SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ अण्णइ 446 - अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिय सण्णिविट्ठाणं संनिसण्णाणं अयमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था / एवं खलु समणे नायपुत्ते पंचअस्थिकाएपण्णवेइ धम्मत्थिकार्य जाव आगासस्थिकायं / तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाएपण्णवेइ। तंजहा-धम्मस्थिकायं अहम्मत्थिकायं आगासत्थिकायं पोग्गलत्थिकायं एगं च णं समणे नायपुत्ते जीवत्थिकायं अरूविकायं जीवकार्य पण्णवेइ। तत्थणं समणे नायपुत्ते चत्तारि अस्थिकाए अरूविकाए पण्णवेइ। तं जहा-धम्मत्थिकायं अधम्मत्थिकायं आगसत्थिकायं जीवथिकायं, एगं च णं समणे नायपुत्ते पोग्गलस्थिकायं रूवीकार्य अजीवकायं पण्णवेइ। से कहमेयं ? मन्ने एवं तेणं काले णं ते णं समए णं समणे भगवं महावीरे जाव० गुणसिलए चेइए समोसड्ढे जाव परिसा पडिगया। ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूईनाम अणगारे गोयमगोत्तेणं एवं जहा बितिए सए नियंठुइसए जाव भिक्खायरियाए अडमाणे अहापञ्जत्तं भत्तपाणं पडिलामेमाणेपडिलाभेमाणे रायगिहाओ जाव-अतुरियमचवलं जाव चरियं सोहेमाणे सोहेमाणे तेसिं अण्णउत्थियाणं अदूरसामंतेणं वीईवयमाणं पासंति, पासइत्ताअण्णमण्णं सद्दावेति, सद्दावेइत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हं इमा कहा अविप्पकडा, अयं च णं गोयमे अदूरसामंतेणं वीईवयइ, तं सेयं खलु देवाणुप्पिया ! अम्हं गोयम एयमटुं पुच्छित्तए तिकट्टु अण्णमण्णस्स अंतिए एयमढें पडिसुणंति, परिसुणंतित्ता जेणेव भगवं गोयमे तेणेव उवागच्छंति, उवागच्छंतित्ता भगवं गोयमं एवं वयासी - एवं खलु गोयमा ! तव धम्मायरिए धम्मोवएसए समणे नायपुत्ते पंचअस्थिकाए पण्णवेइ। तं जहा-धम्मत्थिकायं जाव आगसत्थिकायं तं चेव जाव रूविकायं अजीवकायं पण्णवेइ। से कहमेयं गोयमा ! एवं ? तए णं से भगवं गोयमे ते अण्णउत्थियं एवं वयासी-नो खलु देवाणुप्पिया! अत्थिभावं नत्थि त्ति वयामो, नत्थिभावं अत्थि त्ति वयामो, अम्हे णं देवाणुप्पिया ! सव्वं अत्थिभावं अत्थि त्ति वयामो, सवं नत्थिभावं नस्थिति क्यामो,तं चेयसाखलु तुम्मे देवाणुप्पिया! एयमé सयमेव पचुवेक्खह तिकटु ते अण्णउत्थिया एवं वयासी-जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे एवं जहा नियंठुद्देसए जाव भत्तपाणं पडिदंसेइ, पडिदंसेइत्ता समणं भगवं महावरं वंदइ नमसइ नचासण्णे जाव पञ्जुवासेइ। (तेणमित्यादि)(एगओ समुवागयाणं ति) स्थानान्तरेभ्य एकत्र स्थाने समागतानामागत्य च (सन्निविट्ठाणं ति) 1 उपविष्टानाम्, उपवेशनं चोत्कुटकत्वादिनाऽपि स्यादत आह- (सन्निसण्णाणं ति) सङ्गततया