________________ अण्णउत्थिय 461 - अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिय एतेहिं कारणेहिं, कप्पति ताहे सयं करणं ||140 / / पणगो उल्ली समुच्छइ, आदिग्रहणतो बेंदियादिसमुच्छंति, हरियकाओ उँट्ठति, एसा संजमविराहणा। आयविराहणा सीतलवसहीए भत्तं ण जीरति, ततो गेलण्णं जायति, एते वस-हिसंबद्धाए दगवीणियाए अकजमाणीए दोसा, वसहिअसंबद्धाए बहिया इमे दोसा-उदगागमे ठाणं अनादरे चिलिचले लूति-आयविराहणा संजमे पणगा हरिता बेंदिया वा उवहिविणासो कद्दमेण मलिणवासा दुगुंच्छिज्जति / कारणे गिहिअण्णतित्थिएहिँ विकारविजति। बितियपदमणिउणे वा, णिउणे वा केणई भवे असहू। वाघातो व साहुस्स, णरिकरणं कप्पती ताहे||१४१।। पच्छाकडसामिग्गह-णिरभिम्गहभद्दए य असणी वा। गिहिअण्णतित्थिए वा, गिहि पुव्वं एतरे पच्छा / / 142|| दो वि पूर्ववत् कण्ठातो। नि०चू०१ उ०। (१६)(उपकरणरचना) अन्ययूथिकैः चिलि मिलिकादि कारयतिजे भिक्खू सोत्तियं वा रज्जुयं वा चिलिमिलिं वा अण्णउत्थिएण वा गारत्थिएण वा कारेति, कारंतं वा साइजइ॥१४|| सुत्ते सुत्ते भवा सोत्तिया, वस्त्रकंबल्यादिकाः इत्यर्थः। रज्जुए भवा रज्जुआ, दोरकि त्ति वुत्तं भवति। छण्णवहणट्ठमरणे, वासे उन्भक्खणी जओ एति। उल्लवहिं विरल्लेंति व, अंतो बहि कसिण इतरं वा // 162|| जाव मंतओण परिहविजति ताव पच्छण्णे धरिजति, अद्धाणे वा जाव थंडिलं न लब्भति ताव छादितो गतो बुज्झति, जओ उब्भक्खणी एति, ततो कडगचिलिमिली दिज्जति, वासासु वा उल्लवहिं विरल्लेंति दोरे जहासंखं अंत बहि कसिण इतरं वा1 पंचविधचिलिमिलीए, जो पुव्वं कप्पती गहणं / असती पुव्वकडाए, कप्पति ताहे सयं करणं / / 16 / / बितियपदमणिउणे वा, निउणे वा होज्ज केणई असहू। वाघातो व साहुस्स, नरिकरणं कप्पती ताहे // 165|| गाहा पूर्ववत् कण्ठा। नि०चू०१ उ०॥ (20) सूचिप्रभृत्युपकरणान्यन्ययूथिकेन वा गृहस्थेन वा कारयतिजे भिक्खू सूचियस्स उत्तरकरणं अन्नउत्थिएण वागारत्थिएण वा कारेति, कारंतं वा साइज्जइ।।१५|| सूयीमादीयाणं, उत्तरकरणं तु जो तु कारेजा। गिरिअण्णतित्थिएणव, सोपावति आणमादीणि।।१६६|| उव्वग्गहितासूयादिया तु एक्केक्कए गुरुस्सेव। गच्छं व समासज्जा, अणायसेक्केक सेसेसु // 167 / / सूची पिप्पलओ णहच्छेयणं कण्णसोहणं उवम्गहितोवकरणं, एते य एकेका गुरुस्स भवंति। सेसा तेहिं चेव कजं कारेंति, महल्लगच्छं वा समासज्ज अणायसा अलोहमया सवंससिंगमयी वा सेससाहूणं एकेका भवति / किं पुण उत्तरकरणं ? / इमं - पासग मट्टिणिसीयण-पजण रिउकरण ओत्तरणं / सुहुमं पिजंतु कीरति, तदुत्तरं मूलणिव्वत्ते / / 168|| पासगं विलंब द्विति, लण्हकरण मट्टिणिसीयणं णिसाणे पज्जणं लोहकारागारे रिजु उज्जुकरणं एवं सव्वं उत्तरकरणं / अहवा मूलनिव्वत्ते उवरिं सुहममविजं कज्जति तं सव्वं उत्तरकरणं। सूयीमादीयाणं, णिप्पडिकरणं तु कप्पती गहणं। असती णिप्पडिकम्मे, कप्पती ताहे सयं करणं // 169 / / नि०चू०१ उ०। (21) शिक्यादिकोपकरणकारणम्जे भिक्खू सिकंग वा सिक्कगणंतगं वा अण्णउत्थिएण वा गारथिएण वा कारेंति, कारंतं वा साइज ||13|| जे भिक्खू सिक्करोप्यादि सिक्कगं एसिं जारिसंवा परिव्वायगस्स सिकं अणंतओ उपाणओ उच्छाडणं भण्णति, जारिसं कावलिस्स भोयगचुलियाणं, एस सुत्तत्थो। इदाणिं निजुत्तिवित्थरोसिक्कगकरणं दुविधं, तसथावरजीवदेहणिप्फण्णं / अंडगवालग कीडज-होरूवन्मादिगतेरस॥१४३|| जे भिक्खू पिप्पलगस्स उत्तरकरणं अण्णउत्थिएण वा गारथिए वा कारेइ, कारंतं वा साइजइ॥१६|| पिप्पलगहणच्छेदण-सोधणए चेव हो ति एवं तु / णवरं पुण णाणत्तं, परिभोगे होति णायव्वं / / 13 / / एवं पिप्पलगहणच्छेयणसोह य एक्कक्के चउरो सुत्ता, अत्थो पूर्ववत् / परिभोगे विसेसो इमोवत्थं छिंदिस्सामिति, जाइ उ पादछिंदणं कुणति। अधवा विपादछिंदण, काहिंतो छिंदती वत्थं // 184|| णक्खं छिंदिस्सामिति, जाइ उ कुणंति सल्लमुद्धरणं / / अहवा सल्लुद्धरणं, काहिंतो छिंदतीणक्खे / / 18 / / पिप्पलगहणच्छेयणाणं अप्पणे इमा विधीमज्झे वा गेण्हित्ता, हत्थे उत्ताणयम्भिवा काउं। भूमीएव ठवेत्तुं, एस विधी होति अप्पणणे // 186|| उभयतो धारणसंभवा मज्झे गेण्हिऊण अप्पेति। सेसं कंठं / / कण्णं सोधिस्सामिति, जाइं तु दंतसोधणं कुणति। अहवा विदंतसोधण, काहिंतो सोहती कण्णे / / 187 / / लाभालाभपरिच्छा, दुल्लभअचियत्तसहसअप्पणणे। बारससु वि सुत्तेसु अ, अवरपदा होति णायव्वा / / 158|| जे भिक्खू लाउयपायंवा दारुपायं वा मट्टियापायंवा चउत्थिएण वा गारथिएण वा परिघट्टीवेति वा, संठवेइवा, जम्माइति वा, अलमप्पणो कारणयाए सुहममविणो कप्पइ,जाणमाणे सरमाणे अन्नमन्नस्स विसरमाणे वियरति, वियरंतं वा साइज्जइ॥३|| (जे भिक्खू लाउयपादं वा इत्यादि) दो द्वियकंचुघटितं मन्मयं कपालकादि परिघट्टणं णिम्मोअणं संठवणं मुहादीणं जम्मावणं विसमाण समीकरणं अलं पजंतं सक्केति, अप्पणो काउंति वुत्तं भवति, जाणइ जहा ण वट्टति, अण्णउत्थियगारस्थिएहिं कारावेउं जाणति वा, सुत्तं सरति, एस अम्हओवदेसो पच्छित्तं वा सरइ,