SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ अण्णउत्थिय 459 - अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिय निवृत्तः स्वबुद्ध्या पापात् अविज्ञानधर्माभावतोऽनधिगतश्रुतज्ञानो बालतपस्वीत्यर्थः / गीतार्थानिश्रिततपश्चरणनिरतो गीतार्थ इत्यन्ये / (देसाराहए त्ति) देशं स्तोकमंशं मोक्षमार्गस्यारा-धयतीत्यर्थः / सम्यग्योधरहितत्वात्क्रियापरत्वाच्चेति / (असीलवं सुययं ति) कोऽर्थः ? (अणुवरए विण्णायधम्मे ति) पापानिवृत्तौ ज्ञातधर्मा च अविरतसम्यग्दृष्टिरिति भावः / (देसविराहए त्ति) देशं स्तोकमंश ज्ञानादित्रयरूपस्य मोक्षमार्गस्य तृतीयभागरूपं, चारित्रं विराधयतीत्यर्थः, प्राप्तस्य तस्यापालनादप्राप्तेर्वा (सव्वा-राहएत्ति) सर्व त्रिप्रकारमपि मोक्षमार्गमाराधयतीत्यर्थः, श्रुत-शब्देन ज्ञानदर्शनयोः संगृहीतत्वात् / नहि मिथ्यादृष्टिर्विज्ञातधर्मा तत्त्वतो भवतीति / एतेन समुदितयोः शीलश्रुतयोः श्रेयस्त्वमुक्तमिति (सव्याराहए) इत्युक्तम् / भ०८ श०१० उ० (15) (सुखम्) सर्वजीवानां सुखविषये विप्रतिपत्तयः - अण्णउत्थिया णं भंते ! एवमाइक्खंति० जाव परूवेंति - जावइया रायगिहे णगरे जीवा, एवइयाणं जीवाणं नो चक्किया केइ सुहं वा दुहं वा० जाव कोलट्ठिगमायमवि निप्पावमायमवि कलममायमवि मासमायमवि मुग्ग-मायमवि जुयमायमवि लिक्खमायमवि अभिनिव्वदे॒त्ता उवदंसित्तए से कहमेयं भंते ! एवं ? गोयमा! जण्णं ते अण्णउत्थिका एवमाइक्खंति० जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि०जाव परूवेमि-सव्वलोए वि य णं सव्वजीवाणं नो चक्किया केइ सुहं वा तं चेव० जाव उवदंसित्तए। से केणद्वेणं ? गोयमा ! अयं णं जंबुद्दीवे दीवेजाव विसेसाहिए परिक्खेवेणं पण्णत्ते / देवे णं महिडिए० जाव महाणुमागे एगं महं सविलेवणगंधसमुग्गयंगहाय तं अवद्दालेइ। अवद्दालेत्ता० जाव इणामेव कटु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेज्जा, से नूणं गोयमा ! से केवलकप्पे जंबुद्दीवे दीवे तिहिंघाणपोगलेहिंफुडे? हंता! फुडे, चक्कियाणं गोयमा ! केइ तेसिं घाणपोग्गलाणं कोलट्ठिमायमवि० जाव उवदंसित्तए णो इणढे समटे / से तेणढेणं जाव उवदंसित्तए। जीवे णं मंते ! जीवे जीवे ? गोयमा ! जीवे ताव नियमा जीवे, जीवे विनियमा जीवे। (अन्नउत्थीत्यादि) (नो चक्किय त्ति) न शक्नुयात् / (जाव कोलट्ठियमायमवि त्ति) आस्तां बहु बहुतरं वा यावत्, कुवला-स्थिकमात्रमपि, तत्र कुवलास्थिकं बदरकुलकः, (निप्पाव त्ति) वल्लः, (कल त्ति) कलायः, (जूय त्ति) यूकाः, "अयण्णमित्यादि" दृष्टान्तोपनयः / एवं यथा गन्धपुद्रलानामति सूक्ष्मत्वेनामूर्तकल्पत्वात्कुवलास्थिकमात्रादिकं नदर्शयितुं शक्यते / एवं सर्वजीवानां सुखस्य दुःखस्य चेति / भ०६ श१० उ०। (१६)(हृदः) राजगृहनगरस्य बहिर्वभारपर्वतस्याऽधः - स्थस्य हृदस्य विषये विप्रतिपत्तयः - अण्णउत्थिया णं भंते ! एवमाइक्खंति, मासंति, पण्णवंति, परूवेंति- एवं खलु रायगिहस्स नयरस्स बहिया वेभारस्स पव्वयस्स अहे एत्थणं महं हरए अघे पण्णत्ते। अणेगाइंजोयणाई आयामविक्खंमेणं नाणादुमखंडमंडि उद्देसे सस्सिरीए० जाव पडिरूवे, तत्थणं बहवे उदारा बलाहया संसेयंति, समुच्छियंति, वासंति, तव्वतिरिते वि य णं सया समिउं उसिणे आउकाए अमिनिस्सवइ, से कहमेयं मंते ! एवं ? गोयमा ! जण्णं ते अण्णउत्थियाएवमाइक्खंति०जावजे ते एवमाइक्खंति, मिच्छं ते एवमाइक्खंति। अहं पुण गोयमा ! एवमाइक्खामि, मासेमि, पण्णवेमि, परूवेमि एवं खलु रायगिहस्स पयरस्स बहिया वेभारपव्वयस्स अदूरसामंते एत्थ णं महातवोवतीरप्पमवे नाम पासवणे पण्णत्ते / पंच घणु सयाई आयामविक्खं भेणं नाणादुमखंडमंडिउद्देसे सस्सिरीए पासादीए दरिसणिज्जे अमिरूवे पडिरूवे, तत्थ णं बहवे उसिणजोणिया जीवा य पोग्गलाय उदगत्ताए वक्कमंति, विउक्कमंति, चयंति, उवचयंति, तव्वविरित्ते वि य णं सया समियं उसिणे उसिणे आउआए अमिनिस्सवइ, एस णं गोयमा! महातवोवतीरप्पभवे पासवणे, एस णं गोयमा ! महातवोवतीरप्पमवस्स पासवणस्स अट्ठे पण्णत्ते / सेवं भंते ! मंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ। (अन्नउत्थियेत्यादि) (पव्ययस्स अहे त्ति) अधस्तात्तस्योपरि पर्वत इत्यर्थः / (हरए ति) हृदः (अधे त्ति) अधाभिधानः / क्वचित्तु (हरए त्ति) न दृश्यते, अघे इत्यस्य च स्थाने अप्पे त्ति दृश्यते, तत्र च आप्यः अपां प्रभवः, हृद एव वेति (ओराल त्ति) विस्तीर्णाः, (बलाहय त्ति) मेघाः, (संसेयंति त्ति) संस्विद्यन्ति, उत्पादाभिमुखीभवन्ति (संमुच्छंति त्ति) संमूर्च्छन्त्युत्पद्यन्ते (तव्वइरित्ते यत्ति) हृदपूरणादतिरिक्तश्च उत्कलित इत्यर्थः। (आउयाए त्ति) अप्कायः(अभिनिस्सवइत्ति) अभिनिश्रवति क्षरति (मिच्छं ते एवमाइक्खंति त्ति) मिथ्यात्वं चैतदाख्यानस्य विभङ्गज्ञानपूर्वकत्वात्प्रायः सर्वज्ञवचनविरुद्धत्वाव्या-वहारिकप्रत्यक्षेण प्रायोऽन्यथोपलम्भाचावगन्तव्यम् / (अदूर-सामंते त्ति) नातिदूरे नाप्यतिसमीप इत्यर्थः / (एत्थ णं ति) प्रज्ञापके नोपदय॑माने (महातवोवतीरप्पभवे नाम पासवणे त्ति) आतप इव आतप उष्णता, महाँश्वासावातपश्चेति महातपो, महाऽऽतपस्य उपतीरं तीरसमीपे प्रभव उत्पादो यस्यासौ महा-तपोपतीरप्रभावः। प्रश्रवति क्षरतीति प्रश्रवणः प्रस्यन्दन इत्यर्थः। (वक्कम ति) उत्पद्यन्ते, (विउक्कम ति) विनश्यन्ति। एवदेव व्यत्ययेनाह- च्यवन्ते उत्पद्यन्तेचेति। उक्तमेवार्थ निगमयन्नाह(एस णमित्यादि) एषोऽनन्तरोक्तरूपः, एष वा अन्ययूथिकपरिकल्पिताप्यसंज्ञो महातपोपतीरप्रभवः प्रश्रवण उच्यते। तथा एषयोऽयमनन्तरोक्तः (उसिणजोणिए इत्यादि) समहा-तपोपतीरप्रभवस्य प्रश्रवणस्यार्थोsभिधानान्वर्थः प्रज्ञातः / भ०२ श०५ उ०) इति दर्शिता अन्ययूथिकैः सह विप्रतिपत्तयः / (अन्ययूथिक-विशेषैः कापिलादिभिः सह विवादास्तु तत्तच्छब्देषु, 'समोसरण' शब्दे च दर्शयिष्यन्ते)
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy