________________ अण्डयभावणा 497 - अभिधानराजेन्द्रः - भाग 1 अतिंतिण मांसाशनसुरापान-जन्तुघातनचौरिकाः। पारदार्यादि कुर्वाणमशुभं कुरुते वपुः / / 8 / / एतामाश्रवभावनामविरतं यो भावयेद्रावतस्तस्यानर्थपरम्परैकजनकाद् दुष्टाऽऽश्रवौघात्मनः। व्यावृत्त्याऽखिलदुःखदावजलदे निःशेषशावलीनिर्माणप्रवणे शुभाश्रवगणे नित्यं रतिः पुष्यति॥१४॥ प्रव०६७ द्वा०। अण्हाणग-न०(अस्नानक) शरीरमज्जनाकरणे, भ०१श०१ उ०ा औ०। स्था० अत-पुं०(अत्) अत्ति भक्षतेजगदिति सृष्टिसंहारकृत्त्वात्। अक्षपादसम्मते शिवे, उक्तं च- "अक्षपादमते देवः, सृष्टि-संहाकृच्छिवः / विभुर्नित्यैकसर्वज्ञो, नित्यबुद्धिसमाश्रयः" ||1|| "धियो यो नः प्रचोदयाऽत्" अतति सातत्येन गच्छति 'गत्यर्था ज्ञानार्थाः' इति वचनात् अवगच्छतीति अत् सर्वज्ञः, धियो यो नः प्रचोदयाऽत्-इत्यत्र बौद्धस्तथा व्याख्यानात्। जै०गा०। (परमेतादृक् शब्दः प्राकृते न प्रयोक्तव्यः) अतंत-त्रि०(अतन्त्र) न तन्त्रं कारणं, तदधीना विवक्षा वा यस्य / कारणानधीने अनायत्ते, अने० वृत्ति विव०। अतक्कणिज्ज-त्रि०(अतर्कणीय) अनभिलषणीये, बृ०१ उ०। अतक्कि ओवट्ठिय-न०(अतर्कि तोपस्थित) अनभिसन्धिपुर्विकायामर्थप्राप्तौ यदृच्छायाम, यथा-काकतालीयम्, अजा-कृपाणीयम्, | आतुरभेषजीयम्, अन्धकण्टकीयमित्यादि। आचा०१श्रु०१अ०१ उ०। "अतर्कितोपस्थितमेव सर्वं, चित्रंजनानां सुखदुःखजातकम्। काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः // 1 // " भ०१ श०१० उ०॥ अतकिओवहि-पुं०(अतर्कितोपधि) अतर्कणीये उपधौ, यमुपछि न कोऽपितर्कयति विशेषतः परिभावयति। व्य०८ उ०। अतज्जाय-त्रि०(अतज्जात) अतुल्यजातीये, आव०४ अ० अतज्जाया-स्त्री०(अतज्जाता) अतुल्यजातीये क्रियमाणायां परिष्ठापनि- | कायाम्, आव 4 अ01 अतड-पुं०(अतट) अदीर्घ तटे, "अतड़ववातो सो चेव मग्गो"।। बृ०१ उ० अतणु-त्रि०(अतनु) न विद्यते तनुः शरीरं येषां तेऽतनवः / सिद्धेषु, प्रव०२१४ द्वा०। अतत्तवेइत्त-न०(अतत्त्ववेदित्व) साक्षादेव वस्तुतत्त्वमज्ञातुं शीलमस्य पुरुषविशेषस्य। अग्दिर्शिनि, ध०१ अधि०। अतत्तवे इवाय-पुं०(अतत्त्ववे दिवाद) अतत्त्ववे दिनः साक्षादेव वस्तुतत्त्वमज्ञातुं शीलमस्य पुरुषविशेषस्याग्दिर्शिन इत्यर्थः / वादो वस्तुप्रणयनमतत्त्ववेदिवादः / साक्षादवीक्षमाणेन हि प्रमात्रा प्रोक्ते यस्तुप्रणयनेनातत्त्ववेदिवादः सम्यग्वाद इति।ध०१ अधि०। अतत्तिय-त्रि०(अतात्त्विक) अवास्तवे तात्त्विकाभाये, द्वा०१६ द्वा०। अतत्तुचुक्क-पुं० अणहिल्लपाटनदुर्गभञ्जके हरिवल्लीग्राम-चैत्यत्रोटके चौलुक्यवंशीयभीमदेवनरेन्द्रसमकालीने तुरुक्कमल्लारे राज्ञि, ती०४१ कल्प। अतर-पुं०(अतर)नतरीतुं शक्यते इत्यतरः। रत्नाकरे, वृ०१ उ०। सागरे, प्रव० 1 द्वा०। अतिमहत्त्वादुदधिवत्तरीतुमचिरात्पारं नेतुं न शक्यत इत्यतराणि / सागरोपमकालेषु, कर्म०५ कर्म० / असमर्थे, नि०चू०१ उ०ा ग्लाने, बृ०१ उ०। अतरंत-त्रि०(अतरत्) असहे, नि०चू०१ उ०। व्य०। ग्लाने, ध० 3 अघि अतव-त्रि०(अतपस्)६ बा तपसा विहीने, "अतवो न होति भोगो" बृ०४ उ०ान०त० तपसामभावे, उत्त०२३ अ० अतसी-स्त्री०(अतसी) (अलसी-तीसी) क्षुमायाम, ग०२ अधिo अतसी वल्कलप्रधानो वनस्पतिः, यत्सूत्रं मालवादिदेशे प्रसिद्धम्। अनु० नि०चूल प्रज्ञा अतह-(अतथ)-न-तत्-कथ च / मिथ्याभूतेऽर्थे, सूत्र०१ श्रु०१ अ०२ उ०) *अतथ्य-न० असदर्थाभिधायित्वे, "अणवज्जमतहं तेसिं, ण ते संवुडचारिणो" / सूत्र०१ श्रु०१ अ०२ उ०। अविद्यमाने, आचा० १श्रु०६ अ०४ उ०। वितथेऽसद्भूते, आचा०१ श्रु०६ अ०२ उ० अतहणाण-न०(अतथाज्ञान) न विद्यते यथा वस्तु तथा ज्ञानं यस्य तत्तथा। मिथ्यादृष्टिजीवद्रव्ये, तस्य वितथज्ञानत्वात् / नास्ति यथैव * ज्ञानमवबोधः प्रतीतिर्यस्मॅिस्तत्तथा / अलातद्रव्ये वा, वक्रताऽवभासमाने एकान्तवाद्यभ्युपगते वा वस्तुनि, तथाहि- एकान्तेन नित्यमनित्यं वा वस्तु तैरभ्युपगतं, प्रतिभाति च तत् परिणामितयेति तदतथाज्ञानमिति / एष दशमो द्रव्यानुयोगः / स्था०१० ठा०ा यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छकस्यापि ज्ञानं यत्र प्रश्ने, सः तथाज्ञानो जानत्प्रश्न इत्यर्थः / एतविपरीतस्त्वतथाज्ञानः / अजानत्प्रश्ने, भ०६श०८ उ०! अतार-त्रि०(अतार) 6 बलातरीतुमशक्ये, नदीप्रवाहादौ यस्य हि तरणं नास्ति। "अत्थाहमतारमपोरिसीयं सीओदगम्मि अप्पाणं मुयंति" | ज्ञा०१४ अ० अतारिम-त्रि०(अतारिम) अनतिलकनीये, सूत्र०१ श्रु०३ अ०२ उ०। अतारि(लि)स-त्रि०(अतादृश) न०स०।अतत्सदृशे, "अतारिसे मुणी ओहंतरे' आचा०१ श्रु०६ अ०१ उ०। उत्त। अतिउट्ट-त्रि०(अतिवृत्त) अतिक्रान्तो वृत्तादतिवृत्तः / वृत्तम-जानति, सूत्र०।"जंसी गुहाएजलणेऽतिउट्टे, अविजाणओडज्झइ, लुत्तपण्णो" ज्वलनेऽग्नावतिवृत्तो वेदनाभिभूतत्वात् स्वकृतदुश्चरितमजानन् लुप्तप्रज्ञो गतप्रज्ञाविवेको दन्दह्यते। सूत्र०१ श्रु०५ अ०१ उ०) अतिंतिण-त्रि०(अतिन्तिन) न०त०। अलाभेऽपि ईषद्यत् किञ्चना भाषिणि, दश०१ अ० / सकृत्किञ्चिदुक्ते, भूयो भूयोऽसूययाऽवक्तरि चादश०१अ० अतिक्खतुंड-त्रि०(अतीक्ष्णतुण्ड) अनत्यन्तभेदकमुखे, पञ्चा० 16 विवश