________________ अणेगंतवाय ४३८-अभिधानराजेन्द्रः - भाग 1 अणेगंतवाय ऽप्यसंगतः। परिकल्पितस्य परमार्थसत्त्वे तदोषानतिक्रमात्, ोकान्ततोऽतदात्मकं द्रव्यादिभेदभिन्नं व्यतिरिक्तरूपं च प्रमाणं अपरमार्थसत्त्वे तल्लक्षणत्वायोगादसतः सल्लक्षणत्वविरोधात्। न च तन्निरूपयितुं शक्यम्, द्रव्यादिव्यतिरिक्तस्य शशशृङ्ग वत् कल्पनाव्यवस्थापितलक्षणभेदाल्लक्ष्यभेद उपपत्तिमानिति लिङ्गस्य कुतश्चित्प्रमाणाप्रतीतेः / नहि ततो द्रव्यादीनां भेदेऽपि समवायनिरंशस्वभावस्य किञ्चिद् रूपं वाच्यम्। न च साधा-दिव्यतिरेकेण संबन्धवशात् तत्संबद्धताप्रसङ्गः / संबन्धभेदेन तदभेदाभेदतस्य स्वरूपं प्रदर्शयितुं शक्यत इति तस्य निःस्व-भावताप्रसक्तिः। न कल्पनद्वयानतिवृत्तेः / प्रथमविकल्पे समवायानेकत्वप्रसक्तिः / चैकलक्षणहेतुवादिनोऽप्यनैकान्तात्मक-वस्त्वभ्युपगमाद्दर्शनव्याधात संबन्धिभेदतो भेदात् संयोगवदनित्यत्वप्रसक्तिश्च / द्वितीयइति वाच्यम् / प्रयोगनैगम एवैकलक्षणो हेतुरिति व्यवस्थापितत्वात्।न कल्पनायामपि संबन्धिसङ्करप्रसक्तिः / न चैवं छत्रदण्डकुण्डलाचैकान्तवादिनां प्रतिबन्धग्रहणमपि युक्तिसङ्गतम् / अविचलितरूपे दिसबन्धविशेषविशिष्टदेवदत्तादेरिव समवायिनो जातिगुणत्वादे- भैदे आत्मनि ज्ञानपौर्वापर्याभावात् प्रतिक्षणध्वंसिन्यप्युभयग्रहणानु- नोपलब्धः / नहि य एव दण्डदेवदत्तयोः संबन्धः, स एव छत्रादिभिरपि, वृत्त्यै कचैतन्याभावात् / कारणस्वरूपग्राहिणा ज्ञानेन कार्यस्य तत्संबन्धविशेषणाविशेषवैफल्यप्रसक्तेःनि विशेषणं विशेष्यं धर्मान्तराद् तत्स्वरूपग्राहिणा कार्यकारणभावादेहः,एकसंबन्धिस्व-रूपग्रहणेऽपि व्यवच्छिद्यात्मन्यनवस्थापयद् विशेषणरूपता प्रतिपद्यते / एवं तद्ग्रहण-प्रसक्तेः / न च तदग्र हेऽपि निश्चया-ऽनुत्पत्तेरदोषः, समवायसंबन्धस्याविशेषे द्रव्यत्वादीनामपि विशेषणानामविशेषान्न सविकल्पकत्वेन प्रथमाक्षिसंनिपातजस्याध्य-क्षस्य व्यवस्थापनातान जीवाजीवादिद्रव्य-व्यवच्छेदकतास्यादिति समवायिसङ्करप्रसक्तिः कथं च कार्यानुभवानन्तरभाविना स्मरणेन कार्यकारणभावोऽनुसंधीयत इति नासज्येत? नच समवायस्तद्-ग्राहकप्रमाणाभावात् संभवति, तदभावे वक्तव्यम्, अनुभूत एव स्मरणप्रादुर्भावात् / न च प्रतिबन्धः न वस्तुनो वस्तुत्वयोगो भवेदिति तदनेकान्तात्मकैकरूपमभ्युपकेनचिदनुभूतः, तस्योभयनिष्ठत्वात्, उभयस्य च पूर्वापरकालभाविन गन्तव्यम् / न चैकानेकात्म-कत्वं वस्तुनो विरुद्धम्, प्रमाणप्रतिपन्ने एकेनाग्रह-णात्।नच कार्यानुभवानन्तरभाविनः स्मरणस्य कार्यानुभवो वस्तुनि विरोधायोगात् / तथाहि- एकानेकात्मकमात्मादि वस्तु, जनकः, तदनन्तरं स्मरणस्याभावात् / न च क्षणिकै कान्तवादे प्रमेयत्वात, चित्रपटरूपवत्,ग्राह्यग्राहकाकारसंवित्तिरूपैक-विज्ञानस्य कार्यकारणभाव उपपत्तिमानित्युक्तम् / न च सन्तानादिकल्पना प्रत्यात्मसंवेदनीयत्वात्। न च वैशेषिकं प्रति चित्रपटरूपस्यैकानेकऽप्यत्रोपयोगिनी। न च स्मरणकालेऽतीततद्विषयमात्रं प्रतीयते, अपितु त्वमसिद्धम्, प्राक् प्रसाधितत्वात् / नापि ग्राह्यग्राहकसंवित्तिलक्षणतदाऽनुभविताऽपि अहमेवमिदमनुभूत-वानित्यनुभवित्रा धाराऽनुभूत- रूपत्रयात्मकमेकं विज्ञानं बौद्धं प्रत्य-सिद्धम, तथाभूतविज्ञानस्य विषयस्मृत्यध्यवसायादेकाधारे अनुभवस्मरणे अभ्युपगन्तव्ये, तदभावे प्रत्यात्मसंवेदनीयस्य प्रतिक्षेपप्रसक्तेः / स्वार्थाकारयोर्विज्ञानमतथाऽध्यवसायानुपपत्तेः न चानुभवस्मरणयोरनुगतचैतन्याभावे भिन्नस्वरूपम्, विज्ञानस्य च वेद्यवेदकाकारौ भिन्नात्मानौ, तद्धर्मतया अनुभव-स्मरणयोस्तदा प्रतिपत्तियुक्ता / नहि कथञ्चिदनुभवगोचरापन्नौ / एतच प्रतिक्षणस्वभावभेदमनुभवदपि न यत्प्रतिपत्तिकाले यन्नास्ति, तत्तद्धर्मतया प्रतिपत्तुं युक्तम्, बोधाभावे सर्वथा भेदवत् संवेद्यत इति संविदात्मनः स्वयमे कस्य ग्राह्यग्राहकसंवित्ति-त्रितयप्रतिपत्तिवत्, अस्ति च तद्धर्मतया क्रमवयनकात्मकत्वं न विरोध-मनुभवतीति कथमध्यक्षादिविरुद्धं अनुभवस्मरणयोस्तदा पतिपत्तिरिति कथं क्षणिकैकान्तवादः, तत्र वा निरन्वयविनाशित्वमभ्युगन्तुं युक्तम् ? नहि कदाचित् क्वचित् प्रतिबन्धनिश्चय इति? नचैकान्तवादिनः सामान्यादिकं साध्यं संभवीति क्षणिकत्वमन्तर्बहिर्वा-ऽध्यक्षतोऽनुभूयते, तथैव निर्णयानुपपत्तेर्भेदात्मन प्रतिपादितम्, त स्मादनेकान्तात्मकं वस्त्वभ्युपगन्तव्यम्, अध्यक्षादेः एवान्तर्विज्ञानस्य बहिर्घटादेश्वाभिन्नस्य निश्चयात्। तथाभूतस्यानुभवस्य प्रमाणस्य तत्प्रतिपादकत्वेन प्रवृत्तेः। भ्रान्तिकल्पनायां न किञ्चिदध्यक्षमभ्रान्तलक्षणभाग् भवेत् / न हि ज्ञानं (8) स एव च सन्मार्गः (अनेकान्त एव सन्मार्गः) वेद्यवेदकाकारशून्यं स्थूलाकारव्यक्तं परमाणुरूपं वा इत्युपसंहरन्नाह घटादिकमेकं निरीक्षामहे, यतो बाह्याध्यात्मिकं भेदाभेददव्वं खित्तं कालं, भावं पञ्जायदेससंजोगे। रूपतयाऽनुभूयमानं भ्रान्तविज्ञानविषयतया व्यवस्थाप्येत / अतो भेदं च पडुच समा, भावाणं पण्णवणपज्जा / / 155|| यथादर्शनमे वेयमनुमेयव्यवस्थितिः न पुनर्यथातत्त्वमित्येतद्रव्यक्षेत्रकालभावपर्यायदेशसंयोगान् भेदं चेत्यष्टौ भावाना-श्रित्य दनिश्चितार्थाभिधानम् / नहि क्वचित् केनचित् प्रमाणेनैकान्तरूपं वस्तुनो भेदे सति समा सर्ववस्तुविषयायाः प्रतिज्ञाप्यरूपायाः वस्तुतत्वमयं प्रतिपन्नवान्, यत एवं वदन् शोभेत,,यदा वाऽध्यक्षविरुद्धो स्याद्वादरूपायाः पर्या पन्था मार्ग इति यावत्। तत्र द्रव्यं पृथिव्यादि, क्षेत्रं निरंशक्षणिकै कान्तस्ततो नानुमानमप्यत्र प्रवर्तितुमुत्सहते, तदवयवरूपं तदाश्रयं वा आकाशं, कालं युगपदक्षि-प्रत्ययलिङ्गलक्षणं अध्यक्षबाधितविषयत्वात् / तस्य तेन निरन्वयविनश्वरं वस्तु वर्तमानात्मकं वा, नवपुराणादिलक्षणं भावम्, मूलाकुरादिलक्षणं प्रतिक्षणमवेक्षमाणोऽपि नावधारयतीति। एतदप्यसदभिधानम्। प्रतिक्षणं पर्यायम, रूपादिस्वभाव देशम्, मूला-कुरपत्रकायमादिक्रमभावि विशरारुतया कुतश्चिदप्यनीक्ष-णात्। अत एव क्षणिकत्वैकान्ते च विभाग संयोगं भूम्यादि प्रत्येकं समुदाय द्रव्यपर्यायलक्षणं भेदं, सत्त्वादिहेतुरुपादीयमानः सर्व एव विरुद्धः, अनेकान्त एव तस्य संभवात् / प्रतिलक्षणव्यावर्त्तनात्मकं वा, जीवाऽजीवादिभावनां प्रतीत्य समानतया तथाहि- अर्थक्रियालक्षणं सत्त्वम्। न चासौ तदेकान्तक्रमयोगपद्याभ्यां तदतदात्मकत्वेन प्रज्ञापना-निरूपणा या सा सत्पथ इति नहि संभवति, यतो यस्मिन् सत्येव यद्भवति तत्तस्य कारणमितरच कार्यमिति तदतदात्मकैकद्रव्य-त्वादिभेदाभावे खरविषाणादे वादिद्रव्यस्य कार्यकारणलक्षणम् / क्षणिके च कारणे सति यदि कार्योत्पत्तिविशेषः, यतोनद्रव्यक्षेत्रकालभावपर्यायदेशसंयोगभेदरहितं वस्तु केनचित् र्भवत् तदा कार्यकारणयोः सहोत्पत्तेः किं कस्य कारणं किं वा कस्य प्रत्यक्षाधान्यानमाप्रमाणेनावगन्तुं शक्यम् / / 3 प्रमाणामोचरस्य। क्रार्य व्यवस्थाप्टोत ? रैलोक्याच्या कक्षाणावर्तिता प्रसन्न्येता यदनन्तरं सद्व्यवहारगोचरता संभविनीति तदतदात्मकं तदभ्युपगन्तव्यम् / न / यद्भवति तत्तस्य कार्यम्, इतरत् कारणमिति व्यवस्थायां