________________ अण्णाणओ 489 - अभिधानराजेन्द्रः - भाग 1 अण्णाणिय तद्भार्या पृष्टवान्-क्व ते पतिर्गतः ? / सा प्राह-परदेशे धनार्जनार्थ | अण्णाणया-स्त्री०(अज्ञानता) अज्ञानोनिनिस्तस्य भावो-ऽज्ञानता। गतोऽस्ति / ततः स्वामी तद्गृह स्तम्भमूलस्थितं निधिं पश्यन् | स्वरूपेणानुपलम्भे, भ०१ श०६ उ०) स्तम्भाभिमुखं हस्तं कृत्वा 'इदमीदृशम्, सच तादृशः" इति भणित्वा अण्णाणलद्धि-स्त्री०(अज्ञानलब्धि) आत्मनोऽज्ञानस्य गतः। ततः कालान्तरे गृहागतस्य विप्रस्य तद्भार्यया स्थूलभद्रस्वामिवचो ज्ञानाऽऽवरणीयो-दयतो लाभे, "अन्नाणलद्धी णं भंते ! कइविहा ज्ञापितम्। तेन पण्डितेन ज्ञातम् -अनावश्यं किञ्चिदस्ति। ततः खानितः पण्णत्ता ? गोयमा ! तिविहा पण्णत्ता / तं जहा- मइअण्णाणलद्धी, स्तम्भः / लब्धो निधिः / एवं स्थूलभद्रेण ज्ञानपरीषहो न सोढः / सुयअण्णाणलद्धी, विभंगणाणलद्धी" | भ०८ श०२ उ०। शेषसाधुभिरपीदृशं न कार्यम्। उत्त०३ अ० (विषयान्तरं 'परीसह शब्दे अण्णाणवाइ(ण)-त्रि०(अज्ञानवादिन) सति मत्यादिके वक्ष्यते) भारत-काव्यनाटकादिलौकिकश्रुतरूपे पापश्रुतप्रसङ्गे, स्था०८ हेयोपादेयप्रदर्शक ज्ञानपञ्चके अज्ञानमेव श्रेय इत्येवं वदति अज्ञानिके, ठा०। भावशुद्धप्रतिसेवाविशेष, व्या तत्त्वं च सूत्र०१ श्रु०१२ अ० अन्नयरपमाएणं, असंपउत्तस्स नो पउत्तस्स। अण्णाणसत्थ-न०(अज्ञानशास्त्र) भारतकाव्यनाटकादौ लौकिकश्रुते, ईरियाइसु भूयत्थे, अवट्टते एयमण्णाणं // स्था०६ ठा पञ्चानां प्रमादानामन्यतरेणापि प्रमादेनासंप्रयुक्तस्य कोडी-कृतस्यात अण्णाणि(ण)-त्रि०(अज्ञानिन्) न ज्ञानमज्ञानं, तद्विद्यते येषां एव ईर्यादिषु भूतार्थेनतत्त्वतो वर्तमानस्य यद्भ-वनमेतदज्ञानम्। व्य०१० तेऽज्ञानिनः / अज्ञानमेव श्रेय इति वदत्सु वादिभेदेषु, सूत्र०१ श्रु०१२ उ०। कुशास्त्रसंस्कारे च, औला निर्ज्ञाने (ज्ञानरहिते), त्रि० भ०१श०६ अज्ञाननिहववादिषु, "अण्णाणी अण्णाणं विणइत्ता वेण-इयवादी' / उ०। सूत्र०१ श्रु०१२ अ०। न ज्ञानिनोऽज्ञानिनः / नशब्दः कुत्सायाम्। अण्णाणओ-अव्य०(अज्ञानतस्) ज्ञानावरणोत्कर्षतयेत्यर्थे, दश०१ मिथ्याज्ञानेषु, पं०सं०१ द्वा० "अण्णाणी कम्म खवेति, बहुयाहिं चू० वासकोडीहिं। तन्नाणी तिहिंगुत्तो, खवेइ ऊसासमित्तेण" ||1|| उत्त०१ अण्णाणकिरिया-स्त्री०(अज्ञानक्रिया) 5 त०। अज्ञानात् अ०1 अण्णाणी किं काही, किंवा णाही छेयपावगं" इत्यादि / सूत्र०१ क्रियमाणयोश्चेष्टाकर्मणोः, स्था०३ ठा०३ उ०। (अण्णाणकिरिया तिविहा श्रु०७ अ०1 'किरिया' शब्दे वक्ष्यते) अण्णा(ना)णिय-पुं०(अज्ञानिन्) न ज्ञानमज्ञानं, तद्विद्यते येषां अण्णाणणिव्वत्ति-स्त्री०(अज्ञाननिर्वृत्ति) अज्ञानस्य निर्वृत्तौ, भ०। तेऽज्ञानिनः / अज्ञानशब्दस्योत्तरपदत्वाद् वा मत्वर्थीयः / यथा"कइविहा णं भंते ! अण्णाणणिव्यत्ती पण्णत्ता ? गोयमा ! तिविहा गौरखरखदरण्यमिति। प्राकृते स्वार्थिकः कः। सूत्र०१ श्रु०१अ०१ उ० अण्णाणणिवत्ती पण्णत्ता / तं जहा-मइअण्णा-णणिवत्ती, आज्ञानिक-पुं० (अज्ञानेन) चरन्तीति आज्ञानिकाः।