SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ अण्णाणिय 491 - अभिवानराजेन्द्रः - भाग 1 अण्णाणिय तया ज्ञातया ? ||4|| सर्वेऽपि सप्तषष्टिरित्युत्तरं भङ्ग कत्रयमुत्पन्न- (बज्झमिति) बद्धं बन्धनाकारेण व्यवस्थितम् / वागुरादिकं वा बन्धनं, भावावयवोपेक्षमिह भावोत्पत्तौ न सर्भवतीति नोपन्यस्तम् / उक्तं च- बन्धकत्वाद्बन्धमित्युच्यते।तदेवंभूतं कूटपाशादिकं बन्धनं यद्यसावुपरि "अज्ञानिकवादिमतं, नव जीवादीन् सदादिसप्तविधान् / भावोत्पत्तिः प्लवेत्-तदधस्तादतिक्रम्योपरि गच्छेत् तस्य वध्यादेबन्धनस्याधो सदसद्, द्वेधा वाच्या च को वेत्ति ?" ||11 // सूत्र०१ श्रु०१२ अ०। गच्छेत्तत एवं क्रियमाणेऽसौ मृगः, पदे पाशः पदपाशो वागुरादिबन्धनं, एतचतुष्टयप्रक्षेपात्सप्तषष्टिर्भवति / तत्र सन् जीव इति को तस्मान्मुच्यते। यदि वा पद कूट, पाशः प्रतीतः, ताभ्यां मुच्यते। क्वचित् वेत्तीत्यस्यायमर्थः - न कस्यचिद्विशिष्ट ज्ञानमस्ति, योऽतीन्द्रि-यान् पदपाशादीति पठ्यते / आदिग्रहणाद् वद्वधताडनमारणादिकाः क्रिया जीवादीनवभोत्स्यते। न च तैतिः किञ्चित्फलमस्ति। तथाहि- यदि गृह्यन्ते / एवं सन्तमपि तमनर्थोत्पादकं परिहरणोपायं मन्दो नित्यः सर्वगतोऽमूर्तो ज्ञानादिगुणोपेतः, एतद्गुणव्यतिरिक्तो वा, ततः जडोऽज्ञानावृतो न देहतीति न पश्यतीति / कूटपाशादिकं चापश्यन् कतमस्य पुरुषार्थस्य सिद्धिरिति, तस्मादज्ञानमेव श्रेय इति। सू०१ श्रु०१ यामवस्थामाप्नोति, तां दर्शयितुमाहअ०२ उ० प्र०ा आचा०। स्था०। आव०॥ नं०। अहिअप्पाऽहियपण्णाणे, विसमतेणुवागते। साम्प्रतमज्ञानिमतं दूषयितुं दृष्टान्तमाह सबद्ध पयपासेणं, तत्थ घायं नियच्छइ / / 1 / / जविणो मिगा जहा संता, परित्ताणेण वजिआ। एवं तु समणा एगे, मिच्छदिट्टी अणारिआ। असंकियाइं संकंति, संकिआई असंकिणो / / 6 / / असंकिआइंसंकंति, संकिआई असंकिणो / / 10|| परियाणिआणि संकंता, पासिताणि असंकिणो। धम्मपण्णवणा जा सा, तं तु संकति मूढगा। अण्णाभयसंविग्गा, संपलिंति तहिं तहिं।।७।। आरंभाइंन संकंति, अविअत्ता अकोविआ||११|| अह तं पवेज वज्झं, अहे वज्झस्स वा वए। सव्वप्पगं विउक्कस्सं, सव्वं णूमं विहूणिआ। मुच्चेज पयपासाओ, तं तु मंदे ण देहई / / / / अप्पत्तिअं अकम्मंसे, एयमढे मिगे चुए।।१२।। (जविणो इत्यादि) यथाजविनो वेगवन्तः सन्तो मृगा आरण्याः पशवः, (अहीत्यादि) स मृगोऽहितात्मा / तथाऽहितं प्रज्ञानं बोधो यस्य परि समन्तात् त्रायते रक्षतीति परित्राणं, तेन वर्जिता रहिताः, सोऽहितप्रज्ञानः / स चाहितप्रज्ञानः सन् विषमान्तेन कूटपाशा परित्राणविकला इत्यर्थः / यदि वा परित्राणं वागुरादिबन्धनं, तेन तर्जिता दियुक्तप्रदेशेनोपागतः।यदि वा विषमान्ते कूटपाशादिके आत्मानमनुभयं गृहीताः सन्तो भयोद्धान्तलोचनाः समाकुलीभूतान्तः करणाः पातयेत्। तत्र चासौ पतितो बद्धश्च तेन कूटादिना पदपाशादीननर्थबहुलासम्यक् वे कविकलाः, अशङ्कनीयानि कूटपाशादिरहि-तानि नवस्थाविशेषान् प्राप्तः, तत्र बन्धने, घातं विनाश, नियच्छति स्थानान्यशङ्कार्दाणि, तान्येव शङ्कन्ते, अनर्थो त्पादकत्वेन प्राप्नोतीति गृह्णन्ति / यानि पुनः शङ्काऽर्हाणि, शङ्का संजाता येषु योग्यत्वात्तानि एवं दृष्टान्तं प्रदर्श्य सूत्रकार एवं दार्टान्तिकमज्ञानविपाकं दर्शयितुमाहशङ्कितानि, शङ्कायोग्यानि वागुरादीनि, तान्यशङ्किनस्तेषु शङ्का- (एवं तु इत्यादि) एवमिति यथा मृगा अज्ञानावृता अनर्थमनेकशः मकुर्वाणास्तत्र तत्र पाशादिके संपर्ययन्त इत्युत्तरेण संबन्धः / / 6 / / प्राप्नुवन्ति / तुरवधारणे / एवमेव, श्रमणाः के चित्, पुनरप्येतदेवाऽतिमोहाविष्करणायाह- (परियाणीत्यादि) परित्रायते पाखाण्डविशेषाश्रिताः / एके, न सर्वे। किं भूतास्ते इति दर्शयति-मिथ्या इति परित्राणं तज्जातं येषु तानि, यथा परित्राणयुक्तान्येव शङ्कमाना विपरीता दृष्टिर्येषामज्ञानवादिनां, नियतिवादिनां वा ते मिथ्यादृष्टयः / अतिमूढत्वाद्विपर्यस्तबुद्धयस्त्रातर्यपि भयमुत्प्रेक्षमाणाः, पाशितानि तथा अनार्याः आराज्जाताः सर्वहेयधर्मेभ्य इति आर्याः, न आर्या अनार्या पाशोपेतान्यनापादकानि, अशङ्किनः, तेषु शङ्का-मकुर्वाणाः अज्ञानावृतत्वाद सदनुष्ठायिन इति यावत् / अज्ञानावृतत्वं च दर्शयतिसन्तोऽज्ञानेन भयेन च (संविग्गं ति) सम्यक् व्याप्ता वशीभूताः अशङ्कितान्यशङ्कनीयानि सुधर्मा-नुष्ठानादीनि, शङ्कमानाः, तथा शङ्कनीयमशङ्कनीयं वा तत्राऽपरित्राणोपेतं, पाशाद्यन-थोपेतं वा, शङ्कनीयान्यपायबहुलान्येकान्त-पक्षसमाश्रयणानि, अशङ्किनो मृगा सम्यविवेकेनाऽजानानाः, तत्र तत्राऽनर्थबहुले पाशवागुरादिके बन्धने, इव मूढचेतसस्तत्तदारभन्ते, यद्यदनाय संपद्यन्त इति / / 10 / / संपर्ययन्ते समेकीभावेन, परि समन्तात्, अयन्ते यान्ति वा, शङ्कनीयाशङ्कनीयविपर्यासमाह-(धम्मपण्णवणेत्यादि) धर्मस्य गच्छन्तीत्युक्तं भवति / तदेवं दृष्टान्तं प्रसाध्य नियतिवादाद्येका- क्षान्त्यादिदशलक्षणोपेतस्य या प्रज्ञापना प्ररूपणा / तं त्विति / तामेव न्ताऽज्ञानवादिनो दान्तिकत्वेनाऽऽयोज्याः / यतस्तेऽप्येकान्त- शङ्कन्ते। असद्धर्मप्ररूपणेयमित्येवमध्यवस्यन्ति। ये पुनः पापोपादानवादिनोऽज्ञानकास्त्राणभूतानेकान्तवादवर्जिताः सर्वदोषविनिर्मुक्तं भूताः समारम्भास्तानाशङ्कन्ते किमिति / यतोऽव्यक्ता मुग्धाः कालेश्वरादिकारणवादाभ्युपगमेनाऽनाशङ्कनीयमनेकान्तवादमाशङ्कन्ते। सहजसद्विवेकविकलाः, तथा अकोविदा अपमिताः सच्छास्त्राsशङ्कनीयं च नियत्यज्ञानवादमेकान्तं न शङ्कन्ते / ते एवंभूताः दबोधरहिता इति / / 11 // परित्राणार्हेऽप्यनेकान्तवादेशङ्का कुर्वाणा युक्त्या घटमानकमनर्थबहुलमे- ते च अज्ञानावृता यन्नाप्नुवन्ति तद्दर्शनायाह- (सव्वप्पकान्तवादमशङ्कनीयत्वेन गृह्णन्तोऽज्ञानावृतास्तेषु तेषु कर्मबन्धस्थानेषु गमित्यादि) सर्वत्राप्यात्मा यस्यासौ सर्वात्मको लोभः, तं विधूयेति संपर्ययन्त इति // 7 // संबन्धः / तथा विविध उत्कर्षों गर्वो व्युत्कर्षो मान इत्यर्थः / पूर्वदोषैरतुष्यन्नाचार्यों दोषान्तरदित्सया पुनरपि प्राक्तनदृष्टा- तथा (णूमं ति) माया, तां विधूय / तथा (अप्पत्तिअंति) क्रोध न्तमधिकृत्याह-(अह तं पवेज इत्यादि) अथानन्तरमसौ मृगस्तत् | विधूय / कषायविधूनने च मोहनीयविधूननमावेदितं भवति। तदपगमाच
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy