________________ अत्थिदायि (ण) 510- अभिधानराजेन्द्रः - भाग 1 अत्थमाण पणामं च अत्थदायिस्स पञ्जुण्णखमासमणस्स। नि०चू०१ उ०। अत्थभेय-पुं०(अर्थभेद) आगमपदार्थस्याऽन्यथापरिकल्पने, जीत०। अत्थधम्मभासाणवेयत्त-न०(अर्थधर्माऽभ्यासानपेतत्व) अर्थधर्मप्रति 'आवंतीके यावंती लोगम्मि विप्परामुसंति'' इत्यत्र आचारसूत्रे यावन्तः बद्धतारूपे सत्यवचनाऽतिशये, औ०। रा०ा केचन लोकेऽस्मिन् पाखण्डिलोके विपरामृशन्तीत्येवंविधार्थाभिधाने, अत्थधर-पुं०(अर्थधर) अर्थबोद्धरि, स्था०४ ठा०१ उ०। "सुत्तहरा अवन्तीजनपदे के यां रज्जु वातात् कूपे पतितां लोकाः अत्थधरो, अत्थधराओ होइ तदुभयधरो" आ०म०प्र०) स्पृशन्तीत्यन्यथयित्वाऽऽह / व्य०१ उ०। ध० दश०। ग०। अत्थेति दारंअत्थपञ्जय-पुं०(अर्थपर्याय) अर्थकदेशप्रतिपादकेषु पर्यायेषु, अर्थरूपेषु पर्यायेषु च / विशे० / अर्थविषयं पर्येत्यवगच्छति यः, सोऽर्थपर्यायः / वंजणमभिंदमाणे, अवंतिमादीण अत्थगुरुगो तु। ईदृग्भूतार्थग्राहकत्वे, सम्मा जो अण्णोऽण्णणुवाई, णाणादिविराहणा णवरिं||१६|| अत्थपडिवत्ति-स्त्री०(अर्थप्रतिपत्ति) अर्थावबोधे, "नियभासाऍ भणंते, 1 वंजणं सुत्तं, अण्णहाकरणं भेदो, ण भिंदमाणो अभिंदमाणो, अविणासंतो समाणसीलम्मि अत्थपडिवत्ती" / विशे० त्ति भणितं होति। तेसुचेव वंजणेसु अभिण्णेसु अण्णं अत्थं विकप्पयति। अत्थपय-न०(अर्थपद) उत्पादव्ययध्रौव्ययुक्तं सदित्यादिवदर्थप्रधाने पदे, कहं ? जहा- (अवंतिमादीणं ति) अवंतिके यावंती लोग, समणा य माहणा य (विप्परामुसंति त्ति) अवंतीणामं जणवओ, केय त्ति रज्जुवं ति विशेष णाम, पडिया कूवे लोयंसिणाया। जहा- कूवे केया पडिता, ततो धावंति अत्थपिवासिया-त्रि०(अर्थपिपासित) पिपासेव पिपासाप्राप्तेऽप्य समणा भिक्खूगाइ माहणा धिज्जाईया / ते समणमाहणा कूवे उयरिउ र्थेऽतृप्तिः / अर्थे अर्थस्य वा पिपासा संजाता अस्येति अर्थपिपासितः। पाणियमज्झे विविध परामुसंति। आदिसहातो अण्णं पिसुतं एवं कप्पति / तं०1 अप्राप्तार्थविषयसञ्जाततृष्णे, भ०१५ श०१ उ०। अण्णंति अण्णहा अत्थं कप्पयति, एवं अत्थे अण्णहा कप्पिए, सोही अत्थपुरिस-पुं०(अर्थपुरुष) अर्थार्जनव्यापारपरे पुरुषभेदे, यथा अत्थे गुरुगो उ। अत्थस्स अण्णाणि यंजणाणि करेंतस्स मासगुरु / अह मम्मणवणिक् / आ०म०द्विला आ०चू०। अण्णं अत्थं करेति, तो चउगुरुगा।(जो अपणो त्ति) भणितो अभणितो अत्थपुहत्त-न०(अर्थपृथक्त्व) "अत्थो सुयस्स विसओ, तत्तो भिन्नं सुर्य अण्णो सो य अणिघिट्टसरूवो, (अणणुपाति त्ति) अनुपततीत्यनुपाती, पुहत्तं ति'' अर्थः किमुच्यते ? इत्याह- श्रुतस्य विषयो विधेयः, घटमानो युज्यमान इत्यर्थः / न अनुपाती अननुपाती, अघटमान तस्माचाऽर्थात् कथञ्चिद् भिन्नत्वात् सूत्रं पृथगुच्यते / प्राकृतत्वात्तदेव इत्यर्थः / तमघड-माणमत्थं सुत्ते जोजयंतो(णाणादिविराहण त्ति) णाणं पृथक्त्वम्। सूत्रार्थलक्षणोभयरूपे श्रुतज्ञाने अर्थस्य पृथक्त्वम्। श्रुतज्ञाने आदी जेसिं ताणिमाणि णाणादीणि / आदिसहातो दंसणचरित्ता; ते य तस्य अर्थपृथक्त्वसंज्ञितत्वात् / "अत्थाओ य पुहुत्तं, जस्स तओ वा विराहेति, विराहणा खंडणा भंजणा य एगट्टा / (णवरि ति) इह पुहत्तओजस्स" अर्थात् पृथक्त्वं कथञ्चिद् भेदो यस्य तदर्थपृथक्त्वम्। परलोगगुणपावणवुदासत्थं णवरिसद्दोपउत्तो, विराहणाए केवलेत्यर्थः / स चाऽर्थः पृथक्त्वतः पार्थक्येन भेदेन वर्तते यस्य तदर्थपृथक्त्वम् / अत्थेति दारं गयम्। नि०चू०१ उ०। श्रुत-ज्ञाने, ते वंदिऊण सिरसा, अत्थपुहत्तस्स तेहि कहियस्स।सुयणाणस्स भगवओ, णिज्जुत्तिं कित्तइस्सामि / / 1 / / विशे० आ०म० अत्थभोगपरिवञ्जिय-स्त्री०(अर्थभोगपरिवर्जित)द्रव्येण भोगैश्वर्यरहिते, प्रश्न०२ आश्र०द्वान अत्थपुहुत्त-न०(अर्थपृथुत्व) "अत्थस्स व पिहुभावो, पुत्तमत्थस्स वित्थरंतं ति'' पृथु सामान्येन विस्तीर्णमुच्यते, तस्य भावः पृथुत्वम् / अत्थमंडली-स्त्री०(अर्थमण्डली) द्वितीयायां पौरुष्याम्, आचार्याः अर्थस्य पृथुत्वमर्थपृथुत्वम् / जीवाद्यर्थविस्तरात्मके श्रुतज्ञाने, सूत्राऽर्थं प्रज्ञापयन्ति, शिष्याश्च शृण्वन्तीत्येवंरूपायामर्थपैरुष्याम्, ध०३ श्रुतज्ञानमात्रे च / तस्याऽर्थपृथुत्वसंज्ञित-त्वात्। "जं वा अत्थेण पुहं, अघिला ही०। (एतद्विधिः 'उवसंपया' शब्दे द्वितीयभागे 684 पृष्ठे सप्रपञ्च अत्थपुहुत्तं ति तब्भावो' अर्थेन पृथुविस्तीर्णमर्थपृथु / द्रष्टव्यः) तद्भावोऽर्थपृथोर्भावः - अर्थपृथुत्वम् धर्मधर्मिणोरभेदोपचारात्।। अस्थमय-न०(अस्तमय) सूर्यादर्दृश्यस्य सतोऽदृश्यीभवने, भ०२श०१० श्रुतज्ञाने, “अत्थ-पुहुत्तस्स तेहि कहियस्स"। विशे०। अत्थपोरिसी-स्त्री०(अर्थपौरुषी) अर्थप्रतिबद्धायां पौरुष्याम्, ध०३ | अत्थमहत्थखाणि-पुं०(अर्थमहार्थखानि) भाषाऽभिधेया अर्थाः,विभाषा अधिवा "अत्थपोरिसिं ण करेति, मासलहुँ' / नि०५०१ उ०॥ (वार्तिका)ऽभिधेया महार्थाः, तेषामर्थमहानिां खानिरिव अत्थप्पवर-त्रि०(अर्थप्रवर) अर्थः प्रवरो यत्र तदर्थप्रवरम् / मुख्यार्थक अर्थमहार्थखानिः / भाषावार्तिकरूपानुयोग-विधावतिपटीयसि, वस्तुनि, यस्य हि वस्तुनोऽर्थ एव प्रधानभूतः। विशे०। "अत्थमहत्थखाणिं सुसमणवक्खाण-कहणणिव्वाणि'नं०। अत्थबहुल-त्रि०(अर्थबहुल) अर्थो बहुलो यस्मिंस्तदर्थबहुलम् | अत्थमहुर-त्रि०(अर्थमधुर) परलोकाऽनुगुणाऽर्थे, "वयणाई "ववचित्प्रवृत्तिः क्वचिदप्रवृत्तिः,क्वचिद् विभाषा क्वचिदन्य-देव / अत्थमहुराई'। पं०५०४ द्वा०। विधेविधानं बहुधा समीक्ष्य, चतुर्विधं बाहुलकं वदन्ति' ||1|| अत्थमाण-त्रि०(आसीन) श्मशानादावास्थीयमाने, "तत्थ से अत्थ"अत्थबहुलं महत्थं, हेउनिवाओवसम्गगंभीरं"।दश०२ अ०॥ माणस्स, उवसग्गाभिधारए"। उत्त०२ अ०। उन