निषण्णानां सुखासीनानामिति यावत् / (अत्थिकाए त्ति) प्रदेशराशीन् (अजीवकाए ति) अजीवाश्च तेऽचेतनाः, कायाश्च राशयो अजीवकायास्तान् / 'जीवत्थिकाय' इत्येतस्य स्वरूपविशेषणायाह(अरूवकायं ति) अमूर्तमित्यर्थः / (जीवकायं ति) जीवनं जीवो ज्ञानाधुपयोगः, तत्प्रधानः कायो जीवकायोऽतस्तं कैश्चिज्जीवास्तिकायो जडतयाऽभ्युपगम्यते, अतस्तन्मतव्युदासायेदमुक्तमिति। (से कहमेयं मन्ने एवं ति) अथ कथमेतदस्तिकायवस्तु, मन्ये इति वितर्कार्थः / एवममुनाऽ-चेतनादिविभागेन भवतीति तेषां समुल्लापः (इमा कहा अविप्पकड ति) इयं कथाएषाऽस्तिकायवक्तव्यताऽप्यानुकूल्येन प्रकृता प्रक्रान्ता। अथवा न विशेषेण प्रकटा प्रतीता अविप्रकटा।"अविउप्पकड त्ति" पाठान्तरम् / तत्र अविद्वत्प्रकृता अविज्ञप्रकृता, अथवा न विशेषत उत्प्राबल्यतश्व प्रकटा अव्युत्प्रकटा। (अयं च त्ति)। अयं पुनः(तं चेयसा त्ति) यस्माद्वयं सर्वमस्तिभावमेवास्तीति वदामः, तथाविधसंवाददर्शनेन भवतामपि प्रसिद्धमिदं तत्तस्माचेतसा मनसा 'वेदस त्ति' पाठान्तरेज्ञानेन प्रमाणाबाधितत्वलक्षणेन (एयमटुं ति) अमुमस्तिकायस्वरूपलक्षणमर्थं / स्वयमेव प्रत्युपेक्षध्वं पर्यालोचयतेति। ते णं काले णं ते णं समए णं समणे भगवं महावीरे महाकहापडिवण्णे या विहोत्था। कालोदाई यतं देसंहव्वमागए कालोदाइ त्ति समणे भगवं महावीरे कालोदाइं एवं वायासी-से नूणं ते कालोदाई अण्णया कयाई एगयओ सहियाणं समुवागयाणं तहेवजाव से कहमेयं मण्णे एवं से नणं कालोदाई अटे समझे। हंता ! अत्थि। तं सच्चेणं एवमटे कालोदाई ! अहं पंच अस्थिकाए पण्णवेमि, तं जहा- धम्मत्थिकायं जाव पोग्गलत्थिकायं तत्थ णं अहं चत्तारि अस्थिकाए अजीवकाए अजीवत्ताएपण्णवेमि, तहेवजाव एगचणं अहं पोग्गलत्थिकायं रूवीकार्य पण्णवेमि, तएणं से कालोदाई समणं भगवं महावीर एवं वयासी- एएसिणं मंते ! धम्मत्थिकायंसि अधपत्थिकार्यसि आगास-स्थिकायंसि अरूवीकार्यसि अजीवकायंसि चक्किया केइ आसइत्तए वा चिट्टित्तएवा निसीइत्तएवासइत्तएवाजाव तुयट्टित्तए वा? नो इणढे समठे। कालोदाइ ! एयंसिणं पोग्गलत्थिकार्यसि रूवीकार्यसि अजीव-कायंसि चक्किया केइ आसइत्तए वा जाव तुयट्टित्तएवा। एयंसिणं भंते ! पोग्गलस्थिकायंसिरुवीकार्यसि अजीवकायंसिजीवाणं पावाणं कम्माणं पावफल-विवागसंजुत्ता कनंति ? णो इणढे समट्टे / कालोदाइ ! एयं सि णं जीवत्थिकायंसि अरू विकायंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ताकचंति? हंता! कजंति। एत्थणंसेकालोदाई संबुद्धे समणं भगवं महावीरं वंदइ नमसइ / नमसत्ता एवं वयासीइच्छामि गं भंते ! तुज्झं अंतियं धम्मं निसामेत्तए एवं जहा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy