________________ अणेगवालसयसंकणिज 444 - अभिवानराजेन्द्रः - भाग 1 अणोत्सप्य णेहिं उवयंति'' आचा०१ श्रु०२ अ०१ उ०॥ अणोवलेवय-त्रि० (अनुपलेपक) कर्मबन्धनरहिते, प्रश्न०२ आश्र० | द्वा०। अणोवसंखा-स्त्री० (अनुपसङ्ख्या ) संख्यानं संख्या, परिच्छेदः। उप सामीप्येम संख्या उपसंख्या / सम्यग्यथाऽव-स्थिताऽर्थपरिज्ञानम् / नोपसंख्या अनुपसंख्या। अपरिज्ञाने, “अणोवसंखा इति ते उदाह, अट्टे सओ भासइअम्ह एवं"। सूत्र०२ श्रु०१२ अ०। अणोवहिय-त्रि० (अनुपधिक) द्रव्यतो हिरण्यादिकवितो मायया रहिते, आचा० 1 श्रु० 4 अ०१ उ०। अणोसहिपत्त-त्रि० (अनौषधिप्राप्त) औषधिबलरहिते, आव०४ अ०। अणोसिय-त्रि० (अनुषित) अव्यवसिते, सूत्र० 1 श्रु०१४ अ० / "अणोसिएणं न करेति णच्चा'' 'ध,०३ अधि०।। अणोहंतर-पुं० (अनोघन्तर)। न ओघंतरः। संसारोत्तरणं प्रत्यनले, "अणोहंतरा एए, णय ओहतरित्तए"।आचा०१ श्रु०२ अ०३ उ०। अणोहट्टय-त्रि० (अनपघट्टक) अविद्यमानोऽपघट्टको यदृच्छया प्रवर्तमानस्य हस्तग्रहादिना निवर्तको यस्य स तथा / ज्ञा० 8 अ०। बलाद्धस्त दौ गृहीत्वा निवारकेणाऽनिवारिते स्वच्छन्दप्रवृत्ते, विपा०१ श्रु० 2 अ० / 'तवेणं सा सुभद्दा अज्जा अणोहट्टिया अणिवारिता सच्छंदमती" नि०३ वर्ग। अणो हारेमाण-त्रि० (अनवधारयत्) अनवबुध्यमाने, हा० 26 अष्ट। अणोहिया-स्त्री० (अनोघिका) अविद्यमानजलौधिकायाम्, भ० 15 श०१ उ। अनूहा-स्त्री० अतिगहनत्वेनाविद्यमानोहायाम्, “एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं" | भ०१५ श०१ उ०। अण्ण(न)-न० (अन्न) अनित्यनेन अन्-नन् / अद्यते इति अद ते वा। "अन्नाण्णः"|४|४|८५ / इति सूत्रनिर्देशाद् अन्नार्थतया न जग्धिः। वाचाखण्डमण्डकादिके, उत्त०१२ अ०।अशने मोदकादिके भक्ष्ये, उत्त० 20 अ०। ओदनादिके, सूत्र०१ श्रु०४ अ०२ उ०। भोजने, सूत्र०१ श्रु०२ अ०। उत्त०। औ०। *अन्य-त्रि०। भिन्ने, सदृशे च / वाच०। अण्णं' पृथगित्यर्थः। नि० चू० 1 उ०। प्रश्न०। प्रज्ञा०। स्वातिरिक्ते, द्वा०२५ द्वा०। प्रश्न०। सर्वनामता चास्य, भ०२ शा० 5 उ० / "नो अण्णदेवे नो अण्णेहि देवाणं देवीओ अभिमुंजिय अभिजुंजिय परियारेइ। भ०२ श०५ न०।"अण्णेहिं बहवे एवमाइणो" औ०। रा०।