SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ अणेगंतवाय 441 - अभिधानराजेन्द्रः - भाग 1 अणेगंतवाय 'पृथिव्यापस्तेजो वायुरिति तत्त्वानि' इति न वक्तव्यम् / तत्प्र- | अणेगखं भसयसण्णिविट्ठ -त्रि० (अनेकस्तम्भशतसन्निविष्ट) भेदरूपतयाऽभिधानेऽपि न दोषाः, जात्यन्तरकल्पनाया ७त। अनेकेषु स्तम्भशतेषु सन्निविष्टे / 7 ब०। यत्र वा अनेकानि एवाघटमानत्वात्, राशिद्वयेन सकलस्य जगतो व्याप्तत्वात्, तदव्याप्तस्य स्तम्भशतानि सन्निविष्टानि / 7 ब०। यत्र वा अनेकानि स्तम्भशतानि शशशृङ्गतुल्यत्वात्, शब्दब्रह्मादेकान्तस्य च प्राक् प्रतिषिद्धत्वात् / सन्निविष्टानि। भ०६श०३३ उ०। रा०। विपा०।"एगचणं महं भवणं अबाधितरूपोभयप्रतिभासस्य तथाभूतवस्तुव्य-वस्थापक स्य करेंति अणेगखंभसयसन्निविट्ठलीलट्टियसालभंजियागं'' ज्ञा० 1 अ०। प्रसाधितत्वाद्विद्या-ऽविद्योभयभेदादद्वैतकल्पनायामपि त्रित्वप्रसक्तेः / आ०म०। बाह्यालम्बन-भूतभावापेक्षयाविद्यात्वोपपत्तेः / अन्यथा अणे गगुणजाणय-त्रि० (अनेकगुणज्ञायक) अनेकेषां गुणानिर्विषयत्वेनोभयोरविशेषात् तत्प्रतिभागस्याघटमानत्वात् / न हि नामुपलक्षणत्वाद् दोषाणां च ज्ञायकः / बहुदोषाणां ज्ञायके, द्वयोर्निरालम्बनत्वे विपर्यस्ताविपर्यस्तज्ञानयोरिव विद्याऽविद्या "अणेगगुणजाणए पंडिए विहिण्णू'। जं०३ वक्ष०। त्वभेदः / ततो नाद्वयं वस्तु, नापि तद्व्यतिरिक्तमस्ति / अथा अणेगचित्त-त्रि० (अनेकचित्त) अनेकानि चित्तानि कृषिवाणिज्यावल्गश्रवादीनामप्यनुपपत्तिः, राशिद्वेयन सकलस्यव्याप्तत्वात्।न। ततस्तेषां नादीनि यस्य योऽनेकचित्तः। कृष्यादिषु व्यापृतचित्ते, आचा० 1 श्रु०३ कथञ्चिदभेदप्रतिपादनार्थत्वात् / अनयोरेव तथापरिणतयोः अ०२उ०। सकारणसंसारमुक्तिप्रतिपादनपरत्वात्। तथाऽभिधानस्यानेन वा क्रमेण तज्ज्ञानस्य मुक्तिहेतुत्व-प्रदर्शनार्थत्वात्, विप्रतिपत्तिनिरा-सार्थत्वात्, अणेगजम्म-न० (अनेकजन्मन) अनन्तभवे, पञ्चा० 8 विव०। तद्वदभिधानस्या-दुष्टत्वात्। तथाहि- आश्रवति कर्म यतः स आश्रवः, अणे गजीव-त्रि० (अनेकजीव) अनेके जीवा यस्येति / बहुकायवाङ्मनोव्यापारः / स च जीवाजीवाभ्यां कथञ्चिनिन्नः तथैव जीवाजीवात्मके क्षित्यादौ, "पुढवीचित्तमंतमक्खाया अणेग-जीवा प्रतीतिविषयत्वात्। अथ बन्धाभावे कथं तस्योपपत्तिः? प्राक्तत्सद्भावे पुढोसत्ता" / दश०४ उ०। वा न तस्य बन्धहेतुता। न हि यद्यद्विहेतुकं, तत्तदभावेऽपि भवति, अणे गजोगधर-पुं० (अनेक योगधर) योगः क्षीराश्रवादिलअतिप्रसङ्गात् / असदेतत् / पूर्वोत्तरापेक्षयान्योन्यकार्यकारण- | ब्धिकलापसंबन्धः, तंधारयन्तीति अनेकयोगधराः। लब्धिसंपन्नेषु सूत्र० भावनियमात् / न चेतरेतराश्रय-दोषः, प्रवाहापेक्षयाऽनादित्वात् / 1 श्रु० 1101 उ०। पुण्यापुण्यहेतुबन्धहेतुतया चासौ द्विविधः / अणे गझस-त्रि० (अनेक झष) विविधमत्स्येषु सूक्ष्मउत्कर्षापकर्षभेदेनानेकप्रकारोऽपि / दण्डगुप्त्यादित्रि त्वादिसंख्याद मत्स्यखलमत्स्यादिषु, प्रश्न०१ आश्र० द्वा०। भेदमासादयन् फलानुबन्ध्यननुबन्धिभेदतोऽनेक