________________ अत्थकामय 508- अभिधानराजेन्द्रः-भाग 1 अत्थग्गहण अत्थकामय-त्रि०(अर्थकाम) अर्थे द्रव्ये कामो वाञ्छामात्रं यस्याऽसावर्थकामः। द्रव्यस्य वाञ्छके, भ०१श०७ उ०। अत्थकिरिया-स्त्री०(अर्थक्रिया) सुखदुःखोपभोगे, स्या०। अत्थकिरियाकारि (ण)-त्रि०(अर्थक्रियाकारिन्) अर्थक्रियाकरण शीले, आ०म०वि० अत्थकु सल-पुं०(अर्थकुशल) अर्थोपार्जनं हस्तलाघवादिपरित्यागेन कुर्वति, दश०५ अ०ध०२०। सम्प्रत्यर्थकुशल इति द्वितीयं भेदं व्याचिख्यासुर्गाथापूर्वार्द्धस्य द्वितीय पादमाह..................,सुणइ तयत्थं तहा सुतित्थम्मि। शृणोत्याकर्णयति, तदर्थ सूत्रार्थ, तथा तेनैव प्रकारेण स्वभूमिकौचित्यरूपेण, सुतीर्थे सुगुरुमूले। यत आहतित्थे सुत्तत्थाणं, गहणं विहिणा उ इत्थ तित्थमिणं। उभयन्नू चेव गुरू, विहिओ विणयाइ ओचित्तो / / 1 / / इत्यादि। अत्रायमाशयः-ऋषिभद्रपुत्रवत् संविग्नगीतार्थगुरुसमीपश्रवणसमुत्पन्नप्रवचनार्थकौशलेन भावश्रावकेण भाव्यमिति। ऋषिभद्रपुत्रकथा चैवम्इत्थेव जंबुदीवे, भारहवासस्स मज्झिमे खंडे। अत्थि पुरी आलभिया, न कया वि अरीहि आलभिया॥१॥ सुगुरुप्पसायउल्लसिय-विमलबहुवयणअत्थकोसल्लो। इसिभद्दपुत्तनामो, सडो तत्थासि सुवियड्डो / / 2 / / अन्ने वि तत्थ निवसति सावया आवया सुदढधम्मा। इतिभहसुओ कइया, वि तेहि मिलिएहि इय पुट्ठो।।३।। भो भो देवाणुपिया ! देवाण ठिई कहेसु अम्हाण। सो विहुपवयणभणियत्थसत्थकुसलो वि इय भणइ॥४॥ असुरा 1 नागा 2 विज्जू,३ सुवन्न 4 अग्गी उ 5 वाउ 6 थणिया ७य।। उदही ८दीय दिसा विय,१० दसहा इह हुंति भवणवई॥पिसाय 1 भूया 2 जक्खा य,३ रक्खसा 4 किंनरा य५ किं पुरिसा ६।महोरगा य७ गंधव्वा 8, अट्ठविहा'वाणमंतरिया॥६||ससि 1 रवि 2 गह 3 नक्खत्ता, तारा 5 जोइसिय पंचहा देवा। वेमाणिया यदुविहा, कप्पगया कप्पऽतीयाथ / / 7 / / तत्र कल्पगता:सोहमीसाण 1-2 सणंकुमार 3 माहिद 4 बंभ 5 लंतगया 6 / सुक्क 7 सहस्साराऽऽणय -6, पाणय 10 आरणय 11 अचुयजा 12||8|| | कल्पातीतास्त्विमे - . सुदरिसण 1 सुप्पबद्धं 2, मणोरम 3 सव्वभद्द 4 सुविसालं ५सोमणसं 6 सोमाणस ७.पीइकरं चेव 8 नंदिकरं Ill विजयं च 1 वेजयंतं,२ जयंत 3 अपराजियं य 4 सव्व8 5 / एएसु जे गया ते, कप्पाईया मुणेयव्वा / / 10 / / चमरबलि अयर महियं, दिवढपलियं तु सेसजम्माण। आउंदो देसूणं, तारापलियं वणयराणं / / 11 / / पलियं वासरलक्खं, वाससहस्सं च पलिय मद्धं च। चउभागोय कमेणं, ससिरविगहरिक्खताराणं / / 12 / / दो१ साहिर सत्त३ साहिय४, दस५ चउद्द६ सत्तर७ अयर जा सुक्के। / एकिकाऽहिगतदुवरि-तित्तीसं अणुत्तरेसुपरं॥१३॥ दसवरिससहस्साई,भवणवईस ठिई जहन्नाओ। पलचउभागो चंदाइचउसुतारेसु अडभागो॥१४॥ पलियंअहिय२ दो अयर३, साहिया४ सत्त५ दसय 6 चउदस य७। सत्तरस 8 जा सहस्सारे, तदुवरि इग अयखुड्डि त्ति / / 15 / / अह जहन्नुक्कोसठिई, अयरा तित्तीस हुंति सव्वडे। एतो परेण देवा, देवाण ठिई य विच्छिन्ना / / 16 / / इसिभद्दपुत्तकहियं इणमट्ठ, सुद्वियं पि ते सद्धा। सव्वे असद्दहंता, नियनियगेहेसुसंपत्ता / / 17 / / सुपभूयभत्तिआहूयपवरपुरहूयबहुसमूहनओ। अह तत्थ वीरसामी, चामीयरसमपहो पत्तो॥१८|| सिरिपवयणउत्थप्पण-पुव्वं जयता व पायनमणत्थं। इसिभहपुत्तसहिया, ते सव्ये सावया पत्ता // 16 // काउंपयाहिणतिगं, सुभत्तिजुत्ता नमिउ ते सामि। निसियंति उचियदेसे, इय धम्मं कहइ भुवणगुरू // 20 // भो भविया ! अइदुलह, नरजम्मेलहिय उज्जमह सययं / अन्नाण हणणमल्ले, पवयणभणियत्थकोसल्ले॥२१|| इय आयन्निय धम्म, ते सड्ढा विनवंति जयपहुणो। तं देवठिइविसेस, सव्वं इसिभहसुयकहियं // 22 // तो संसइ संसयरेणुपुंजहरणे समीरणो सामी। भो भद्दा ! देवठिई, एमेव अहं पिजंपेमि॥२३॥ इय सोते सङ्का, इसिभद्दसुयं सुयत्थकुसलकाइ। खामितु नमितु पहुं तं, संपत्ता नियनियगिहेसु // 24 // इयरो विवंदिय जिणं, पुच्छियपसिणाई सगिहमणुपत्तो। वरकमलुव्व पहू वि हु, अन्नत्थ सुवासए भविए।।२५।। सम्म इसिभद्दपुत्तो, चिरकालं पालिऊण गिहिधम्म। कयमासभत्तयाओ,जाओ सोहम्मसग्गसुरो॥२६॥ अरुणाभं पि विमाणे, चउपलियाई तहिं सुहं भुत्तुं। चविय विदेहे पवयण-कुसलो होउंसिवं गमिही॥२७।। एवं निशम्य सम्यग, भव्याः! ऋषिभद्रपुत्रसुचरित्रम्। भवत भवतापहारिषु, कुशलधियः प्रवचनार्थेषु / / 28|| इति ऋषिभद्रपुत्रकथा / इत्युक्तः प्रवचनकुशलस्य अर्थकुशल इति द्वितीयो भेदः। ध००। अत्थक्क-न०(अकाण्ड) प्राकृते- "गोणादयः" / / 74/ इति अत्थक्कादेशः / अनवसरे, प्रा०ा देना। अत्थक्कजाया-स्त्री०(अकाण्डायाञ्चा) अकालप्रार्थनायाम, बृ०३ उ०) अत्थगवे सि(ण)-त्रि०(अर्थगवेषिन्) द्रव्यान्वेषणकृति, भ० १५श०१ उ01 अत्थग्गहण-न०(अर्थग्रहण) अर्थपरिज्ञाने, व्य०७ उ०। अर्थ निश्चयकरणे,। अत्रार्थग्रहणद्वारं विवरीषुराहसुत्तम्मि य गहियम्मी, दिटुंतो गोण-सालिकरणेणं। उवभोगफलासाली, सुत्तं पुण अत्थकरणफलं / / 1 / / सूत्रे गृहीते सति अवश्यं तस्याऽर्थः श्रोतव्यः / किं कारणमिति चेदुच्यते-दृष्टान्तोऽत्र गवा बलीवर्दैन, शालिक्षेत्रेण / तत्र गोदृष्टान्तो यथा-कश्चिद् बलीवर्दः सकलमपि दिवसं वाहयित्या हला-दरकघट्टात् मुक्तः सन् सुन्दरामसुन्दरां वा चारिं यां प्राप्नोति, तां समिनास्वादयन् चरत्येव / पश्चाद् घ्रातः सन् उपविश्य प्राक् चीर्ण