________________ अणुस्सरित्ता 422- अभिधानराजेन्द्रः - भाग 1 अणेक(ग) व णेयारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा'' | सूत्र० 1 श्रु०७अ०। अणुस्सव-पुं० (अनुश्रव) अनुश्रूयते गुरुमुखादित्यनुश्रवः / वेदे, द्वा०८ द्वा०। अणुस्सुय-त्रि० (अनुश्रुत) अवधारिते गुरुभिरुच्यमाने, उत्त० 5 अ० / श्रवणपथमायाते, सूत्र०१ श्रु०२ अ०२ उ०। भारतादौ पुराणे श्रुते, सूत्र०१ श्रु०३ अ०४ उ०। न उत्सकोऽनुत्सुकः। सूत्र०१ श्रु०६ अ०। औत्सुक्यरहिते, पं० सू०४ सू०। अणुस्सुयत्त-न० (अनुत्सुकत्व) विषयसुखेऽनुत्तालत्वे, "सुहसाएणं अणुस्सुयत्तं जणयइ / उत्त० 26 अ०। अणुहवसिद्ध-त्रि०(अनुभवसिद्ध) स्वसंवेदनप्रतीते, पञ्चा० 3 विव०। अणुहविउं-अव्य० (अनुभूय) संवेद्येत्यर्थे, पञ्चा०२ विव०। अणुहियासण-न० (अन्वध्यासन) अविचलकायतया सहने, जं०२ वक्षः। अणुहूअ-त्रि० (अनुभूत) अनु-भू-क्त / प्राकृते-ते हूः। 8 / / 65 / भुवः क्ते प्रत्यये हूरादेशः / अनुभवविषयीकृते, प्रा०। अणू-(देशी) शालिभेदे, दे० ना०१ वर्ग। अणू व-त्रि० (अनूप) अनुगता आपो यत्र / ब० स० / अच् समा०। अत उत्त्वम्। जलप्राये स्थाने, वाचकानद्यादिपानीयबहुले, बृ० 1 उ०। विशे०। व्य०। अणूवदेस-पुं०(अनूपदेश) जलदेशे, व्य०४ उ०। अणे क्क (ग)-त्रि० (अनेक) बहुत्वे, सूत्र० 1 श्रु०१२ अ० / अनेकशब्दघटितप्रयोगा यथा - अणे गगणनायकदंडनायकराईसरतलवरमाड बिअकोडुबिअमंतिमहामंतिगणकदोवारिअअमचचेडपिठमदनगरनिगमसेट्ठिसेणावइसत्थवायदूतसंधि-वालसद्धिं संपरिवुडे० अने के ये गणनायकादयस्तेषां द्वन्द्व-स्ततस्तैरिह तृतीयाबहुवचनलोपो द्रष्टव्यः(सद्धिति)सार्द्ध सहेत्यर्थः / न केवलं तत्सहितत्वमेव, अपितुतैः समिति समन्तात्परिवृतः परिवारित इति। औ०। "अणेगजाइजरामरणजोणि-वेयणं' अनेकजातिजरामरणप्रधानयोनिषु वेदना यत्र स तथा। (संसार इति विशेष्यम्)। औ० / "अणेगजातिजरामरण-जोणिसंसार कलंकलिभावपुणब्भवगब्भवासवसहीपवंच समइक्वंतासासयमणागयसिद्धं" अनेकैर्जातिजरामरणैर्जन्म-जरामृत्युभिर्यश्च तासु योनिषु संसारः संसरणं तेन च यः कलङ्कलीभावः कदीमानता यश्च दिव्यसुखमनुप्राप्तानामपि पुनर्भवे संसारे गर्भवसतिप्रपञ्चः, तौ समतिक्रान्तौ, अत एव शाश्वतमनागतं कालं तिष्ठन्ति ।(सिद्धाइति विशेष्यम्)। प्रज्ञा०२ पद। अनेक-जातिसंश्रयाद् विचित्रत्वम् / सर्वभावानुव्यापितचित्ररूपता / रा० / इह जातयो वर्णनीयवस्तुरूपवर्णनानि।सा"अणेगणड कडगविवरउज्झरपवायपन्भारसिहरपउरे" अनेकानि नटानि कटकाश्व गण्डशैला यत्रस तथा। विवराणि, अवझराश्च निर्झरविशेषाः, प्रपाताश्च भृगवः, प्रारभाराश्च ईषदवनता गिरिदेशाः शिखराणि च कूटानि, प्रचुराणियत्र सतथा। ततः कर्मधारयः (पर्वत इति विशेष्यम्) ज्ञा० 4 अ०। "अणे गणरवामसुप्पसारियअगिज्झघनविपुलवट्ट खंधी' अनेकैर्नरव्यामैः पुरुषव्यामैः सुप्रसारितैरग्राह्योऽप्रमेयो घनो निबिडो विपुलो विस्तीर्णो वृत्तः स्कन्धो येषां ते अनेकनरव्यामसु - प्रसारिताग्राह्यघनविपुलवृत्तस्कन्धाः / रा० / ज्ञा० / "अणेगभूयभावभविएविअहं" अनेके भूता अतीता भावाः सत्त्वाः परिणामा वा भव्याश्च भाविनो यस्य स तथा। इति शुकं प्रति स्थापत्यापुत्रः। स्था०१ ठा० 1 उ०। "अणेगमणिरयण-विविहणिज्जुत्तविचित्त-चिंधगया'' अनेकानि बहूनि मणिरत्नानि प्रतीतानि विविधानि बहुप्रकाराणि नियुक्तानि नियोजितानि येषु तानि तथा, तानि विचित्राणि चिह्नानि गताः प्राप्ताः ये ते तथा / (सुपुरुषवर्णकः) / औलाप्रश्ना" अनेगमणिरयणविविहसुविरइयनामचिंध" अनेकर्मणिरत्नविविधं नानाप्रकारं सुविरचितं नाम चिह्न निजनामवर्ण पङ्क्तिरूपं यत्र स तथा। जं० ३वक्ष०ा 'अणेगमणिकणगरयण पहकरपरिमंडियभागभत्तिचित्तविणिउत्तगमणगुणजणियखोल माणवरललियकुंडलुजलियअहियआभरणजणियसोभे" अनेक- मणिरत्नकनकनिकरपरिमण्डितभागे भक्तिचित्रे विच्छित्तिविचित्रे विनियुक्त कर्णयोर्निवेशिते गमनगुणेन गतिसामर्थ्येन जनिते कृते प्रेझोलमाने चञ्चले ये वरललितकुण्डले ताभ्यामुज्वलितेनोद्दीपनेनाऽधिकाभ्यामाभरणान्यामुज्वलिताधिकैर्वाऽsभरणैश्च कुण्डल-व्यतिरिक्तैर्जनिता शोभा यस्य स तथा। ज्ञा० 1 अ०। 'अणेगरहसगडजाणजुग्गगिल्लिथिल्लिसिवियपडिमोयणा" अनेकेषां, रथशकटादीनामधोविस्तीर्णत्वात् प्रतिमोचनं येषु ते तथा / रा० / "अणेगरायवरसहस्सागुआयमगे" अनेकेषां राजवराणां बद्धमुकुटराज्ञा सहखैरनुयातोऽनुगतो मार्ग पृष्ठं यस्य स तथा / जं०३ वक्ष० / "अणेगवंदाए'' अनेकानि वृन्दानि परीवारो यस्याः स तथा तस्याः (पर्षदः)। रा०ा अणेगवरतुरगमत्तकुंजर रहपहकर(सहकर) सीयसंदमाणीयाइण्णजाणजुग्गा" अनेकै-वरतुरगैमत्तकुञ्जरैः (रहपहकरे त्ति) स्थनिकरैः (रहसहकरेत्ति वा) रथानां सहकारैः सङ्घातैः शिविकाभिः स्यन्दमानीभि-राकीर्णा व्याप्ता यानैर्युग्यैश्च या सा तथा। आकीर्णशब्दस्य मध्यनिपातः प्राकृतत्वात्। अथवा अनेके वरतुरगादयो यस्या-माकीर्णानि च गुणवन्ति यानादीनि यस्यां सा। औ०। 'अणेगवरलक्खणुत्तमपसत्थसुइरइयपाणिलेहे" अनेकैर्वरलक्षणै-रुत्तमाः प्रशस्ताः शुचयो रतिदाश्च रम्याः पाणिलेखा यस्य स तथा। औ० / "अणेगवायामजोग्गवग्गणवामद्दणमल्लजुद्धकरणेहिं" अनेका-नियानि व्यायामनि मित्तयोग्यादीनि तानि तथा तैः तत्र योग्या गुणनिका वल्गनमुल्लड़नंव्यामर्दनं परस्परस्याङ्गमोटनं मल्लयुद्धं प्रतीतं करणानि चाऽङ्गभङ्ग विशेषा मल्लशास्त्रप्रसिद्धाः / औ० / ज्ञा० / 'अणेगवाससयमाउयंतो" अनेकवर्षशतायुष्मन्तः / प्रश्न०४ आश्र० द्वा० / "अणेगसउणिगणमिहुणपवियरिए" अनेकशकुनिमिथुनकानां प्रविचरितमितस्ततो गमनं यत्र तत्तथा (प्रयातकुण्डम्) जं० 4 वक्ष०ा रा०ा अणेगसंकुकीलगसहस्सवितते०अनेकैः शड्कुप्रमाणैः कीलकसहस्रैर्महद्भिर्हि कीलकैः ताडितप्राया मध्यक्षाः संभवन्ति / तथारूपताडाऽसंभवादतः शङ्कुग्रहणं, विततं वितानीकृतं ताडितमिति भावः। रा०जी०1"अणेगसयाए" अनेकानि पुरुषाणां शतानि संख्यया यस्याः सा अनेकशता, तस्याः / रा०'अणेगसाहप्पसाहविडिमा' अनेकशाखाप्रशाखाविटपय-स्तन्मध्यभागो वृक्षविस्तारो वा येषां ते (वृक्षाः)। औ०। ज्ञा०