अज्ञानं वा प्रयोजन सुयअण्णाणणिवत्ती, विभंगणाणणिव्वत्ती, एवं जस्स जइ जाव येषां ते आज्ञानिकाः। आव०६ अ०। सम्यग्ज्ञानरहितेषु अज्ञानमेव श्रेय वेमाणिया" | भ०१६ श०८ उ०। इत्येवं वादिषु, सूत्र०१श्रु०१अ०१ उ०॥ अण्णाणतिग-न०(अज्ञानत्रिक) नशब्दः कुत्सायां, मिथ्या तन्मतं चेत्थमुपन्यस्यन्नाह सूत्रकृत्ज्ञानानामित्यर्थः / तेषां त्रिकं अज्ञानत्रिकम्। मिथ्याज्ञानादित्रये, पं०सं०१ अण्णाणिया ता कुसला वि संता, द्वा०। असंथुया णो वितिगिच्छ तिन्ना। अण्णाणदोस-पुं०(अज्ञानदोष) अज्ञानात्कुशास्त्रसंस्काराद् अकोविया आहु अकोविएहिं, हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुद्ध्याऽभ्युदयार्थ या अणाणुवीइत्तु मुसं वयंति ।।शा प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः / अथवा उक्तलक्षणमज्ञानमेव ते चाज्ञानिकाः किल वयं कुशलाः, इत्येवं वादिनोऽपि दोषोऽज्ञानदोष इति / स्था०४ ठा०१ उ०। रौद्रध्यानस्य लक्षणभेदे, सन्तोऽसंस्तुता अज्ञानमेव श्रेय इत्येवं वादितया असंबद्धाः / भ०२५ श०७ उ01 औ०। प्रमाददोषे, आचा०१ श्रु०५ अ०१ उ० ग०। असंस्तुतत्वादेव विचिकित्सा चित्तविप्लुतिश्चित्तभान्तिः संशीतिस्तां न तीर्णा नातिक्रान्ताः / तथाहि-ते ऊचुः ये एते ज्ञानिनस्ते अण्णाणपरीसह-पुं०(अज्ञानपरीषह) "ज्ञानचारित्रयुक्तोऽस्मि, परस्परविरुद्धवादितया असंबद्धा असंस्तुतत्वादेव विचिकित्सा,न छदास्थोऽहं तथापि हि। इत्यज्ञानं विषहेत, ज्ञानस्य क्रमलो भवेत् ||1|| यथार्थवादिनो भवन्ति / तथाहि-एके सर्वगतमात्मानं वदन्ति / इति सोढव्ये परीषहभेदे, ध०३ अधि०। प्रव०("अण्णाण' शब्देऽत्रैव तथाऽन्ये असर्वगतम् / अपरे अङ्गुष्ठपर्वमात्रम् / केचन श्यामाभागे 488 पृष्ठेऽस्य तत्त्व-मावेदितम्) कतन्दुलमात्रम् / अन्ये मूर्तममूर्त हृदयमध्यवर्तिनं ललाटअण्णाणपरीसहविजय-पुं०(अज्ञानपरीषहविजय) अज्ञोऽयं पशुसमो व्यवस्थितमित्याद्यात्मपदार्थ एव सर्वपदार्थपुरःसरे तेषां नैकन वेति किञ्चिदित्येवमधिक्षेपवचनं सम्यक् सहमानस्य वाक्यता / नचातिशयज्ञानी कश्चिदस्तीति यद्वाक्यं प्रमाणीक्रियते। परमदुष्करतपोऽनुष्ठाननिरतस्य नित्यमप्रमत्तचेतसो न मेऽद्याऽपि न चासौ विद्यमानोऽप्युपलक्ष्यतेऽर्वाग्दर्शिना / "नासर्वज्ञः सर्व ज्ञानातिशयः समुत्पद्यते इति चिन्तने, पञ्चा०१३ विव०। / जानाति" इति वचनात् / तथाचोक्तम्- "सर्वज्ञोऽसाविति ह्येतअण्णाणफल-त्रि०(अज्ञानफल) अज्ञानमनवबोधस्तत्फलानि, तत्कालेऽपि बुभुत्सुभिः / तज्ज्ञानज्ञेयविज्ञान-शून्यैर्विज्ञायते ज्ञानावरणरूपाणीत्यर्थः / धर्माचार्यगुरुश्रुतनिन्दारूपेषु ज्ञाना- कथम् ?"||1|| न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः, वरणकर्मसु, उत्त०२ अग संभवाभावश्चेतरेतराश्र-यत्वात् / तथाहि-न विशिष्टपरिज्ञानमृते