________________ अणोत्तप्प ४४५-अभिधानराजेन्द्रः - भाग 1 अण्णइ सद्दाई करेइ, महंताई महंताई दलाई अवदालेइ, एवामेव (6) अदत्तादानादिक्रियाविषयेऽन्ययूथिकैः सह विप्रतिपत्तिः / गोयमा ! समणाणं णिग्गंथाणं अहाबादराई कम्माइं श्रमणानां कृता क्रिया क्रियेत न वेत्यत्र विवादः। सिढिलीकयाई णि? जाव खिप्पामेव परिविद्धत्थाई भवंति, प्राणातिपातादौ तद्विरमणादौ च वर्तमानस्य जीवस्यान्यो जावइयं तावइयं जावपज्जवसाणा भवंति। से जहा वा केइ पुरिसे सुक्के तणहत्थगं जाव तेयंसि पक्खिवेज्जा, एवं जहा छट्ठसए तहा जीवोऽन्यो जीवात्मेति विप्रतिपत्तयः। अयोकवल्ले विजाव पज्जवसाणा भवंति,से तेण? णं गोयमा ! () परिचारणा कालगतस्य निर्ग्रन्थस्य भवति न वेति विवादः। एवं वुच्चइजावइयं अण्णगिलायएसमणे णिग्गंथे कम्मं णिज्जरेइ, (10) बालबालपण्डितते अन्ययूथिकमतोक्ते ये तयोर्विवादः। तं चेव जाव कोडाकोडीए वा णो खवयंति। (11) भाषाविषयेऽन्ययूथिकानां मतोपन्यासः। (अन्नगिलायतेत्ति) अन्नं विना ग्लायतिग्लानो भवतीति अन्नग्लायकः / (12) पञ्चयोजनशतानि मनुष्यलोको मनुष्यैर्बहुसमाकीर्णः / प्रत्यग्रकूरादिनिष्पत्तिं यावद् बुभुक्षातुरतया प्रतीक्षितुमशक्नुवन् यः पर्युषितकूरादि प्रातरेव भुङ्क्ते, कूरगड्डुकप्राय इत्यर्थः / चूर्णिकारेण (13) सर्वे जीवाः अनेवंभूतां वेदनां वेदयन्ते इत्यत्र विवादः। तु निस्पृहत्वात् 'सीयकूरभोई अंतपंताहारो त्ति" व्याख्यातम् / अथ (14) शीलं श्रेयः, श्रुतं श्रेय इत्यत्रान्ययूथिकैः सह विवादः। कथमिदं प्रत्याय्यम्, यदुत नारको महाकष्टापन्नो महताऽपि कालेन (15) सर्वजीवानां सुखविषये विप्रतिपत्तयः। तावत्कर्म न क्षपयति यावत्साधुरल्पकष्टापन्नोऽल्पकालेनेति ? उच्यते (16) राजगृहनगरस्य बहिर्वभारपर्वतस्याधःस्थस्य हृदस्य विषये दृष्टान्ततः / स चायम् (से जहा नामए केइ पुरिसे त्ति) यथेति दृष्टान्ते, विप्रतिपत्तयः। नामेति संभावने, 'ए' इत्यलङ्कारे। (से त्ति) स कश्चित्पुरुषः / (जुण्णे त्ति) जीर्णो हानिगतदेहः / स च कारणवशादवृद्धभावेऽपि स्यादत आह (17) संसर्गस्तु कापिलादिभिः सहन समाचरणीय इत्यत्रा-गाढवचनम्। (जराजरियदेहे त्ति) व्यक्तम्। अत एव (सिढिलतया वलितरंगसंपिणद्धगत्ते (18) उदकवीणिकाऽन्ययूथिकैः सह न समाचरणीया। त्ति) शिथिलया त्वचा वलितरङ्गैश्च संपिनद्धं परिगतं गात्रं देहो यस्य स (16) तथाऽन्ययूथिकैरुपकरणरचना। तथा / (पविरलपरिसमियदंतसेढि त्ति) प्रविरलाः केचित्के चिच्च (20) तथा सूची प्रभृत्युपकरणान्यन्ययूथिकेन न कारयितव्यानि। परिशटिता दन्ता यस्यां सा तथाविधा श्रेणिर्दन्तानामेवं यस्य स तथा। (आउरे त्ति) आतुरो दुःस्थः (झुझिए त्ति) बुभुक्षितः / झुरितक इति (21) तथा शिक्यकादिकोपकरणकारणम् / टीकाकारः / (दुब्बले त्ति) बलहीनः (किलंते त्ति) मनःक्लमं गतः / (22) अन्ययूथिकादिभिः सह गोचरचर्याय न प्रविशेत्। एवंरूपो हि पुरुषच्छेदने असमर्थो भवतीत्येवं विशेषितः (कोसंबगंडियं (23) (दानम्) अन्ययूथिकेभ्योऽशनादि न देयम्। ति) 'कोसंव त्ति' वृक्षविशेषः, तस्य गण्डिकाखण्डविशेषस्ताम्। (जडिलं (24) तथा धातुप्रवेदनम्। ति) जटावतीं वलितोद्वलितामिति वृद्धाः1 (रोहिल्लं ति) ग्रन्थिमतीम्। (चिक्कणं ति) श्लक्ष्णस्कन्धनिष्पन्नां (वाइद्धति) व्यादिग्धां (25) तथा पादानामामर्दनप्रमार्जनम्। विशिष्टद्रव्योपदिग्धाम, वक्रामिति वृद्धाः / (अपत्तियं ति) अपात्रिकां (26) तथा पदमार्गादि। अविद्यमानाधाराम, एवं भूताच गण्डिका दुश्छेद्या भवतीत्येवं विशेषिता, (27) तथा भूतिकर्मादि मार्गप्रवेदनं च। तथा परशुरपि मुण्डोऽच्छेदको भवतीति मुण्ड इति विशेषितः / शेष (28) (वाचना) अन्ययूथिकाः पाखण्डिनो गृहिणः सुचशीला वा न तूद्देशकान्तं यावत्षष्ठशतवद्व्याख्येयमिति / भ०१६ श०३ उ०। प्रव्राजनीयाः। अण्णउत्त-त्रि० (अन्योक्त) अन्यैः अविवेकिभिः कथिते, औ०। (26) विचारभूमेर्विहारभूमेर्वा निष्क्रमणम्। अण्णउत्थिय-पुं० (अन्ययूथिक)। जैनयूथादन्यद् यूथं सङ्घान्तरं, (30) विहारः। तीर्थान्तरमित्यर्थः, तदस्ति येषां तेऽन्ययूथिकाः / उपा० 1 अ० / अर्हत्सङ् घापेक्षयाऽन्येषु, औ० / चरक परिव्राजकशाक्या (31) (शिक्षा) अन्ययूथिकस्य वा गृहस्थस्य शिल्पादिशिक्षणम् / ऽऽजीवकवृद्धश्रावकप्रभृतिषु, नि० चू०२ उ० / परतीर्थिकषु, औ० / (32) अन्ययूथिकादिभिः संघाटीसीवनम्। ज्ञा०। नि० च०। आचा० / सरजस्कादिषु, आचा० 1 श्रु०१ अ०१ (33) अन्ययूथिकादिभिः सह संभोगः। उ० / तीर्थान्तरीयेषु कपिलादिषु, ज्ञा० 10 अ०। (34) अन्ययूथिकैः सूच्युपकरणम्। (1) अन्ययूथिकाः कालोदायिप्रभृतयः। (1) तत्र अन्ययूथिकाः कालोदायिप्रभृतयः - (2) अन्ययूथिकैः सह विप्रतिपत्तिषु इहभविकस्य परभविकस्य ते णं काले णं ते णं समए णं रायगिहे नामं नयरे होत्था। वाऽऽयुषो विप्रतिपत्तिः। वण्णओ / गुणसिलए चे इए वण्णओ जाव पुढ(३) एको जीव एकस्मिन् समये द्वे आयुषी प्रकरोतीत्यत्र अन्य-यूथिकैः विसिलापट्टओ। तस्स णं गुणसिलयस्स चे इयस्स अदूरसह विवादः। सामंते बहवे अण्णउत्थिया परिवसति। तं जहा-कालोदाई, (4) चलचलितमित्यादिकर्मादिषु कुतीर्थिकैः सह वि-प्रतिपत्तिः। से लादाई, सेवालोदाई, उदए, नामुदए, अण्णवालए, (5) एकस्य जीवस्यैकस्मिन् समये क्रियाद्वयकरणेऽन्ययूथिकैः सह / सेलवाए, संखवालए, सुहत्थी, गाहावई, तए णं ते सिं विप्रतिपत्तिः। अण्णउत्थियाणं अण्णया कयाइं एगओ सहियाणं समुवागयाणं