०। सूत्र०ा अन्यनिक्षेपः - "अण्णे छक्कतं पुण, तदण्णमादेशओचेव" अन्यस्य नामादिषडविधो निक्षेपस्तत्र नामस्थापने क्षुण्णे, द्रव्याऽन्यत् त्रिधा-तदन्यत्, अन्यान्यत्, आदेशाऽन्यच्चेति, द्रव्यपरवचैवमिति। स०। *अर्ण-न० ऋ-न / अकारादौ वर्णे, गमनस्वभावे त्रि० / न० जले, / उत्त०५ अ०। *आण्य-त्रि० / अण्यते उच्चार्यत इति आण्यम् / प्रणिधेये, "तत्सवितुर्वरेण्यम्" इति / वशब्दो वाक्यालङ्कारे ज्ञेयः, रे आण्ये इत्याकारलोपः / भट्टमतेन गायत्रीव्याख्याजै० गा० / अण्णइअ-देशी-तृप्तार्थे , दे० ना० 1 वर्ग। अण्ण(न) इ (गि)लाय -पुं० (अन्नग्लायक) अन्न भोजनं विना ग्लायतीति अन्नग्लायकः। अभिग्रहविशेषात् प्रातरेव दोषान्नभुजि, औ०। प्रश्न०। सूत्र०। रायगिहे जाव एवं वयासी-जावइयं णं भंते ! अण्णगिलायए समणे निग्गंथे कम्मं णिजरेति, एवइयं कम्मं णरएस जेरइयाण वासेणं वासेहिं वा वाससएणा वा खविंति? णो इणटे समझे। जावइयं णं भंते ! चउत्थभत्तिए समणे णिग्गंथे कम्मं णिज्जरेति, एवइयं कम्मं णरएसु णेरइया वाससएणा वा वाससतेहिं वा वाससहस्सेण वा खवयंति ? णो इणढे सम8 | जावइयं णं भंते ! छट्ठभत्तिए समणे णिग्गंथे कम्मं णिज्जरेंति, एवइयं कम्म णरएसु णेरइया वाससहस्सेण वा वाससहस्से हिं वा वाससयसहस्सेण वा खवयंति? णो इणढे समढे / जावतियं णं भंते ! अट्ठमभत्तए समणे णिग्गंथे कम्मं णिज्जरेइ, एवइयं कम्म णरएसु णेरइया वाससयसहस्सेण वा वाससयसहस्सेहिं वा वासकोडीए वा खवयंति? णो इणढे समझे। जावइयं भंते ! दसमभत्तिए समणे णिग्गंथे कम्मं णिज्जरेइ, एवइयं कम्मं णरएसु णेरइया वासकोडीए वा वासकोडीहिं वा वासकोडाकोडीए वा खवयंति? णो इणढे समझे। से केणढे णं भंते ! एवं वुच्चइ? जावइयं अण्णगिलायए समणिग्गंथे कम्मं णिज्जरेइ, एवइयं कम्मं णरएसु णेरइया वासेण वा वासेहिं वा वाससएण वा णो खवयंति, जावइयं चउत्थभत्तिए एवं तं चेव पुव्वभणियं उच्चारेयव्वं जाव वासकोडाकोडीए वाणो खवयंति? गोयमा! से जहाणामए केइ पुरिसे जुण्णे जराजजरिदेहे सि-ढिलतया वलितरंगसंपिणद्धगत्ते पविरलपरिसडियदंतसेढी उण्हाभिहए तण्हाभिहए आतुरे झुझिते पिवासिए दुब्बले किलंते एगं महं कोसंवगंडियं सुक्कं जडिलं गंठिल्लं चिक्कणं वाइद्धं अपत्तियं मुंडेण परसुणा अक्कम्मेज्जा तए णं से पुरिसे महंताई सद्दाई करेइं, णो महंताई महंताई दलाई अवदालेइ, एवामेव गोयमा ! णेरइयाणं पावाई कम्माइंगाढीकयाइं चिक्कणीकयाई एवं जहा छट्ठसएजावणो महपज्जवसाणा भवंति। से जहाणामए केइ पुरिसे अहिगरणे आउडेमाणे महता जाव णो पज्जवसाणा भवंति। से जहा णामए केइ पुरिसे तरुणे बलवं जाव मेहावी णिपुणसिप्पोवगए एगं महं सामलिगंडियं उक्कं अजाडिलं अगंठिलं अचिक्कणं अवाइद्धं संपत्तियं अतितिक्खेण परसुणा अक्कमे जा, तए णं से पुरिसे णो महंताई महंताई