________________ अणुव्वय 419 - अभिवानराजेन्द्रः - भाग 1 अणुव्यय एकविध करणं,यद्वा-कारण, एकविधेन मनसा,यद्वा-वाचा,यद्वा-कार्यन। तदेवं मूलभङ्गाः षट् / षण्णामपि च मूलभङ्गानामुत्तरभङ्गाः सर्वसंख्ययैकविंशतिः(१+३+३+२+६%२१)। तथा चोक्तम्-दुविह तिविहा य छचिअ, तेसिं भेआ कमेणिमे हुंति / पढमिको दुन्नि तिआ, दुगेग दोछक्क इगवीसं॥१॥ स्थापना चेयम्-२-३-१% द्विविध-त्रिविधेन 1 भंगकः 1 / 22-3- द्विविध-द्विविधेन 3 भंगकाः 212-1-3 द्विविध-एकविधेन 3 भंगकाः३।१-३-२ = एकविध-त्रिविधेन 2 भंगौ 4 / 1-2-6 = एकविधद्विविधेन 6 भंगकाः 511-1-6 = एकविध-एकविधेन 6 भंगकाः६एवं च षड् भिर्भङ्गः कृताऽभिग्रहः षड्-विधः श्राद्धः, सप्तमश्चोत्तरगणःप्रतिपन्नगुणवतशिक्षाव्रतादिउत्तरगुणः। अत्रच सामान्येनोत्तरगुणानाश्रित्यकएव भेदो विवक्षितः७, अविरतश्चाऽष्टमः ८।अतः उत्तरगुणवान् १भंगकः / अविरतः १भंगकः। मूलभंगकाः 6+2-8 / उत्तरभंगकाः२१॥ तथा पञ्चस्वप्यणुव्रतेषु प्रत्येकंषड्भङ्गीसंभवेन उत्तरगुणा-ऽविरतमीलनेन च द्वात्रिंशद् भिदा 645+2-32 अपि श्राद्धानां भवन्ति / यदुक्तम्-दुविहा विरयाऽविरया, दुविह-तिविहाइणऽहहा हुंति / वयमेगेगं छचिअ, गुणिअं दुगमिलिअ बत्तीसं // 1 // इति / अत्र च द्विविधत्रिविधादिना भङ्गानिकुरम्बेन श्रावकाऽर्हपञ्चा-ऽणुव्रता-ऽऽदिव्रतसंहतिभङ्गकदेवकुलिकाः सूचिताः / ताश्चैकैक-व्रतं प्रति अभिहितया षड्भङ्गया निष्पद्यन्ते, तासु च प्रत्येकं त्रयो राशयोभवन्ति। तद्यथा-आदौगुण्यराशिमध्येगुणकराशिरन्तेचाऽऽगतराशिरिति / तत्रपूर्वमतासामेव देवकुलिकानां षड्भङ्गया विवक्षितव्रतभङ्गकसर्वसंख्यारूपा एवंकारराशयश्चैवम्- एगवए छब्भंगा, निद्दिट्टा सावयाण जे सुत्ते / तिचिअ पयवङ्कीए, सत्त गुणा छजुआ कमसो॥१॥ सर्वभङ्गराशिंजनयन्तीति शेषः। कथं पुनः षड्भङ्गाः सप्तभिर्गुण्यन्ते ? इत्याह- पदवृद्ध्या मृषावादादिएकैक्व्रतवृद्ध्या एकव्रतभङ्गराशेरवधौ व्यवस्थापितत्वाद् विवक्षितव्रतेभ्यः एकेन हीनाऽऽचारा इत्यर्थः / तथाहि- एकव्रते षड्भङ्गाः सप्तभिर्गुणिता जाता द्विचत्वारिंशत, तत्र षट्क्षप्यन्ते, जाता अष्टचत्वारिंशत्६४७+६४८। एषोऽपि सप्तभिर्गुण्यते, षट् च क्षिप्यन्ते, जाताः 342 / एवं सप्तगुणनषट्प्रक्षेपक्रमेण तावद यावदेकादश्यां वेलायाभागतम 1354,12.87.202 / एते च षडष्टचत्वारिंशदादयो द्वादशाऽप्यागतराशयोऽधोभागेन व्यवस्थाप्यमाना अर्द्धदेवकुलिकाकारां भूमिमावृण्वन्तीति खण्डदेवकुलिकेत्युच्यते। स्थापना 12.87.200+2-1,384,12,87,202 भवन्ति। उत्तर-गुणाश्चाऽत्र प्रतिमादयोऽभिग्रहविशेषाज्ञेयाः / यदुक्तम-तेरस-कोडिसयाई.चलसीइजआइँ बारसयलक्खा। सत्तासी असहस्सा.दो असया तहदरगाय॥१॥ (दरग ति) प्रतिमादि-उत्तरगुणाऽविरतरूपभेदद्वयाऽधिका एतावन्तश्च द्वादश व्रतानि आश्रित्य प्रोक्ताः। पञ्चाऽणुव्रतान्याश्रित्यतु 16806 भवन्ति। तत्राऽप्युत्तर-गुणाऽविरतमीलने 16805 भवन्ति / अत्र चैकद्विकादिसंयोगा गुणकाः षट् षट्त्रिंशादयो गण्यास्त्रिशदादयश्चागतराशयोयन्त्र-कादवसेयाः। इयमत्र भावना-कश्चित्पश्चात् पञ्चाऽणुव्रतानि प्रतिपद्यते। तथा किल पञ्चैककसंयोगाः एकैकस्मिँश्च संयोगे द्विविधत्रिविधादयः षड्भङ्गाः स्युः। तेनषट्पञ्चभिर्गुण्यन्ते,जाताः 645-30 / एतावन्तःपञ्चानां व्रतानामेककसंयोगे भङ्गाः तथा एकैकस्मिन द्विकसंयोगे ३६भङ्गाः। तथाहि-आद्यव्रतसंबन्धादयोभङ्गकोऽवस्थितो.मषावादसत्कान षड्भङ्गान्लभते। एवमाद्यव्रतसंबन्धी द्वितीयेऽपियावत् षष्ठोऽपिभङ्गोऽवस्थित एवमृषावादसत्कान् षड्भङ्गान्लभते।ततश्चषड्, षभिर्गुणिताः६x६-३६, दश चाऽत्र द्विक संयोगाः / अतः 36 410 (दशगणिताः) =360 // एतावन्तः पञ्चानांव्रतानां दिक-संयोगेभङ्गाः। एवं त्रिकसंयोगादिष्वपि भङ्गसंख्याभावना कार्या। स्थापनाचेयम्- एकैकस्मिन्व्रते ६४५-३०भंगकाः, 1 / द्विकव्रते 36410360 भंगकाः, 21 त्रिकव्रते 216410:2160 भंगकाः,३। व्रतचतुष्के 126645-6450 भंगकाः, 4 / व्रतपंचके 777641-7776 भंगकाः, 5 / सर्वमलनेन 16806+1+1=16808 अणुव्रतानां भंगसंख्याः / पञ्चमदेवकुलिकास्थापना एवम्- सर्वासामपि(पूर्वोत्तराणां) देवकुलिकानां निष्पत्तिः स्वयमेवायसेया। इयं च प्ररूपणाऽऽवश्यक-निर्युक्तयभिप्रायेण कृता, भगवत्यभिप्रायेण तु नवभङ्गी। साऽपि प्रसङ्गतः प्रदर्श्यते। तथाहि-हिंसांन करोति मनसा 1, वाचा 2, कायेन ३.मनसा वाचा 4, मनसा कायेन 5, वाचा कायेन 6, मनसा वाचा कायेनाएतत्करणेन सप्तभङ्गीः, 1 / एवम्- कारणेन २,अनुमत्या ३,करणकारणाभ्यां 4, करणाऽनुमतिभ्यां 5, कारणाऽनुमतिभ्यां ६,करणकारणाऽनुमतिभिः 7 / एवं सर्वमिलिता७४७%3D४६ एकोनपञ्चाशद् भवन्ति / एते च त्रिकालविषयत्वात् प्रत्याख्यानस्य कालत्रयेण गुणिताः 4643-147 सप्त-चत्वारिंशच्छतं भवन्ति। यदाहमणवयकादयजोगे, करणे कारावणे अणुमई अ। इक्कगद्गतिगजोगे, सत्ता-सत्ते व गुणवन्ना (v)||1|| पढमिक्को तिन्नि तिआ, दुन्नि नवा तिन्नि दो नवा चेव / कालतिगेण य सहिआ, सीआलं होइ मंगसयं (147) ||2|| सीआलं भंगसयं, पञ्चक्खाणम्मिजस्स उवलद्धं। सो खलु पञ्चक्खाणे, कुसलो सेसा अकुसलाओ // 3 // त्ति / त्रिकाल-विषयता चाऽतीतस्य निन्दया, सांप्रतिकस्य संवरणेन, अनागतस्य प्रत्याख्यानेनेति।