________________ अणुसट्ठी 421 - अभिधानराजेन्द्रः - भाग 1 अणुसासित भावनीयमिति। स्था० 4 ठा०३ उ०। धर्मकथां कुर्वन्ति' इत्यस्याऽर्थे, रुष्टत्वादनुशास्ति, तदनुशासनम् / यदि वा यो यथोक्तकार्येऽपि सन् बृ०१उ०॥ कथञ्चित् न कुरुते, तत् कस्यचिच्छिक्षणम्, 'एतत् तव कृत्यमिति' अणु समय-अव्य० (अनुसमय) समयं समयमनुलक्षी- रुष्टत्वादनुशास्ति, एतदनुसासनम् / संग्रहणभेदे, व्य०३ उ० / कृत्येत्यनुसमयम् / वीप्सायामव्ययीभावः / कर्म० 5 कर्म०। 'अणुसासइ' अनुशास्ते। बृ० 1 उ०। सततमित्यर्थे, उत्त०५ अ०। प्रतिसमयमित्यर्थे, क० प्र०। प्रति०। अणुसासणविहि-पुं० (अनुशासनविधि) अनुशास्तिविधाने, पञ्चा०६ प्रतिक्षणमित्यर्थे, चं० प्र०६ पाहु० / “अणुसमयं अविरहियं, णिरंतरं विव०॥ उववजंति' / अनुसमयमित्यादिपदत्रयमेकार्थम् / भ० 41 श० अणु सासिजंत-त्रि० (अनुशास्यमान) तत्र तत्र चोद्यमाने, १उ। अणुसासिज्जतो सुस्सूसइ / दश०६ अ०४ उ० / सूत्र०। अणुसमवयणोववत्तिअ-त्रि० (अनुसमवदनोपपातिक) अनुरूपा अणुसासिय-त्रि० (अनुशासित) युक्तानि शिक्ष्यमाणे कथञ्चित् समाऽविषमा वदनोपपत्तिारघटना येषां ते तथा / अनु- स्खलितादिषु गुरुभिः परुषोक्त्या शिक्षिते, गुरुभिः कठोर-वचनैस्तर्जिते, लोमाऽविषमद्वारघटनाके, "ससिसूरचक्कलक्खणअणुसम वयणोव- | उत्त०१ अ०। अभिहिते, सूत्र०१ श्रु०१४ अ०॥ वत्तिआ" |जं०३ वक्ष०। अणुसिट्ठ-त्रि०(अनुशिष्ट) शिक्षां गृहीते, "तत्तेण अणुसिट्ठाते, अपडिन्नेण अणुसय-पुं० (अनुशय) गर्वे, पश्चात्तापे च / अनु० / प्रश्न०। जाणया'' | सूत्र०१ श्रु०३ अ०३ उ०। अणुसरण-न० (अनुस्मरण) सदसत्कर्तव्यप्रवृत्तिहेतुभूतेऽनुचिन्तने, | अणु सिट्ठी-स्त्री० (अनुशिष्टि) तद्भावकथनपुरस्सरं पञ्चा०१ विव०।"णाणानयाणुसरणं, पुव्वगयसुयाणुसारेणं" आव०४ प्रज्ञापनायाम, बृ० 1 उ० / ('अणुसठ्ठी' शब्दप्रकरणे दर्शितार्थे,) अ०। स्मृतौ, विशे०। शिक्षायाम, उत्त०१०अ०। अणुसरियव्द-त्रि०(अनुसर्तव्य)अनुगन्तव्ये,स्था०५ठा०१ उ०। अणुसुत्ती-(देशी)अनुकूले, दे० ना० 1 वर्ग। अनुस्मर्तव्य-त्रि० / अनुचिन्तनीये, 'अणुसरियव्वो सुहेण चित्तेण एसेव अणुसूयग-पुं०(अनुसूचक)नगराऽभ्यन्तरे चारमुपलभमाने, नमोक्कारा कयन्नुयं मन्नमाणेणं"। आ० म० द्वि०। सूचककथितं श्रुतं दृष्ट वा, स्वयमुपलब्धं च प्रतिसूचकेभ्यः कथयति, अणुसरिस-त्रि० (अनुसद्दश) अनुरूपे, "अणुसरिसोतस्स सामन्तराज्येषुवसतिकृतवृत्तिके अमात्यपुरुष, तादृश्यां कृतवृत्तिकायां होउवज्झाओ''| व्य०२ उ०॥ चैव महिलायाम, "सूयगतहाऽणुसूयगपडिसूयग सव्वसूयगाचेवापुरिसा कयवित्तीया, वसति सामंतनगरेसु / / 1 / / महिला कयवित्तीया वसंति अणुसार-पुं०(अनुसार) अनु-सृ-भावे घञ् / अनुगमने, सदृशी-करणे सामंतणगरेसु" / व्य०१ उ० च / वाच० / “विउसासु अ लक्खणाणुसारेणं" इत्यादि। प्रा०। पारतन्त्र्ये, विशे०। अणुसू(स्सु)यत्ता-न० (अनुस्यूतत्व) अपरशरीराऽऽश्रित तायां परनिश्रायाम, "अचित्तेसु वा अणुसूयत्ताए विउम॒ति'। सूत्र०२ *अनुस्वर-पुं० / स्वराश्रयेण उच्चार्यमाणे बिन्दुरेखया व्यज्य श्रु०३ अ०। माने अनुनासिके वर्णभेदे, वाच० / अनुस्वारो विद्यतेऽस्येति अभ्रादिभ्य इति मत्वर्थीयोऽत् प्रत्ययः। अनुस्वारवत्त्वेन उच्चार्य अणुसोय-न० (अनुश्रोतस्) प्रवाहे, "अणुसोयपट्ठिए बहु- जणम्मि माणेऽनक्षरश्रुतविशेषे, आ० म० द्वि० 1 नं० / अणुस्सारं णाम पम्हुढे पडिसोयलद्धलक्खेण। पडिसोयमेव अप्पा, दायव्वो होउ कामेणं।।१।। अच्छे सत्ते वा संभरिते अन्नेण वा संभारितेज अक्खरविरहितं सद्दकरणं अणुसोयसुहो लोगो, पडिसोओ आसवो सुविहि-याणं / अणुसोओ तमणुस्सारं भन्नति। आ० चू०१०॥ संसारो, पडिसोओ तस्स उत्तारो' ||शादश०२ चू०।अष्ट०२३ अष्ट० / पं० सू०। अणुसासंत-त्रि० (अनुशासत्) शिक्षयति-शिक्षा प्रयच्छति, उत्त० 4 अणुसोयचारि (ण) -त्रि० (अनुश्रोतश्चारिन) अनुश्रोतसा चरतीति अनुश्रोतश्चारी / नद्यादिप्रवाहगामिनि मत्स्ये, एवं भिक्षाके च / यो हि अणुसासण-नं०(अनुशासन)अनुशास्यन्ते सन्मार्गेऽवतार्यन्ते अभिग्रहविशेषादुपाश्रयसमीपात्क्रमेण कुलेषु भिक्षते, सोऽनुश्रोतश्चारी। सदसद्विवेकतः प्राणिनो येन तदनुशासनम् / धर्मदेशनसन्मा स्था० 4 ठा०४ उ०। र्गाऽवतारणे, "अणुसासणं पुढो पाणी, वसुमं पूयणासु ते" / सूत्र० अणुसोयपट्ठिय-त्रि० (अनुश्रोतःप्रस्थित) नदीपूरप्रवाह-पतितकाष्ठवद् 1 श्रु०१५ अ०। भगवदाज्ञारूपे आगमे च / सोचा भगवयाऽणुसासणं, विषयकुमार्यद्रव्यक्रियानुकूल्येन प्रवृत्ते, "अणुसोय-पट्ठिए बहुजणम्मि सच्चे तत्थ करेञ्जवक्कमे 1 सूत्र० 1 श्रु० 2 अ० 3 उ०| पडिसोयलद्धलक्खेणं / पडिसोयमेव अप्पा, दायव्योहोउकामेणं" ||1|| शासनमनुअव्ययीभावः / यथागममित्यर्थे / सूत्रानुसारेणेति यावत् / "अणुसासणमेव पक्कमे , वीरेहिं समं पवेइयं" / सूत्र० दश०२ चू०। 1 श्रु०२ अ०१ उ० / शिक्षायाम्, ज्ञा० 13 अ०। उत्त०। जी०। अणुसोयसुह-त्रि० (अनुश्रोतःसुख) उदक भिन्नाऽभिराजद्विष्टराज्ञोऽनुशासनं वक्ष्यामि / पञ्चा०६ विव० / दुःस्थस्य सर्पणवत् प्रवृत्त्याऽनुकूलविषयादिसुखे, दश०१ अ०।"अणुसोयसुहो सुस्थतासंपादने, स०। अनुकम्पायाम्, "अणुकंपत्ति वा अणुसासणं ति लोगो' / दश०२ चू०। वा एगट्ठा'। पं० चू० / अनुशासनं भज्यमाने वा दृष्टे वा। अणुस्सग्ग-पुं० (अनुत्सर्ग)। अपरित्यागे, दर्श०। किमुक्तं भवति ? सामाचारीतः प्रतिभज्यमानान् कथञ्चिद्, | अणुस्सरित्ता-अव्य० (अनुसृत्य) अनुसारं कृत्वेत्यर्थे, "अंधं . वसतिहाऽणुसूयगपारुष, तादृश्यां कथयति, अ० of