________________ अतिक्खतुंड ४९८-अभिधानराजेन्द्रः-भाग 1 अतीरंगम अ01 अतिक्खवेयरणी-स्त्री०पअतीक्ष्ण(नैक्ष)(दृक्ष्य)वैतरणीब परमाधा- | अतित्थगरसिद्ध-पुं०(अतीर्थकरसिद्ध) न तीर्थकराः सन्तः र्मिकविकुर्वितनरकनद्याम् तं०। सिद्धाः / सामान्यकेवलिषु सत्सु गौतमादिवत् सिद्धेषु, प्रज्ञा०१ पद / अतिट्ठपुरव-त्रि०(अदृष्ट पूर्व) पूर्वमदृष्टमदृष्ट पूर्वम्, पैशाच्यां ला पा० श्रा०। स्था० नं। तथारूपनिष्पत्तिः। प्रथममेव दृष्ट, "एरिसं अतिट्ठपुरवं" / प्रा०। अतित्थसिद्ध-पुं०(अतीर्थसिद्ध) तीर्थस्याभावोऽतीर्थम, तीर्थस्याभाअतित्त-त्रि०(अतृप्त) न०त० / असन्तुष्टे, उत्त०० "एवं अदत्ताणि वश्वानुत्पादोऽपान्तराले व्यवच्छेदो वा, तस्मिन्नेव सिद्धास्तेऽतीसमाययंतो, भावे अतित्तो दुहिओ अणिस्सो" | उत्त०१५ अ०1"अतित्ता र्थसिद्धाः / नं०। तीर्थान्तरसिद्धेषु, श्रा०ा तीर्थान्तरे साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धाः। स्था०१ ठा०१ कामाणं" / प्रश्न०४ आश्रद्वा० उ० नहि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्न-मासीत् / नं०॥ध अतित्तप्प-त्रि०(अतृप्तात्मन्) साभिलाषे, षो०४ विव०॥ तथा तीर्थस्य व्यवच्छेदश्चन्द्रप्रभस्वामिसु-विधिस्वाम्यपान्तराले। तत्र अतित्तलाभ-पुं०(अतृप्तलाभ)६ तला तर्पणं तृप्तं, तृप्तिरिति यावत्। ये जातिस्मरणादिना-ऽपवर्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदसिद्धाः। तस्य लाभस्तृप्तलाभः,न तथाऽतृप्तलाभः। सन्तोषाऽप्राप्तौ, उत्त०३२ प्रज्ञा०१ पद। स्थान अतित्थावणा-स्त्री०(अतिस्थापना) उल्लङ्घनायाम, पं०सं० अतित्ति-स्त्री०(अतृप्ति) असन्तुष्टौ, उत्त०३४ अ०। सा च द्वितीयं / 5 द्वारा श्रद्धालक्षणम्। अतिदुक्ख-न०(अतिदुःख) अतिदुःसहे, आचा०१ श्रु० अ०२ उ०। संप्रत्यतृप्तिस्वरूपं द्वितीयमभिधित्सुराह अतिदुक्खधम्म-त्रि०(अतिदुःखधर्म) अतीव दुःखमशातावेदनीय धर्मः तित्ति न चेव विंदइ, सद्धाजोगेण नाणचरणेसु। स्वभावो यस्य तत्तथा / अक्षिनिमेषमात्रमपि कालं न यत्र दुःखस्य वेयावचतवाइसु. जहविरियं भावओ जयइ III विश्रामः / तादृशे नरकादिस्थाने, सूत्र०1"सया य कलुणपुणधम्मठाणं, गाढोवणीयं अतिदुक्खधम्म"सूत्र०१ श्रु०५ अ०१ उ०। तृप्तिं संतोषं कृतकृत्योऽहमेतावतैवेत्येवं रूपं. (नचेवैवेति) चशब्दस्य पूरणत्वान्नैव विन्दति प्राप्नोति / श्रद्धाया योगेन संबन्धेन अतिधूत्त-त्रि०(अतिधूत) अतीवधूतमष्टप्रकारं कर्मयस्यसोऽति-धूतः। ज्ञानचरणयोर्विषये ज्ञानेपठितं यावता संयमानुष्ठानं निर्वहतीति संचिन्त्य प्रभूतकर्मणि, सूत्र०२ श्रु०२ अ०। नतद्विषये प्रमाद्यति, किंतर्हि नवनवश्रुतसंपदुपार्जने विशेषतः सोत्साहो | *अतिधर्त-त्रि० बहुलकर्मणि, "अयं पुरिसे अतिधुत्ते अइयारक्खे" भवति। तथा चोक्तम् सूत्र०२ श्रु०२ अ० "जह जह सुयमवगाहइ, अइसयरसपसरसंजुयम उव्वं / अतिपास-पुं०(अतिपार्श्व) ऐरवते वर्षे ऽस्यामवसर्पिण्यां जाते सप्तदशे तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाए" ||1|| तीर्थकरे, स०८४ समा तथा अतिप्पणया-स्त्री०(अतेपनता) स्वेदलालाश्रुजलक्षरणकारणपरिवर्जने, "अत्थो जस्स जिणुत्तमेहिँ भणिओ जायम्मि मोहक्खए, पागधा बद्धं गोयममाइएहि सुमहाबुद्धीहि जं सुत्तओ। अतिमुच्छिय-त्रि०(अतिमूर्छित) अत्यन्तमूर्छितोऽतिमूर्छितः / संवेगाइगुणाण बुद्धिजणगं तित्थेसनामावहं, विषयदोषदर्शनं प्रत्यभिमूढतामुपगते, प्रश्न०४ आश्रद्वा०। कायव्वं विहिणा सया नवनवं नाणस्स संपज्जणं' ||1|| अतिल्लिय-न०(अतैल) सर्वथा तैलांशरहिते, तं०। तथा चारित्रविषये विशुद्धविशुद्धतरसंयमस्थानावाप्तये सद्भावनासारं अतिवचंत-त्रि०(अतिव्रजत्) अतिशयेन व्रजति गच्छतीति, अति-व्रजसर्वमनुष्ठानमुपयुक्तमेवानुतिष्ठति, यस्मादप्रमादकृताः सर्वेऽपि शतृ / बाहुल्येन गच्छति, जी०३ प्रति०।। साधुव्यापारा उत्तरोत्तरसंयमकण्डकारोहणेन केवल ज्ञानलाभाय | अतिविज्ज-पं०(अतिविद्य) जातिवद्धसखदःखदर्शनादतीव विद्या भवन्ति / तथा चागमः - तत्त्वपरिच्छेत्रीयस्याऽसावतिविद्यः / जातनिर्वेदेतत्त्वज्ञे, "तम्हाऽतिविजें "जोगे जोगे जिणसासणम्मि दुक्खक्खया पउंजते। परमंतिणचा, आयंकदंसी ण करेइ पावं' आचा०१ श्रु०१ अ०२ उ०। इक्कक्कम्मि अणंता, वट्टतो केवली जाया" ||1|| *अतिविद्वस्-पुं० विशिष्टप्रज्ञे, आचा०१ श्रु०३ अ०२ उ०। तथा वैयावृत्त्यतपसी प्रतीते, आदिशब्दात्प्रत्युपेक्षणा प्रमार्जनादि- | अतीरंगम-त्रि०(अतीरङ्गम) तीरं गच्छन्तीतितीरङ्गमाः (खच्प्रत्ययः)1 परिग्रहः / तेषु यथा वीर्यं सामर्थ्यानुरूप भावतः सद्भावसारं यतते न तीरङ्गमा अतीरङ्गमाः। तीरं गन्तुमसमर्थेषु, आचा०) प्रयत्नवान् भवति। ध००। अतीरंगमा एए, णा य तीरंगमित्तए। अतित्तिलाभ-पुं०(अतृप्तिलाभ)६ता तृप्तिप्राप्त्यभावे, “संभोगकाले अपारंगमा एए, णाय पारंगमित्तए|१|| य अतित्तिलाभे"। उत्त०३४ अ०। (अतीरंगमा इत्यादि) तीरं गच्छन्तीति तीरंगमाः, पूर्ववत् खच् अतित्थ-अव्य०(अतीर्थ) तीर्थस्याऽभावोऽतीर्थम्। तीर्थस्या-नुत्पादे, प्रत्ययादिकम्।न तीरङ्ग मा अतीरङ्गमाः (एते इति) तान् प्रत्यक्ष(अपान्तराले) व्यवच्छेदे च। प्रज्ञा०१ पद। भावमापन्नान कुतीर्थिकादीन् दर्शयति / न च ते तीरङ्ग मनायोद्यता