यदाह-अईयं निंदामि, पड़प्पन्नं संवरेमि,अणागयंपचक्खामित्ति। एतेचभङ्गा अहिंसामाश्रित्य प्रदर्शिताः व्रताऽन्तरेष्वपि ज्ञेयाः।स्थापना चेयम् 3-3-1 त्रिविध-त्रिविधेन भंगकः, 1 / 3-2-3 त्रिविध-द्विविधेन 3 भंगकाः,२॥३-१-३% त्रिविध-एकविधेन 3 भगकाः,३।२-३-६= द्विविधत्रिविधेन भंगकाः,४।२-२-६ द्विविध-द्विविधेनह भंगकाः,५१२-१३- द्विविध-एकविधेन 3 भंगकाः,६॥ 1-3-3- एकविध-त्रिविधेन 3 भंगकाः७।१-२-६% एकविध-द्विविधेन भगकाः,८/१-१-६- एकविधएकविधेन भंगकाः, 6 / सर्वमलनेन 4643 काल०१४७४५ व्रत०% 735 भंगभेदाः। तत्रपञ्चाऽणुव्रतेषु प्रत्येकं 147 भङ्गकभावाद्७३५ भेदाः श्रावकाणांभवन्ति। उक्तं च-दुविहा अट्ठविहा वा, बत्तीसविहा व सत्त पणतीसा। सोल सय सहस्स भवे, अट्ठसयऽट्ठुत्तरा वइणो (16808) ||1 / / इदं तु ज्ञेयम् - षड्भङ्गीवदुत्तरभङ्ग रूपैक-विंशतिभङ्गया 2, तथा नवभङ्गचा 3, तथैकोनपञ्चाशद्भङ्गया 4, द्वादशद्वादश देवकुलिका निष्पद्यन्ते। यदुक्तम्इगवीसं खलु मंगा, निहिट्ठा सावयाण जे सुत्ते। ते चिअ बावीस गुणा, इगवीसं पक्खवेअव्वा ||1|| चेयम् व्रत० संयोगिभंगाः व्रतभंगविकल्पः व्रतभंगभेदप्रकाराः 1, 12, 6. 2.66, 646%36. 647+648, 3. 220, 36x6:216, 487+6=342 4,465. 216x6-1296. 34247+6-2400 5.762, 126646-7776, 2400x7+6-16806 6,624, 7776x646656. 16...47+6-117648 7.762. 46...46-276636, 11...x7+6-823542 8,465, 27.46-1676616, 52...47+6=5764800 6, 220. 16...46-10077666, 57...x7+6=40353606 10,66, 10...x6-60466176, 40...x7+6-282475248 11, 12, 60...x6-362767056, 28...47+6=1677326642 12,1, 36...46-2176782336, 16...47+6=13841287202 संपूर्ण देवकुलिकास्तु प्रतिव्रतमेकै कदेवकुलिकासद्भावेन षड्भङ्गयां द्वादशदेवकुलिकाः संभवन्तिातत्र द्वादश्यां देवकुलिकायामेकद्विकादिसंयोगा गुणकरूपाश्चैवम्।तत्र च गुण्यराशयस्त्वमी। एतेषां च पूर्वस्य पूर्वस्य षड्गुणनेऽग्रेतनो गुण्यराशिरायातीत्या-नयने बीजम् / एते च षटषट् त्रिंशदादयो द्वादशाऽपि गुण्यराशयः क्रमशो द्वादशषट्षष्टिप्रभृतिभिर्गुणकराशिभिर्गुणिता आगत-राशयः 6412-72 आदयो भवन्ति, ते देवकुलिकागततृतीय-राशितो ज्ञेयाः। स्थापना चाऽग्रे(षड्भग्यां द्वादशव्रतदेव-कुलिकायाः) अत्राऽप्युत्तरगुणा अविरतसंयुक्ताः 1384,