SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ अणुव्वय ४२०-अभिवानराजेन्द्रः-भाग 1 अणुसट्ठी 21422+21-463||16Ex10+6=RE ||2|| एगवए नव भंगा, निद्दिट्ठा सावयाण जे सुत्ते। ते चिअदसगुण काउं, नव पक्खेवम्मि कायव्वा / / 2 / / एगुणवन्नं भंगा, दिट्ठा खलु सावयाण जे सुत्ते। ते चिअपंचासगुणा, इगुणवन्नं पक्खिवेअव्वा / / 3 / / 46450+462466 ||3|| 1474148+147-21603 // 4 // सीआलं मंगसयं, ते चिअडयालसयगुणं काउं। सीयालसएण जुअं, सव्वग्गा जाण भंगाण ||4|| एकादश्यां वेलायां द्वादशव्रतभङ्ग कसर्वसंख्यायामागतं क्रमेण खण्डदेवकुलिकातो ज्ञेयम्। तत्स्थापनाश्चेमाः-(द्वादश-व्रतदेवकुलियां षड् नव च भङ्गा यन्त्रतोऽवसेयाः) एवं संपूर्णा देवकुलिका अपि एकविंशत्यादिभङ्गादिषु द्वादश द्वादशभाक्नीयाः। स्थापनाः क्रमेण यथाद्वादशव्रतदेवकुलिकाया-मेकविंशत्येकोनपञ्चाशत्-सप्तचत्वारिंशच्छतं भङ्गायन्त्रतो-ऽवसेयाः, इति प्रसङ्गतः प्रदर्शिता भङ्गप्ररूपणाः बालेन च द्विविधत्रिविधादिषड्भङ्गग्येवोपयोगिनीत्युक्तमेवावसेयमित्यलं विस्तरेण / धर्म०२ अधिगपंचा०। प्रव०| अणुव्वजंत-त्रि०(अनुव्रजत्) अनुकूलं साध्वभिमुखं व्रजति, सूत्र० 1 श्रु०४ अ०१ उ०। अणुव्वयपणग-न०(अनुव्रतपञ्चक) अणुव्रतानां पञ्चकं यत्र सोऽनुव्रतपञ्चकः / प्राकृतवशाचाऽन्यथा निर्देशः / पञ्चाऽनुव्रतिके, दर्शक अणुव्वयमुह-त्रि०(अणुव्रतमुख) अणुव्रतानि मुखे आदौ येषां तानि / साधुश्रावकविशेषधर्माचरणेषु, ध०२ अधिक। अणुव्वया-स्त्री०(अनुव्रता) अन्विति कुलाऽनुरूपं व्रतमाचारोऽस्या अनुद्रता। पतिव्रतायाम, उत्त०२० अ०1 अणुव्वस-त्रि०(अनुवश) वशमुपागते, "एवं तुब्भे सरागत्था, अन्नमन्नणुव्वसा" अन्योऽन्यं परस्परतो वशमुपागताः परस्प-रायत्ताः। सूत्र०१ श्रु०३ अ०३ उ01 अणु विवाग-पुं०(अनुविपाक) अनुरूपे विपाके, एवं तिरिक्खे मणुयासुरेसु, चतुरत्तणतंतयणुविवागं / सूत्र०१ श्रु०५ अ०२ उ०। अणुसंगई-स्वी०(अणुसङ्गति) आकाशादिद्रव्यस्य परमाणु-संयोगे, द्रव्या०१२ अध्या अणुसंचरंत-त्रि०(अनुसञ्चरत्) बम्भ्रम्यमाणे, सूत्र०१श्रु०१० अ०) पश्चात् सञ्चरणे, आचा० 1 श्रु०१ अ०१ उ०। अणुसंधाण-न०(अनुसन्धान) बुद्ध्योपादाने, सूत्र०१श्रु० १२अ०॥ विस्मृतस्य ग्रहणे उपादाने, तस्सेव पएसंतरऽणहस्स-ऽणुसंधाणघडणा' तस्यैव पूर्वगृहीतसूत्रादेः प्रदेशान्तरनष्टस्य क्वचिद्देशे विस्मृतस्य च या घटना साऽनुबन्धना अनुसन्धानमित्युच्यते। पञ्चा०१२ विव०। अणुसंघियं-(देशी) अविरते, हिक्कायां च / देवना०१ वर्ग। अणुसंवेयण-न०(अनुसंवेदन) पश्चात्संवेदने, अनुभवने च / आचा० 1 श्रु०५ अ०५ उ० अणुसंसरण-न०(अनुसंसरण) दिग्विदिशांगमनस्य भाव-दिगागमनस्य वा स्मरणे, आचा०१ श्रु०१ अ०१ उ०) अणुसज्जाणा-स्त्री०(अनुसज्जना) अनुषक्ती, व्य०१ उ० / / ('तित्थाणुसजणा' शब्दे तीर्थस्यानुसज्जनां व्याख्यास्यामः) अणुसज्जिज्जत्था-त्रि०(अनुषक्तवत्) पूर्वकालात् काला उन्तरमनुवृत्तवति, भ०६ श०७ उ०। अणुसट्ठी-स्त्री०(अनुशिष्टि) अनुशासनमनुशिष्टिः। उपदेश-प्रदानरूपे स्तुतिकरणे, लक्षणे वा वैयावृत्त्यभेद, व्य०१ उ०। नि०चू०। पं०व० शिक्षणे, दर्श०। इहलोकाऽपायप्रदर्शने, बृ०१ उ०। तिविहा अणुसट्ठी पन्नता।तंजहा-आयाणुसट्ठी पराणुसट्ठीतदुभयाणुसट्ठी। स्था०३ ठा०३ उ०ा तत्र यद् आत्मानमात्मना अनुशास्ति, सा आत्मा-ऽनुशिष्टिः / यत् पुनः परस्य परेण वाऽनुशासनं, सा पराऽनुशिष्टिः। एवं तदुभयस्मिन् तदुभय विषयाऽनुशिष्टिः / व्य०१ उ०॥ तत्राऽऽत्मनो यथाबायालीसेसणसंकडम्मि गहणम्मिजीव ! ण हुछलिओ। इण्हि जहण हु छलिज्जसि, मुंजतो रागदोसे हिंति ||1|| तथा विधेयमिति शेष इति ।स्था०३ ठा०३ उ०। व्या दंडसुलभम्मि लोए, मा अम तिं कुणह दंडितो मित्ति। एस दुलहो उदंडो, भवदंडनिवारओ जीव!" अवि यहु विसोहिओत्तिं, अप्पाणायारमइलिओ जीव!। अप्पपरे उभए अनु-सट्टीय थुइ त्ति एगट्ठा। दण्डः सुलभो यत्राऽसौ दण्डसुलभस्तस्मिन् लोके, हे जीव ! मा एवं रूपाममतिं कुमतिं कुर्याः / यथाऽहमाचार्येण प्रायश्चित्तदानतो दण्डितोऽस्मीति, यत एष प्रायश्चित्तदानरूपो दण्डो दुर्लभः / कस्माद् दुर्लभः ? इत्याह- भवदण्डनिवारकः / निमित्तपर्यायप्रयोगे सर्वासां विभक्तीनां प्रायो दर्शनम्, इति वार्तिकन न हेतौ प्रथमा। ततोऽय-मर्थः - यत एष दण्डो भव एव संसार एव दुःसहदुःखात्मकत्वाद् दण्डस्तस्य निवारको भवदण्डनिवारकः तस्माद् दुर्लभः / अपि च, हु निश्चितं, हे जीव ! ते आत्मा अनाचार-मलिनः प्रायश्चित्तप्रतिपत्त्या विशोधितो भवति, तस्माद् न दण्डितोऽस्मीति बुद्धिरात्मनि परिभावयितव्या / किन्तूपकृतोऽहमनुपकृतपरहितकारिभिरा-चार्यरिति चिन्तनीयमिति। एवममुना उल्लेखेन आत्मनिपरस्मिन् उभयस्मिश्चाऽनुशिष्टिरवगन्तव्या। आत्मनि साक्षादियमुक्ता, एतदनुसारेण परस्मिन्नुभयस्मिन्नपि च सा प्रतिपत्तव्येति भावः / अनुशिष्टिः स्तुतिरित्येकाऽर्थो / अत्राऽपिशब्दः सामर्थ्याद् गम्यते, एतावपिशब्दावेकार्थो / किमुक्तं भवति ? अनुशिष्टिः स्तुतिरित्यपि द्रष्टव्यमिति। व्य०१ उ०। परानुशिष्टिर्यथा-"ता तंसि भाववेजो, भवदुक्खनिपीडिया नुहं एते। हंदि सरण पवन्ना, मोएयव्वा पयत्तेणं" ||1|| तदुभयाऽनुशिष्टि-र्यथा"कह कह वि माणुसत्ताइ पावियं चरण-पवररयणं च / ता भो ! इत्थ पमाओ, कइया विन हुजए अम्हं" ||1|| स्था०४ ठा०२ उ०। नि०चू०। हितोपदेशरूपायां शिक्षायाम्, "सिद्धाण णमो किचा, संजयाणं च भावओ। अत्थ धम्मगई तचं, अणुसद्धिं सुणेह मे" |1|| इत्यादि अनाथमुनिना श्रेणिकं प्रत्यनुशिष्टिः कृता / उत्त०२० अ० / व्य०। सद्गुणोत्कीर्तनेनोप-बृंहणे साऽविधेयेति यत्रोपदिश्यते साऽनुशास्तिः ("जिणकप्प" शब्दे जिनकल्पं प्रतिपद्यमानेन साधूनामनुशिष्टिर्वक्ष्यते) आहरणतद्देशभेदे च, यथा गुणवन्तोऽनुशसनीया भवन्ति / यथा साधुलोचनपतितरजः कणापनयनेन लोक सम्भावितशीलकलङ्का, तत्क्षालनाया-ऽऽराधित देवताकृतप्रातिहार्या चालनिव्यवस्थापितोदकाच्छोटन तोद्घाटित चम्पागोपुरस्त्रया सुभद्रा अहो ! शीलवतीति महाजनेना-ऽनुशासितेति। इह च तथाविधवैयावृत्त्याकरणा-दिनाऽप्युपनयः संभवति, तत्त्यागेन च महाजनाऽनुशास्तिमात्रेणोपनयः कृतइत्याहरणतद्देशतेति / एवमनभिमतांशत्यागादभिमतांशोपनयनमुत्तरेष्वपि
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy