________________ अण्णावएस 495 - अभिधानराजेन्द्रः - भाग 1 अण्णेसणा अण्णावएस-पुं०(अन्यापदेश) अन्यस्य परस्य संबन्धीदं विसंवादिवदसौ व्यम्राक्षीत् / अथ नृपोऽनिकापुत्राचार्यमाकार्य गुडखण्डादीत्यपदेशो व्याजोऽन्यापदेशः। परकीयमेतत्तेन साधुभ्यो न तदेवाप्राक्षीत् / तेन तु यादृशान् देव्यपश्यत् तादृशा एवोक्ता नरकाः। दीयते इति साधुसमक्षं भणने जानन्तु साधवो यद्यस्मै तद् भक्तादिकं राज्ञी प्रोचे-भगवन् ! भवद्भिरपि किं स्वप्नो दृष्टः ? कथमन्यथेत्यः वित्थ। भवेत्तदा कथमस्मभ्यं न दद्यादिति साधुसंप्रत्ययार्थम् / अथ वा सूरिरवदद्-भद्रे ! जिनागमात्सर्वमवगम्यते। पुष्पचूलाऽवोचद्-भगवन् ! अस्माधानात्ममान्नादेः पुण्यमस्त्विति भणनेच, एष अतिथिसंविभागस्य केन कर्मणा ते प्राप्यन्ते ? गुरुरगृणाद्-भद्रे ! महारम्भपरिग्रहैर्गुरुपञ्चमोऽतिचारः / ध०२ अधि। प्रत्यनीकतया पञ्चेन्द्रियवधात्,मांसाहाराच तेष्वङ्गिनः पतन्ति / क्रमेण अण्णिय-त्रि०(अन्वित) युक्ते, सूत्र०१ श्रु०१ अ०व्या उत्त०। ससूरिस्तस्यै स्वर्गानदर्शयत् स्वप्ने। राज्ञया तथैवपाखण्डिनः पृष्टानपि अण्णियाउत्त-पुं०(अन्निकापुत्र) जयसिंहनाम्नो वणिकपुत्रस्य जामे: व्यभिचारिवाचो विमृश्य नृपस्तमेवाचार्य स्वर्गस्वरूपमप्राक्षीत्। तेनापि अनिकायाः पुत्रे, ती०। कतमः समहामुनिः? तदनुजगाद नैमित्तिकः - यथावत्तवोदिते स्वर्गावाप्तिकारणम-पृच्छद्राज्ञी। ततः सम्यक्त्वमूलौ श्रूयतां, देव! उत्तरमथुरायां वास्तव्यो देवदत्तास्यो वणिकपुत्रो दिग्यात्रार्थं गृहि-यतिधर्मावादिशद् मुनीशः / प्रतिबुद्धा च सा लघुकर्मा दक्षिणमथुरामगमत्, तत्र तस्य जयसिंहनाम्ना वणिक पुत्रेण सह नृपमनुज्ञापयति स्म प्रव्रज्यायै। सोऽप्यूचे-यदि मद्गृह एव भिक्षामादत्से सौहार्दमभवत् / अन्यदा तद्गृहे भुजानोऽन्निकानाम्नी तज्जामि स्थाने तदा प्रव्रजतयोरीकृते नृपवचसि सा सोत्सवमभूत्तस्याचार्यस्य शिष्या, भोजनं परिवेष्य वातव्यजनं कुर्वती रम्यरूपामालोक्य तस्यामनुरक्तः। गीतार्था च। द्वितीयेऽह्नि वरकान् प्राप्य जयसिंहो देवदत्तमनयाऽऽविष्ट सौहृदमभ्यधाद् अन्यदा च दुर्भिक्षं श्रुतोपयोगाद् ज्ञात्वा सूरिगच्छं देशान्तरे प्रैषीत्। -अहं तस्मा एव ददे स्वसारम्, यो मद्गृहाद्दूरेन भवति, प्रत्यहं तांतंच स्वयं तु परिक्षीण-जङ्गाबलस्तत्रैवास्थात्, भक्तपानं च पुष्पचूलायथा पश्यामि, यावदपत्यजन्म तावद्यदि मद्गृहे स्थाता, तस्मै जामि ऽन्तःपुरादानीय गुरवेऽदात् / क्रमात्तस्या गुरुश्रुश्रूषाभावनाप्रकर्षात् दास्यामीति। देवदत्तोऽप्यामित्युक्त्वा शुभेऽह्नितां पर्यणैषीत्। तया सह क्षपकश्रेण्यारोहात्केवलज्ञानमुत्पेदे / तथाऽपि गुरुवयावृत्त्यान्न निवृत्ता, भोगान् भुजस्तस्यान्यदा पितृभ्यां लेखः प्रेषितः, वाचयतस्तस्य नेत्रे यावद्धि गुरुणा न ज्ञायते केवलीति तावत्पूर्वप्रयुक्तं विनयं केवल्यपि वर्षितुमथुप्रवृत्ते, ततस्तया हेतुः पृष्टोयावन्नाब्रवीत् तावत्तयाऽऽदाय लेखः नात्येति / साऽपि यद्यद्गुरोरुचितं, रुचिरं चतत्तदन्नादि संपादितवती। स्वयं वाचितः / पत्रे चेदं लिखितमासीद् गुरुभ्याम् - "यद् अन्यदा तु वर्षत्यब्दे सा पिण्डमाहरद् / गुरुभिरभिहितम्-वत्से ! वत्स ! आवां वृद्धौ निकटनिधनौ, यदि नौ जीवन्तौ दिदृक्षसे, तदा श्रुतज्ञाऽसि, किमिति वृष्टौ त्वयानीताः पिण्डा इति? साऽभाणीद्द्रागागन्तव्यमिति'' तदनुसा पतिमाश्वास्य भ्रातरं हठादप्यजिज्ञपदा भगवन् ! यत्राध्वनि अप्कायाऽचित्त एवासी-त्तेनैवायासिषमहम् / कुतः सह प्रतस्थे चोत्तरमथुरां प्रति / सगर्भा क्रमान्मार्गे सूनुमसूत, नामास्य प्रायश्चित्ताऽऽपत्तिः ? गुरुराह-छद्मस्थः कथमेतद्वेद ? तयोचे-केवलं पितरौ करिष्यत इति देवदत्तोते परिजनस्तमर्भकमन्निकापुत्र ममास्ति / ततो मिथ्या मे दुष्कृतं केवल्याशातनेति बुयन्नपृच्छत्तां इत्युल्लापितवान् / क्रमेण देवदत्तोऽपि स्वपुरीं प्राप्य पितरौ प्रणम्य च गच्छाधिपः -किमहं सेत्स्यामि नवेति ? केवल्यूचे-मा कृध्वमधृतिम्, शिशुं तयोरार्पयत्। संधीरणेत्याख्यं तौ नप्तुश्चक्राते। तथा ऽप्यन्निकापुत्र गङ्गामुत्तरतां वो भविष्यति केवलम् / ततो गङ्गामुत्तरीतुं लोकैः सह इत्येव पप्रथे। नावमारोहत् सूरिः / यत्र यत्र स न्यषीदत्तत्र नौमतु मारेभे, तदनु असौ वर्द्धमानश्च प्राप्ततारुण्योऽपि भोगाँस्तृणवद्विधूय जयसिंहाचार्य- मध्यदेशासीने मुनौ सर्वाऽपिनौमतुंलना। ततोलोकैः सूरिर्जले क्षिप्तः / पायें दीक्षामग्रहीत् / गीतार्थीभूतः। प्रापदाचार्यकम् / अन्यदा विहरन् दुर्भगीकरणविराद्धया प्राग्भवपत्न्या व्यन्तरीभूतयाऽन्तर्जलं शूले सगच्छोऽद्धर्के पुष्पभद्रपुरं गङ्गातटस्थं प्राप्तः। तत्र पुष्पकेतुर्नृपः / तद्देवी निहितः / शूलप्रोतो-ऽयमप्कायजीवविराधनामेव शोचयन्नाऽऽत्मपीडा, पुष्पवती। तयोर्युग्मजौ पुष्पचूलः पुष्पचूला चेतिपुत्रः पुत्री चाभूताम्।तौ क्षपकश्रेण्या रूढोऽन्तकृत्केवलीभूय सिद्धः / आसन्नैः सुरैस्तस्य च सह वर्द्धमानौ क्रीडन्तौ परस्परं प्रीतिमन्तौ जातौ / राजा दध्यौ- निर्वाणमहिमा चक्रे / त एव तत्तीर्थ प्रयाग इति जगति पप्रथे / प्रकृष्टो यद्यतौ वियुज्येते, तदा नूनं न जीवतः अहम-प्यनयोर्विरहं सोढ़मनीशः, यागः -पूजाऽत्रेति प्रयागः। ती०३६ कल्प०। संथा०। आवाग०॥ तस्मादनयोरेव विवाहं करोमीति ध्यात्वा मन्त्रिमित्रपौरांश्छलेना अण्णी-(देशी) देवरभार्यायां, ननान्दायां, पितृष्वसरि च / दे० ना० ऽपृच्छद्-भोः! यन्ममाऽन्तःपुर उत्पद्यते, तस्य कः प्रभुः? तैर्विज्ञप्तम् १वर्ग देव! अन्तः पुरोत्पन्नस्य किंवाच्यम्, यद्देशमध्येऽप्युत्पद्यते रत्नं, तद्राजा अण्णु-त्रि०(अज्ञ) स्वभावविभावाविवेचके, "मजत्यज्ञः किलाज्ञाने, यथेच्छं विनियुङ्क्ते, कोऽत्र बाधः? तत् श्रुत्वा स्वाभिप्रायं निवेद्य देव्यां वारयन्त्यामपि तयोरेव संबन्धमघटयन्नृपः। तौ दम्पती भोगान् भुङ्कः विष्ठायामिव सूकरः / ज्ञानी निमज्जति ज्ञाने, मराल इव मानसे" / / 1 / / स्म। राज्ञी तु पत्यपमानवैराग्याद् व्रतमादाय स्वर्गे देवोऽभूत् / अन्यदा षो०१६ विव०। पुष्पकेतौ कथाशेषे पुष्पचूलो राजाऽभूत्। सचदेवप्रयुक्तावधिस्तयोरकृत्य अण्णु (नु) ण्ण (न)-त्रि०(अन्योन्य) अन्यशब्दस्य कर्मव्यतिहारे ज्ञात्वा स्वप्नेषुपुष्फचूलायै नरकानदर्शयत्, तदुःखानि च। साच प्रबुद्धा द्वित्वम्, पूर्वपदे सुश्च ।"ओतोऽद्वाऽन्योऽन्य०" ||1156 / भीताचपत्युः सर्वमावेदयत्। सोऽपि शान्तिमचीकरत्।सचदेवः प्रतिनिश ___ इत्यादिसूत्रस्य वैकल्पिकत्वेनौतः स्थानेऽद्भावे संयोगादित्वेन ह्रस्वे नरकाँस्तस्या अदर्शयत्। राजा तु सर्वांस्तीथिकानाहूय पप्रच्छकीदृशा तथारूपम्। प्रा०ा ह्रस्वाभावे 'अण्णोण्णं' / ओघ०। पिं० / वृ०॥ नरकाः स्युरिति ? कैश्चिद्गर्भवासम्, कैरपि दारिद्र्यम्, अपरैः / अण्णेसणा-स्त्री०(अन्वेषणा) मार्गणायाम्, आ०म०द्वि० / प्रार्थनायां पारतन्त्र्यमिति तैर्नरका आचचक्षिरे, राज्ञी तु मुखं मोटयित्वा तान् | च, आचा०१ श्रु०८ अ०८ उ०। सूत्र०ा आ०म० /