शब्दविशेषवाच्यता अणेगणरपवरभुयऽगेज्झ-त्रि० (अनेकनरप्रवरभुजाग्राह्य) अनेकस्य मनुभवति। एकान्तवादिना त्वयं नासम्भवतीति, "कम्मजोगनिमित्त' मनुष्यस्य ये प्रवराः प्रलम्बा भुजा बाहवस्तै रग्राह्योऽपरिमेयोऽगाथार्थं प्रदर्शयद्भिः प्राक् प्रतिपादितत्वात्। सम्म०। नेकनरप्रवरभुजाऽग्राह्यः / अनेकपुरुष व्यामैरप्रतिमेयथौल्ये वृक्षादौ, (10) अनेकान्तवादस्वीकाराऽस्वीकारयोः सम्यमिथ्यात्वे रा०। "इचेयं गणिपिडगं, निच्चं दव्वट्टियाएँ नायव्वं / अणेगणाम-न० (अनेकनामन) अनेकपर्यायेषु, "अणेगपरिरयति वा पञ्जाएण अणिचं, निचानिचंच सियवादो।।६।। अणेगपज्जायंति वा अणेगणामभेदंति वा एगट्ठा' 'आ० चू०१ अ०। जो सियवायं भासति, पमाणनयपेसलं गुणाधारं। भावेइ से ण णसयं, सो हि पमाणं पवयणस्स।।६।। अणेगणिग्गमदुवार-त्रि० (अनैकनिर्गमद्वार) न विद्यन्ते नैकानि बहूनि जा सियवायं निंदति, पमाणनयपेसलं गुणाधारं / निर्गमद्वाराणि निःसरणमार्गाः यत्र, ध०१ अधि०। भावेण दुट्ठभावो, नसो पमाणं पवयणस्स"६४॥तिका औ० ज्ञान अणेगतालायराणुचरिय-त्रि० (अनेकतालाचरानुचरित) अनेके च ये अणेगकोडि-त्रि० (अनेककोटि) अनेकाः कोटयो द्रव्यसङ्ख्यायां, तालाचराः तालादानेन प्रेक्षाकारिणः तैरनुचरित आसेवितो यः सतथा / स्वस्वरूपपरिमाणे वा येषां तेऽनेककोटयः / कोटिसङ्ख्याकेषु औ०। नानाविधप्रेक्षाकारिसेविते, भ०११ श०४ उ०। विपा०। पुरादौ, कौटुम्ब्यादिषु, ज्ञा०।"अणेगकोडीकुटुंबियाइण्णणिव्यसुहा" अनेकाः ज्ञा०१ अ० ज०। कोटयो द्रव्यसङ्ख्यायां, स्वस्वरूपपरिमाणे वा येषां तेऽनेककोट्यः,तैः अणेगदन्त-त्रि० (अनेकदन्त) अनेके दन्ता येषां ते अनेकदन्ताः। कौटुम्बिकैः कुटुम्बिभिः, आकीर्णा संकुला या सा तथा, सा चासौ निर्वृता द्वात्रिंशद्दन्तेषु, तं० / प्रश्न० / अनेके दन्ता येषां ते अनेकदन्ताः। च संतुष्टजनयोगात्संतोषवतीति कर्मधारयः। अत एव सा चासौ सुखाच | अनेकदन्तयुक्तेषु, तं०। शुभा च वेति कर्मधारयः॥ज्ञा० 1 अ०। औ०। रा०। अणे गदव्वक्खंध-पुं० (अनेकद्रव्यस्कन्ध) अनेकैः सचित्ताअणेगक्खरिय-न० (अनेकाक्षरिक) अनेकानि च तानि अक्षराणि | चित्तलक्षणैर्द्रव्यैर्निष्पन्नः स्कन्धः अनेकद्रव्यस्कन्धः / विशितैर्निर्वृत्तमनेकाक्षरिकम् / यक्षरादिनिवृत्त द्विनामभेदे, अनु० / “से किं टैकपरिणामपरिणतसचेतनाऽचेतनदेशसमुदायात्मके हयादि-स्कन्धे, तं अणेगक्खरिए ? अणेगक्खरिए कन्ना वीणा लता माला / से तं विशे०। अणेगक्खरिए' / अनु०।० अणे गपएसता-स्त्री० (अनेकप्रदेशता) भिन्न प्रदेशतायाम, अणेगखंडी-स्त्री० (अनेकखण्डी) अनेकेषां नश्यतां नराणां मार्गभूताः "भिन्न प्रदेशता सैवाऽनेकप्रदेशता हि या" / भिन्न प्रदेशता सैव खण्डयोऽपद्वाराणि यस्यां साऽनेकखण्डी। विपा० 103 अ० / अनेक प्रदेशस्वभावता भिन्नप्रदेशयोगेन तथा भिन्नप्रदेशअनेकनश्यत्तरनिर्गमापद्वारायां पुर्याम्, ज्ञा०१८ अ०1१११ कल्पनयाऽनेकप्रदेशयोग्यत्वमुच्यते, द्रव्या०१३ अध्या०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy