्षयोपशमानुसारेण ज्ञास्यसि वा, न वा (णमिति) तं विवक्षितमर्थम् (बृ०) अत्थणिऊर-न०(अर्थनि(कुर)पूर) चतुरशीतिलक्षैर्गुणिते-ऽर्थनिपूराङ्गे, किंचसंज्ञासूत्रादीन्यनेकविधानि सन्ति / इत्थमनेकधा सूत्राणां संभवे अनु०॥ तदर्थश्रवणमन्तरेण न शक्यते कीदृशमिति विवेकं कर्तुम्, इति अत्थणिऊरंग-न०(अर्थनिपूराङ्ग-निकुराङ्ग) चतुरशीतिलक्षैर्गुणिते कर्तव्यमर्थग्रहणम्। अथते शिष्या ब्रूयुः- यः कण्ठतः सूत्रे निबद्धोऽर्थस्तेनैव नलिने, अनु०। स्था०। जी० वयं तुष्टाः, किमस्माकं दुरधिगमत्वाद् बहुपरिक्लेशेन "मज्जण णिसणज्ज | अत्थणिज्जावणा-स्त्री०(अर्थनिर्यापणा) अर्थःसूत्राऽभिधेयं वस्तु, तस्य अक्खा" इत्यादिप्रक्रियापुरस्सरमर्थग्रहणप्रयासेनेति। एते इत्थं ब्रुवाणाः निरिति भृशं, यापना निर्वाहणा, पूर्वापरसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां प्रज्ञापयितव्याः कथमित्याह च कथनतो निर्गमतो निर्यापणा। वाचनासंपर्दोदे, उत्त०१ अ०। अर्थस्य जे सुत्तगुणा खलु लक्खणम्मि कहिया उ सुत्तमाई य। निर्यापणामाहअत्थग्गहणमराला, तेहिं चिय पण्णविनंति॥ निज्जवगो अत्थस्सय,जो उ वियाणाइ अत्थ सुत्तस्स। पीठिकायां लक्षणद्वारे ये सूत्रस्य गुणाः 'निदोसं सारवंतं च' इत्यादिना अत्थेण वि निव्वहति, अत्थं पि कहेइजं भणियं // कथिताः / यद्वा- (सुत्तमाई यत्ति) “सुत्तं तु सुत्तमेव उ' इत्यादिना अर्थस्य निर्यापक इति यद्भणितं तस्याऽयमर्थः - यो नाम सूत्रस्याऽर्थ प्रतिपादिताः, तैरेव हेतुभिरर्थग्रहणे मराला अलसाः शिष्याः प्रज्ञाप्यन्ते। कथ्यमानं विजानाति / यदि वा- अर्थेन निर्वहति अर्थाऽवधारणबलेन यथा-भो भद्राः! निर्दोषसारवद्-विश्वतोमुखादयः सूत्रस्य गुणा भवन्ति, सूत्रपाठे निर्वहमुपयाति, तस्याऽर्थमपि कथयति, आस्तां सूत्रं ते च यथाविधि गुरुमुखादर्थे श्रूयमाण एव प्रकटीभवन्ति / किंच- यथा ददातीत्यपिशब्दार्थः। व्य०१० उ०। द्वासप्ततिकलापण्डितो मनुष्यः प्रसुप्तः सन्न किञ्चित् तासां कलानां अत्थाणियय-त्रि०(अर्थनियत) अर्थनिबन्धने, सम्मका जानीते / एवं सूत्रमप्यर्थेनाबोधितं सुप्तमिव द्रष्टव्यम्। विचित्रार्थनिबद्धानि अत्थत्थिअ-त्रि०(अर्थाऽर्थिन्) अर्थमर्थयते इति अर्थाऽर्थी / सोपस्काराणि च सूत्राणि भवन्ति / अतो गुरुसंप्रदायादेव द्रव्यप्रयोजने, भ०१५ श०१ उ०। औ०। ज्ञा०ा जंग। यथावदवसीयन्ते, नाऽन्यतस्तत इत्थं युक्ति-युक्तैर्वचोभिः प्रज्ञापितास्ते विनेयाः प्रतिपद्यन्ते गुरूणामुपदेशं गृह्णन्ति द्वादशवर्षाणि विधिवदर्थम्। अत्थदंड-पुं०(अर्थदण्ड) शरीराद्यर्थदण्डे, प्रश्न०५ संव० द्वा०। इति गतमर्थग्रहणद्वारम्। बृ०१ उ० अत्थदायि(ण)-त्रि०(अर्थदायिन्) सूत्राऽभिधेयप्रदातरि, काउं