SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ अणेगंतवाय 442- अभिधानराजेन्द्रः- भाग 1 अणेगगुणजाणय अणेगपासंडपरिग्गहिय-त्रि० (अनेकपाखण्डपरिगृहीत) 3 ता० / "अणेगवायामजोग्गवग्गणवामद्दणम-ल्लयुद्धकरणेहिं संते परिस्संते" नानाविधव्रतिभिरङ्गीकृते, प्रश्न०२ संव० द्वा०। . अनेकानि यानि व्यायामयोग्यानि परिश्रमयोग्यानि वल्गनव्यामर्दनअणे गबहुविविहवीससापरिणय-त्रि० (अनेक बहुविविध- मल्लयुद्धकरणानि, तत्र वल्गनं उल्ललनं, व्यामर्दन परस्परेण विश्रसापरिणत) न एकोऽनेकः, अनेक एकजातीयोऽपि व्यक्तिभेदाद् बाहाद्यङ्गमोटनम्, मल्लयुद्धानि प्रतीतानि। एतैः कृत्या श्रान्तः सामान्येन भवति। तत आह- बहुप्रभूतं विविधो जाति-भेदान्नानाप्रकारः बहुविधः, श्रममुपगतः परिश्रान्तः सर्वाङ्गीणं श्रमं प्राप्तः, एवंविधः सन्। कल्प०। प्रभूतजातिभेदतो नानाविध इति भावः / स च केनाऽपि निष्पादितोऽपि अणेगवालसयसंकणिज्ज-त्रि० (अनेकव्यालशतशङ्कनीय) 3 त०। संभाव्येत / तत आह-विश्रसया स्वभावेन तथाविधक्षेत्रादिसामग्री- अनेकैः श्वापदशतैर्भयजनके, "अणेयवालसयसंकणिजे या वि होत्था''। विशेषजनितेन परिणतोन पुनरीश्वरादिना निष्पादितो विश्रसापरिणतः। ज्ञा०२अ01 ततः पदत्रयस्य पदद्वयमीलनेन कर्मधारयः / नानाविधस्वभावोद्भूते, | अणेगविसय-त्रि०(अनेकविषय) अनेके भूयांसो विषया गोचरा अर्था जी०३ प्रति०। वा येषां ते अनेकविषयाः / प्रभूतविषयतानिरूपित-प्रकारतावत्सु, अणेगभागत्थ-त्रि० (अनेकभागत्थ) द्विवादिभागस्थे, नि० चू० 20 द्रव्या०६ अध्या०। उ०। अणेगविहारि (ण)-त्रि०( अनेकविहारिन्) स्थविरकल्पिके, बृ०५ उ० / अणे गभाव-त्रि० (अनेकभाव) बहुपर्याययुक्ते, भ० 14 श० | अणेगसाहुपूइय-त्रि०(अनेकसाधुपूजित) अनेकसाध्वा-चरिते, दश० 4 उ०॥ 5 अ०२ उ०। अणेगभूय-त्रि० (अनेकभूत) अनेकरूपे, भ०१४ श०४ उ०। अणेगसिद्ध-पुं० (अनेकसिद्ध) एकस्मिन् समये अनेके सिद्धाः अणेगभेद-पुं० (अनेकभेद) अनेकपर्याये, "अणेगपरिरयं ति वा अनेकसिद्धाः। प्रश्न०१आश्र० द्वा०। एकसमये व्या-दिष्वष्टशतान्तेषु, अणेगपज्जयं ति वा अणेग (णाम) भेदं ति वा एगट्ठा''। आ० चू०१ अ० स्था० 1 ठा० 1 उ० / नं० / अनेके च एकस्मिन् समये सिध्यन्त अणेगरूव-त्रि० (अनेकरूप) नानाप्रकारे, "इह लोइयाई भीमाई उत्कर्षतोऽष्टोत्तरशतसंख्या वेदितव्याः। अणेगरूवाई अवि सुम्भिदुम्भिगंधाइंसद्बाई अणेगरूवाई" आचा०१ यस्मादुक्तम् - श्रु०६ अ०२ उ०। "मुहं मुहं मोहगणे जयंतं, अणेगरूवा समणं चरंत। बत्तीसा अडयाला,सट्ठी बावत्तरीय बोधव्वा। फासा फुसंती असमंजसंच, न तेसु भिक्खूमणसापओगे" ||1|| उत्त० चुलसीइ छन्नऊई,दुरहियमहत्तरसयं च / / 1 / / 1 अ० / अनेकमित्यनेकविधं परुष-विषमसंस्थानादिभेदं रूपं अस्या विनेयजनानुग्रहाय व्याख्या-अष्टौ समयान् यावस्वरूपमेषामिति अनेकरूपाः / त्रयोविंशतिविधाः / उत्त० निरन्तरमेकादयो द्वात्रिंशत्पर्यन्ताः सिद्ध्यन्तः प्राप्यन्ते / किमुक्तं 4 अ०। भवति? - प्रथम समये जघन्यत एको द्वौ वा, उत्कर्षतो द्वात्रिंशअणेगरूवधुणा-स्त्री० (अनेकरूपधुना) अनेकरूपा संख्यात्रयाद् सिद्ध्यन्तः प्राप्यन्ते, द्वितीयेऽपि समये जघन्यत एको द्वौवा, उत्कर्षतो अधिका धुना कम्पना यस्यां सा अनेकरूपधुना / उत्त०२६ अ०। द्वात्रिंशत्, एवं यावदष्टमेऽपि समये एको द्वावुत्कर्षतो द्वात्रिंशत्, ततः *अनेकरूपधूनना - अनेकरूपा चासौ संख्यात्रयातिक्रमणतो परमवश्यमन्तरम्, तथा त्रयस्त्रिंशदादयो-ऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं युगपदनेकवस्त्रग्रहणतो वा धूनना कम्पनात्मिका या साऽने- सिध्यन्तः सप्त समयान् याव-त्प्राप्यन्ते परतो नियमादन्तरम्, तथा करूपधूनना / उत्त०२६ अ०। एकोनपश्चाशदादयः षष्टिपर्यन्ता निरन्तरं सिद्ध्यन्तः षट् समयान् *अनेकरूपधूना- अत्र च धून कम्पनमन्यत् प्राग्वत्। उत्त०२६ अ० / यावदवाप्यन्ते, परतोऽवश्यमन्तरम्, तथा एकषष्ट्यादयो द्विसप्ततिपर्यन्ता अनेकप्रकारं त्रयाणां पुरिमाणामुपरिष्टाळूननात्मके, अनेक-वस्त्राण्येकत्र निरन्तरं सिद्ध्यन्त उत्कर्षतः पञ्च समयान् यावदवाष्यन्ते, ततः गृहीत्वायुगपळूननात्मकेवा प्रमादप्रत्यये प्रत्युपेक्षभेदे, ध०३ अधि०। परमन्तरम्, त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिद्धयन्त "एगा मोसा अणेगरूवधुणा"। उत्त०२६ अ०।"अणेगमपकारं कंपेति, उत्कर्षतश्चतुरःसमयान्यावत् तत ऊर्ध्वमन्तरम्। प्रज्ञा०१ पद। अन्ये अथवा अणेगाणि एगओ काऊण धुणइपमाणे पमायति''पुरिमेषु खोटकेषु तु व्याचक्षते - अष्टौ समयान् यदा नैरन्तर्येण सिद्धस्तदा प्रथमसमये यत्प्रमाणमुक्तं भवति तत् पुरिमादीन् न्यूनानधिकान् वा करोति ! ओ० जघन्येनैकः सिद्ध्यति, उत्कृष्टतो द्वात्रिंशदिति / द्वितीयसमये अणे गवयणप्पहाण-पुं० (अनेकवचनप्रधान) नानाविधवाग जघन्येनैकः, उत्कृतोऽष्टचत्वारिंशत्। तदेवं सर्वत्रजधन्येनैकः समयः, व्यवहाराभिज्ञे, अनेकेषु विविधप्रकारेषु वचनेषु वक्तव्येषु प्रधानो मुख्यः। उत्कृष्टो गाथार्थोऽयं भावनीयः 'बत्तीसेत्यादि / स्था० 1 ठा०१ उ०। अनेकधा वचनप्रकारश्चायं निजशासनप्रवर्तनादौ "आदौ तावन्मधुरं, पा०। श्रा० / न०।०। मध्ये रूक्षं ततः परं कटुकम्। भोजनविधिमिव वि-बुधाः, स्वकार्यसिद्ध्यै अणेगाहगमणिज्ज-न० (अनेकाहगमनीय) अनेकैरहोभिः अनेकाहै वदन्ति वचः" // 1 // अथवा "सत्यं मित्रैः प्रियं स्त्रीभिरलीकमधुरं द्विधा। गम्यत इति अनेकाहगमनीयम्। बहुदिवसैर्गन्तव्ये-ऽध्वनि, नि० चू०१६ अनुकूलं च सत्यं च, वक्तव्यं स्वामिना सह"|२इति।जं००३ वक्ष०। / उ०। आचा०। अणेगवायामजोग्ग-पुं० (अनेकव्यायामयोग्य) परिश्रमविशेषे, | अणेज-त्रि०(अनेज) निष्कम्पे,"अणेजकम्मुदये" आ० का
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy