SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ अणुव्वय ४१७-अभियानराजेन्द्रः-भाग 1 अणुव्यय स्थूला द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वे चैतेषां सकललौकिकानां जीवत्वप्रसिद्धः, स्थूलविषयत्वात् स्थूलं, तस्मात् प्राणा-ऽतिपातात्। तथा स्थूलः परिस्थूलवस्तुविषयोऽतिदुष्टो विवक्षा-समुद्भवः, तस्मात् मृषावादाद् / तथा परिस्थूलवस्तुविषयं चौर्या-ऽऽरोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं, तस्मा-ददत्तादानात् / तथा स्वदारसन्तोषः, आत्मीयकलत्रादन्येच्छा-निवृत्तिरित्युपलक्षणात् परदारवर्जनमपि ग्राह्यम् / तथा इच्छाया धनादिविषयस्याऽभिलाषस्य परिमाणं नियमनमिच्छापरिमाणम्, देशतः परिग्रहविरतिरित्यर्थः / स्था०५ ठा०१ उ०ा आव० उपा०। (सातिचाराणां प्राणातिपातादीनां व्याख्या स्वस्थाने) अस्य ग्रहणविधिःतस्मादभ्यासेन तत्परिणामदाढ्ये यथाशक्ति द्वादशव्रतस्वीकारः, तथासति सर्वाङ्गीणविरतेः संभवाद् विरतेश्च महाफलत्वात्, अन्येऽपिच नियमाः सम्यक्त्वयुक्तद्वादशाऽन्यतखतसंबद्धा एव देशविरतित्वाऽभिव्यञ्जकाः। अन्यथा तु प्रत्युतपार्श्वस्थ-त्वाऽऽदिभावाऽऽविर्भावकाः, यत् 'उपदेशरत्नाकरे' सम्यक्त्वा-ऽणुव्रतादिश्राद्धधर्मरहिता नमस्कारगुणनजिनाऽर्चनवन्दनादि-अभिग्रहभृतः श्रावकाऽऽभासाः श्राद्धधर्मस्य पार्श्वस्था इति। इत्थं च विधिग्रहणस्यैव कर्तव्यत्वात् संग्रहेऽस्य प्रवर्तत इत्यत्र धर्मस्य सम्यग्विधिना प्रतिपत्तौ प्रवर्तत इत्येवं पूर्व प्रतिज्ञातत्वाच तद्ग्रहणविधिमेव दर्शयतियोगवन्दननिमित्त-दिगाकारविशुद्धयः। योग्योपचर्येति विधि-रणुव्रतमुखग्रहे / / 23 / / इह विशुद्धिशब्दः प्रत्येकमभिसंबध्यते, द्वन्द्वान्ते श्रूयमाणत्वात् / ततो योगशुद्धिर्वन्दनशुद्धिनिमित्तशुद्धिर्दिक शुद्धिराकारशुद्धिश्वेत्यर्थः / तत्र योगाः कायवाङ्मनोव्यापारलक्षणाः, तेषां शुद्धिः सोपयोगान्तरगमननिरवद्यभाषणशुभ चिन्तनादिरूपा, वन्दनशुद्धिरस्खलितप्रणिपातादिदण्ड क समुचारणासंभान्त कायोत्सर्गादिकरणलक्षणा, निमित्तशुद्धिस्तत्कालोच्छलितशङ्खपणवादिनिनादश्रवणपूर्णजम्भभृङ्गारच्छत्रध्वजचामराद्यवलोकनशुभगन्धाघ्राणादिस्वभावा, दिक्शुद्धिः प्राच्युदीचीजिनचैत्याधिष्ठिताऽऽशासमाश्रयणस्वरूपा, आकारशुद्धिस्तु राजाऽभियोगादिप्रत्याख्यानापवादमुत्कलीकरणात्मिकेति / तथा योग्यानां देवगुरुसार्मिकस्वजनदीनानाथादीनामुचिता उपचर्या धूपपुष्पवस्त्रविलेपनाऽऽसनदानादिगौरवाऽऽत्मिका चेति विधिः। स च कुत्र भवतीत्याह-(अणुव्रतेति)अणुव्रतानि मुखे आदौ येषां तानि अणुव्रतमुखानि साधुश्रावकविशेषधर्माचरणानि, तेषां ग्रहे प्रतिपत्तौ भवतीति सद्धर्मग्रहणविधिः। विशेषविधिस्तु सामाचारीतोऽवसेयः। तत्पाठश्वाऽयम्- पसत्थे खित्ते जिणभवणाइए पसत्थेसु तिहिकरणनक्खत्तमुहुत्तचंदबलेसु परिक्खियगुणं सीसं सूरी अग्गओ काउं खमासमणदाणपुव्वं भणावेइ- इच्छकारि भगवन् ! तुम्हे अम्हं सम्यक्त्वसामायिकं श्रुतसामायिकं देशविरतिसामायिकम आरोवावणीयं नंदिकराणीयं देवं वंदावेह / तओ सूरी सेहं वामपासे ठवित्ता वखंतियाहिं थुईहिं संघेण समं देवे वंदेइ०जाव मम दिसंतु / ततः श्रीशान्तिनाथाराधनार्थं करेमि काउस्सग्गं, 'वंदणवत्तियाए' इत्यादि सत्तावीसुस्सासं काउस्सग्गं करेइ, 'श्रीशान्ति' इत्यादि-स्तुतिं च भणति / ततोद्वादशाऽङ्गयाराधनार्थकरेमिकाउस्सगं 'वंदणवत्तिआए' इत्यादि कायोत्सर्गे नमस्कारचिन्तनम्, ततः स्तुतिः, तओ सुयदेवयाए करेमि काउस्सगं, अन्नत्थ ऊससिएणं० इचाइ / ततः स्तुतिः, एवं शासनदेवयाए करेमिकाउस्सग्गं, अन्नत्थलाया पाति शासनं जैन, सद्यः प्रत्यूहनाशिनी / साऽभिप्रेतसमृद्ध्यर्थं भूयाच्छाशनदेवता / / 1 / / इति स्तुतिः / समस्तवैयावृत्त्यकराणां कायोत्सर्गः,ततः स्तुतिः, नमस्कार पठित्वोपविश्य च शक्रस्तव-पाठः / परमेष्ठिस्तवः 'जय वीयराय !0' इत्यादि। इयं प्रक्रिया सर्वविधिषु तुल्या, तत्तन्नामोच्चारकृतो विशेषः / ततो वंदणपुव्वं सीसो भणइ- इच्छकारि भगवन् ! तुम्हे अम्हं सम्यक्त्वसामायिकं श्रुतसामायिकं देशविरतिसामायिकम्, आरोवावणीयं नंदिकरावणीयं काउस्सग्गं करेहातओ सीससहिओ गुरू सम्यक्त्वसामायिकं श्रुतसामायिकंदेशविरति-सामायिकं आरोवावणीयं नंदिकरावणीयं करेमिकाउस्सगं० इचाइ भणइ। सत्तावीसुस्सासचिंतणं चउवीस-त्थय०भणनं, क्षमा० नमस्कारत्रयरूपनन्दिश्रावणं, ततः पृथक पृथक्नमस्कार-पूर्वकं वारत्रयं सम्यक्त्वदण्डकपाठः। स चाऽयम् "अहं णं भंते ! तुम्हाणं समीवे मिच्छत्ताओ पडिक्कमामि, सम्मत्तं उपसंपज्जामि। तं जहा-दव्वओ खित्तओ कालओ भावओ। दव्वओ णं मिच्छत्तकारणाइंपचक्खामि, सम्मत्तकारणाइंउवसंपज्जामि, नो मे कप्पइ अज्जप्पमिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिम्गहियाणि वा अरिहंत-चेइयाणि वंदितएवा नमंसित्तए वा पुब्बिं अणालत्तएणं आलवित्तए या संलवित्तएवा, तेसिं असणंवा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं था, खित्तओ णं इत्थ वा अन्नत्थवा, कालओणं जावजीवाए,भावओणंजाव गहेणं न गहिज्जामि, जाव छलेणं न छलिज्जामि, जाव संनिवाएणं नाऽभिभविजामि, जाव अन्नेण वा केणइ रोगायंकाइणाइ एस परिणामो न परिवडइ, ताव मे एअं सम्मबंसणं नऽन्नत्थ रायाभियोगेणं गणाभिओगेणं बलाभिओगेणं देवयाभियोगेणं गुरुनिग्गहेणं वित्तिकंतारेणं वोसिरामि। ततश्च"अरिहंतो मह देवो जाव०" इत्यादिगाथाया वारत्रयं पाठः। यस्तु सम्यक्त्वप्रतिपत्त्यनन्तरं देशविरतिं प्रतिपद्यते, तस्या-ऽत्रैव व्रतोच्चारः। तओ वंदित्ता सीसो भणइ- इच्छकारि भगवन् ! तुम्हे अम्हं सम्यक्त्वसामायिकं श्रुतसामायिकं, देशविरतिसामायिकम्, आरोवो / गुरुराह- आरोवेमि 1, पुणो वंदित्ता भणइ- संदिसह किं भणामि? गुरु भणइ-वंदिता पव्वेएह 2, पुणो वंदित्ता भणइ-तुम्हे अम्हं सम्मत्तसामाइयं सुयसामाइयं देसविरइसामाइयं आरोवियं इच्छामि अणुसदि,गुरु भणइ-आरीवियं 2 खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं सम्मं धारिजाहि गुरुगुणेहिं वुड्डिजाहि नित्थारगपारगा होह। सीसो भणइ- इच्छं 3, तओ वंदित्ता भणइ- तुम्हाणं पवेइयं संदिसह साहूणं पवेएमि? गुरुभणइ-पवेएह ४,तओ वंदित्ता एग-नमुक्कारमुच्चरंतो समोसरणं गुरुं च पयक्खिणेइ, एवं तिनि वेला / तओ गुरु निसिज्जाए उवविसइाखमासमणपुव्विं सीसोभणइ-तुम्हाणं पवेइयं साहूणं पवेइयं संदिसह काउस्सगं करेमि? गुरु भणइ-करेह 6, तओ वंदित्ता भणइसम्यक्त्वसामायिकं 3 स्थिरीकरणार्थं करेमि काउस्सग्गमित्यादि, सत्तावीसुस्सासचिंतणं चउवीसत्थय० भणनं। ततः सूरिस्तस्य पञ्चोदुम्बर्यादि 3 यथायोग्यमभिग्रहान् ददाति। तद्दण्डकश्चैवम्- अहं णं भंते ! तुम्हाणं समीवे इमे अभिग्गहे गिण्हामि / तं जहा-दव्वओ खित्तओ कालओ भावओ। दव्वओ णं इमे अभिग्गहे गिण्हामि, खित्तओ णं इत्थ वा अन्नत्थ वा, कालओ णं जावजीवाए, भावओ णं अहागहियभंगएणं अरिहंतसक्खियं सिद्धसक्खियं साहु०देव०अप्प० अन्नत्थऽणाभोगेणं सहस्सागारेणं
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy