________________ अण्णउत्थिय 450 - अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिय (4) (कर्म) चलंचलितमित्यादिकर्मादिषु कुतीर्थिकैः सह | वि कजंति, दुहा कज्जमाणा एगयओ परमाणुपोग्गले एगयओ विप्रतिपत्तिः - दुपदेसिए खंधे भवइ, तिहा कज्जमाणा तिण्णि परमाणुपोग्गला अण्णउत्थिया णं मंते ! एवमाइक्खंति०, जाव परूवेंति / एवं मवंति, एकं जाव चत्तारिपंच परमाणपोग्गला एगयओ साहणंति, खलु चलमाणे अचलिए जाव निजरिजमाणे अनिजिण्णे दो साहणित्ता खंधताए कजंति, खंधे वि य णं से असासए सया परमाणुपोग्गल एगयओ न साहणंति, कम्हा दो समियं उवचिजइ य अवचिजइ य पुट्विं भासा अभासा परमाणुपोग्गलाणं णत्थि सिणेहकाए०, दो परमाणुपोग्गला भासिज्जमाणी मासाभासा भासासमयं वितिक्कंतं च णं मासिया एगयओ न साहणं ति, तिण्णि पर-माणुपोग्गला एमयओ भासा अभासा, जा सा पुट्विं भासा अभासा भासिज्जमाणी साहणंति, कम्हा तिण्णि पर-माणुपोम्पालाएगयओ साहणंति ? मासाभासा मासासमयं वितिकतंच णं मासिया मासा अभासा, तिणि परमाणु पोग्गलाणं अत्थि, सिणे हकाए, तम्हा सा किं मासओ मासा, अमासओ भासा ? भासओ णं भासा तिण्णिपरमाणुपोग्गला एगयओ साहणंति। ते मिजमाणा दुहा सा, णो खलु सा अभासओ भासा / पुव्विं किरिया अदुक्खा वि तिहा वि कजंति, दुहा किञ्जमाणा एगयओ दिवड्डे जहा मासा तहा माणियव्वा, किरिया वि जाव करणओ णं सा परमाणुपोग्गले भवइ, एवयओ दिवड्डे परमाणुपोग्गले भवइ, तिहा दुक्खा नो खलु सा अकरणओ दुक्खा सेवं वत्तव्वं सिया, किचं कन्जमाणा तिणि परमाणुपोग्गला हवंति, एवं जाव चत्तारि पंच दुक्खं फुसं दुक्खं कज्जमाणकडं दुक्खं कटु कटु पाणभूय परमाणुपोगला एगयओसाहणंति,एगयओसाहणित्ता दुक्खत्ताए जीवसत्तावेदणं वेदंति त्ति वत्तव्द सिया। कञ्जति, दुक्खे वि य णं से सासए सयसमियं उवचिजइयं (चलमाणे अचलिय त्ति) चलत्कर्माचलितं, चलता तेन अवचिज्जइयं पुट्विं मासाभासा मासिज्जमाणी भासा अभासा चलितकार्य करणाद् वर्तमानस्य चातीततया व्यपदेष्टुमभासासमयं वितिक्कंतंचणं मासिय भासाजासा पुव्वं मासाभासा शक्यत्वादेवमन्यत्रापि वाच्यमिति / (एगयओ न साहणंति ति) एकत मासिज्जमाणी भासा अभासा भासासमयं वितिक्कंतं च णं एकत्येन एकस्कन्धतयेत्यर्थः। न संहन्येते न संहतौ मिलितौ स्याताम्। मासियामासा सा किं मासओ मासा अभासओ भासा ? (नधि सिणेहकाए त्ति) स्नेहपर्यवराशि स्तिसूक्ष्मत्वात, ज्यादियोगेतु अभासओ णं सा भासा, णो खलु सा भासओ भासा, पुट्विं स्थूलत्वात्सोऽस्ति / (दुक्खत्ताए कन्जंति त्ति) पश्चात्पुद्गलाः संहत्य किरिया दुक्खा कज्जमाणी किरिया अदुक्खा किरिया समय दुःखतया कर्मतया क्रियन्ते भवन्ती-त्यर्थः / (दुक्खे वियणं ति) कर्मापि वितिक्कंतं चणं कडा किरिया दुक्खा जा सा पुव्वं किरिया दुक्खा च (से त्ति) तत् शाश्वतमनादित्वात् / (सय त्ति) सर्वदा (समियं ति) कज्जमाणा किरिया अदुक्खा किरिया समयं विइक्वंतं च णं कडा सम्य-क्सपरिमाणं वा, चीयतेचयं याति, अपचीयते अपचयं याति, तथा किरिया दुक्खा सा किं करणओ दुक्खा अकरणओ दुक्खा, (पुध्वं ति) भाषणात्प्राग् भासति वाग्द्रव्यसंहतिः / (भास त्ति) अकरणओ णं सा दुक्खा, णो खलु सा करणओ दुक्खा, सेवं सत्यादिभाषा स्यात्तत्कारणत्यात् विभङ्ग ज्ञानित्वेन या, तेषां वत्तव्वं सिआ, अकिचं दुक्खं अफुसं दुक्खं अकञ्जमाणकडं मतमात्रमेतन्निरुपपत्तिकमुन्मत्तवचनवत् / अतो नेहोपपत्तिरत्यर्थं दुक्खं अकटु अकटु पाणभूयं जीवसत्तावेदणं वेदंति त्ति गवेषणीया / एवं सर्वत्रापीति / तथा (भासिज्जमाणी भासा अभास त्ति) वत्तव्वं सिया। निसृज्यमानवाग्द्रव्याण्यभाषा, वर्तमानसमयस्यातिसूक्ष्मत्वेन स कहमेयं मंते ! एवं ? गोयमा ! जं णं ते अण्णउत्थिया व्यवहारानङ्गत्वादिति। (भासासमयविइक्वंतं चणं ति) इहक्तप्रत्ययस्य एवमाइक्खंति० जाव वेदणं वेदंति वत्तव्वं सिया,जेते एवं आहंसु भावार्थत्वात् विभक्तिविपरिणामाच भाषा-समयव्यतिक्रमे च। (भासिय मिच्छं ते एवं आहंसु / अहं पुण गोयमा ! एवमाइक्खामि०४, त्ति) निसृष्टा सती भाषा भवति, प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादएवं खलु चलमाणे चलिए जाव णिज्जरिजमाणे णिजिण्णे दो कत्वादिति। (अभासओ णं भास त्ति) अभाषमाणस्य भाषा, भाषणात् परमाणुपोग्गला एगयओ साहणंति, कम्हा दो परमाणुपोग्गला पूर्व पश्चाच तदभ्युपगमात् (नो खलु भासओ त्ति) भाष्यमाणायास्तस्या एगयओसाहणंति? दोण्हं परमाणुपोमगलाणं अत्थि सिणेहकाए, अनभ्युपगमादिति / तथा (पुव्विं किरियेत्यादि) क्रिया कायिक्यादिका तम्हा दो परमाणपोग्गला एगयओ साहणंति, ते मिज्जमाणा दुहा सा यावन्न क्रियते तावत् (दुक्ख त्ति) दुःखहेतुः (कज्जमाण त्ति) क्रियमाणा कन्जंति, दुहा कज्जामाणा एगयओ वि परमाणुपोग्गले एगयओ क्रिया न दुःखा न दुःखहेतुः क्रियासमयव्यतिक्रान्तं च क्रियायाः परमाणुपोग्गले मवइ / तिण्णि परमाणुपोग्गला एगयओ क्रियमाणता, व्यतिक्रमे च कृता सती क्रिया दुःखेति / इदमपि साहणंति, कम्हा तिण्णि परमाणुपोग्गला एगयओ साहणंति ? तन्मतमात्रमेव निरुपपत्तिकम् / अथवा पूर्व क्रिया दुःखानभ्यासात् तिण्ह परमाणुपोग्गलाणं अत्थि सिणेहकाए, तम्हा तिण्णि क्रियामाणा क्रिया न दुःखा अभ्यासात् कृता क्रिया दुःखा-नुपतापश्रमादेः परमाणुपोग्गला एगयओसाहणंति,ते भिज्जमाणा दुहा वि तिहा (करणओ दुक्ख त्ति) करणमाश्रित्य करणकाले कुर्वत इत्यर्थः / (अक