SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ अण्णउत्थिय ४६०-अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिय (17) संसर्गस्तुतैः (कापिलादिभिः) सहन समाचरणीय एव (आगाढवचनम्) यथाअन्ययूथिकं वा गृहस्थं वा आगाढं वा वदतिजे भिक्खू अण्णउत्थियं वा गारत्थियं वा आगाढंवदइ, वदंतं वा साइजइ।। आगाढ इत्यादि। जे मिक्खू अण्णउत्थियं वा गारत्थियं वा फरुसंवदइ, वदंतं वा साइजइ॥१०॥ जे मिक्खू अण्णउत्थियं वा गारत्थियं वा आगाढं फरुसंवदइ, वदंतं वा साइज्जइ / / 11 / / जे भिक्खू अण्णउत्थियं वा गारत्थियं वा अण्ण-यरिए अचासायणाए अचासादइ, अचासायंतं वा साइजइ॥१२॥ आगाढगाहासुत्तं - आगाढफरुसमीसग-दसमुद्देसम्मिण्णितं पुव्वं / गिहिअण्णतित्थिएहिं, ते चेव य होति तेरसमे // 15 // जहा दसमुद्देसे भदंतं प्रति आगाढफरुसमीसगसुत्ता भणिता, तहाइह गिहत्थअण्णउत्थियं प्रति वक्तव्या / इमेहिं जातिमातिएहिं गिहत्थि अण्णतित्थियं वा ऊणतरं परिभवंतो आगाद फरुसंवा भणतिजातिकुलरूवमासा -घणबलपाहण्णदाणपरिभोगे। सत्तवयबुद्धिनागर--तक्करमयकेयकम्मकरे // 26 // जदि ताव मम्मपरिघट्टितस्स मुणिणो वि जायते मण्णुं। किं पुण गिहीणं मण्णु,न भविस्सति मम्मविद्धो णं / / 27|| जातिकुलरूवभासा धणेण बलेण पाहण्णत्तणेण य एतेहिं दाणं प्रति अदाता संति वि धणे, किमत्तणेण अपरिभोगी हीनसत्त्वो वयसा अपडिप्पण्णो मंदबुद्धिः स्वतो नागरस्तं ग्राम्यं परिभवति। तं वा निहत्थं अण्णतित्थियं वा तस्करप्रभृतककर्मकरभावे हि ट्ठियं परिभवति। जदि ताव कोहणिग्गहपरा वि जदि णो जातिमाति-मम्मेण घट्टिया कप्पंति, किं पुण गिहिणो सुतरां कोपं करिष्यन्तीत्यर्थः / सो य उप्पन्नमंत इमं कुजाखिप्पं मरेज मारेज वि कुजाऽवगेण्हणा दाणिं। देसव्वा वंचकरे, संताऽसंतेण पडिसिण्णे ||28|| अप्पणा वा मण्णुप्पणो मरेज, कुवितो वा साहुं मारेज्जा, रुट्ठो वा साई रायकुलादिणे गेण्हावेज्जा, साधुणा वा सेहिओ देस चागं करेज, संतेण असंतेण वा प्रत्यभिण्णो एवं कुर्यात् / नि० चू०१३ उ०। (18) उदकवीणिकाजे मिक्खू दगवीणियं अण्णउत्थिएहिं वा गारस्थिएहिं वा कारेति, कारंतं वा साइजइ / / 12 / / पाणी तंदगं वीणिया वासोदगस्स वीणिया वि कोवणानिमितं णिज्जुत्तिकारो भण्णतिवासासुदगीणिय, वसहीसंबद्ध एतरे चेव। वसहीसंबद्धा पुण, बहिया अंतोवरि तिघा णिच // 133|| वासासूदगवीणिया कजति / सा दुविहा-वसहीए संबद्धा, इतरा | असंबद्धा / वसहीसंबद्धा तिविहा विहिता-बहिया, अंतो, उवरि च। इम तिविहाए वि विक्खाणं णिचपरिगल विहिता उम्मिञ्जण अंतो व ओदए वा वि। हम्मियतलमालेवा, पणालछिदं व उवरितू॥१३४॥ जा सा वसहीसंबद्धा सा निच परिगालो, जा सा अंते संबद्धा सा भूमी उम्मिजति, सिरावा उप्पलिंगावासोदगंवा छिद्देहिं पविटुं,जा सा उवरि संबद्धा सा हम्मियतले हम्मतले झायालो या मंड-विगाच्छादितमाले वा वासोदगं पविट्ठझायाले वा पणालच्छिदं / वसही य असंबद्धा, उदगागमठाणकद्दमे चेव। पढमा वसहिणिमित्तं, मग्गणिमित्तं दुवे इतरा॥१३॥ वसही असंबद्धा तिविहा उदगस्स आगमो उदगागमो, वसहिं तेण आगच्छति पविसति त्ति, अंगणे वा जत्थ साहुणो अच्छंति तं नाणउदगं एति, णिग्गमणपहे वा उदगं एति, तत्थ कद्दमो भवति, तत्थ पढमा जा वसही तेण पविसति त्ति, ते अण्णतो दगवाहो काति, मा वसहीविणासो भविस्सति, इयरासुदुसुजा अण्णं एति, जाय णिग्गमपहे, एता अण्णतो दगवीणिया कज्जति, मा उदगं ठाहि ति, तं च संसज्जति, तत्थ अर्तितणं ताणं तस्स पाणविराहणा कज्जमो वा होहि त्ति मागणिमित्तं णाम मा मग्गो रुज्झिहित्ति, उदगेण कद्दमेण वा वसहिसंबद्धासु विदगवीणिया कज्जति / एते समण्णतरं, दगवीणिय जो उ कारवे मिक्खू / गिहिअण्णतिस्थिएणव, अयगोलसमेण आणादी।१३६। अयं लोहः, तस्स गोलो पिंडो, सो तत्तो समंता दहति / एवं गिहिअण्णतिथिओ वा समंततो जीवोवघाती, तम्हा एतेहिंण कारवे। दगवीणियएगठ्ठिया इमेदगवीणिय दगवाहो, दगएरिगालो य होति एगट्ठा। विणयति जम्हा तु दगं, दगवीणिय भण्णते तम्हा / 137 / पुव्यद्धे एगट्ठिया, पच्छवे दगवीणियं णिरुत्तं // 137 / / गिहिअण्णतिथिएहिं दगवीणियं कारवेंतस्स इमे दोसाआया तु हत्थपाद, इंदियजायं च पच्छकम्मं वा। फासुगमफासुदेसे,सव्वसिणाणे यलहुगा य॥१३८॥ (आय इति) आयविराहणा-तत्थ हत्थं पादं वा लूसेज्जा, इंदियाण अण्णतरं या लूसेजा, अहया इंदियजायमिति बेदियादिया, ते विराहेज्जा,पच्छाकम्मं या करेज्जा, तत्थ फासुए णं देसे मासलहुं, सव्वे चउलहुं, अफासुएणं देसे, सव्वे वा चउलहुं,अप्पणो करेंतस्स एते चेव दोसा। दगवीणियाए अकरणे इमे दोसापणगादिहरितमुच्छाण-संजमआताअजीरगेलण्णे। वहिता वि आयसंजम-उवधाणा से दुगंछाय॥१३॥ कारणेण करेज वि दगवीणियं। किं कारणं ? इमंवसहीएदुल्लमाए, वाघातजुयाए अहव सुलमाए।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy