________________ अणुव्वय ४१७-अभियानराजेन्द्रः-भाग 1 अणुव्यय स्थूला द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वे चैतेषां सकललौकिकानां जीवत्वप्रसिद्धः, स्थूलविषयत्वात् स्थूलं, तस्मात् प्राणा-ऽतिपातात्। तथा स्थूलः परिस्थूलवस्तुविषयोऽतिदुष्टो विवक्षा-समुद्भवः, तस्मात् मृषावादाद् / तथा परिस्थूलवस्तुविषयं चौर्या-ऽऽरोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं, तस्मा-ददत्तादानात् / तथा स्वदारसन्तोषः, आत्मीयकलत्रादन्येच्छा-निवृत्तिरित्युपलक्षणात् परदारवर्जनमपि ग्राह्यम् / तथा इच्छाया धनादिविषयस्याऽभिलाषस्य परिमाणं नियमनमिच्छापरिमाणम्, देशतः परिग्रहविरतिरित्यर्थः / स्था०५ ठा०१ उ०ा आव० उपा०। (सातिचाराणां प्राणातिपातादीनां व्याख्या स्वस्थाने) अस्य ग्रहणविधिःतस्मादभ्यासेन तत्परिणामदाढ्ये यथाशक्ति द्वादशव्रतस्वीकारः, तथासति सर्वाङ्गीणविरतेः संभवाद् विरतेश्च महाफलत्वात्, अन्येऽपिच नियमाः सम्यक्त्वयुक्तद्वादशाऽन्यतखतसंबद्धा एव देशविरतित्वाऽभिव्यञ्जकाः। अन्यथा तु प्रत्युतपार्श्वस्थ-त्वाऽऽदिभावाऽऽविर्भावकाः, यत् 'उपदेशरत्नाकरे' सम्यक्त्वा-ऽणुव्रतादिश्राद्धधर्मरहिता नमस्कारगुणनजिनाऽर्चनवन्दनादि-अभिग्रहभृतः श्रावकाऽऽभासाः श्राद्धधर्मस्य पार्श्वस्था इति। इत्थं च विधिग्रहणस्यैव कर्तव्यत्वात् संग्रहेऽस्य प्रवर्तत इत्यत्र धर्मस्य सम्यग्विधिना प्रतिपत्तौ प्रवर्तत इत्येवं पूर्व प्रतिज्ञातत्वाच तद्ग्रहणविधिमेव दर्शयतियोगवन्दननिमित्त-दिगाकारविशुद्धयः। योग्योपचर्येति विधि-रणुव्रतमुखग्रहे / / 23 / / इह विशुद्धिशब्दः प्रत्येकमभिसंबध्यते, द्वन्द्वान्ते श्रूयमाणत्वात् / ततो योगशुद्धिर्वन्दनशुद्धिनिमित्तशुद्धिर्दिक शुद्धिराकारशुद्धिश्वेत्यर्थः / तत्र योगाः कायवाङ्मनोव्यापारलक्षणाः, तेषां शुद्धिः सोपयोगान्तरगमननिरवद्यभाषणशुभ चिन्तनादिरूपा, वन्दनशुद्धिरस्खलितप्रणिपातादिदण्ड क समुचारणासंभान्त कायोत्सर्गादिकरणलक्षणा, निमित्तशुद्धिस्तत्कालोच्छलितशङ्खपणवादिनिनादश्रवणपूर्णजम्भभृङ्गारच्छत्रध्वजचामराद्यवलोकनशुभगन्धाघ्राणादिस्वभावा, दिक्शुद्धिः प्राच्युदीचीजिनचैत्याधिष्ठिताऽऽशासमाश्रयणस्वरूपा, आकारशुद्धिस्तु राजाऽभियोगादिप्रत्याख्यानापवादमुत्कलीकरणात्मिकेति / तथा योग्यानां देवगुरुसार्मिकस्वजनदीनानाथादीनामुचिता उपचर्या धूपपुष्पवस्त्रविलेपनाऽऽसनदानादिगौरवाऽऽत्मिका चेति विधिः। स च कुत्र भवतीत्याह-(अणुव्रतेति)अणुव्रतानि मुखे आदौ येषां तानि अणुव्रतमुखानि साधुश्रावकविशेषधर्माचरणानि, तेषां ग्रहे प्रतिपत्तौ भवतीति सद्धर्मग्रहणविधिः। विशेषविधिस्तु सामाचारीतोऽवसेयः। तत्पाठश्वाऽयम्- पसत्थे खित्ते जिणभवणाइए पसत्थेसु तिहिकरणनक्खत्तमुहुत्तचंदबलेसु परिक्खियगुणं सीसं सूरी अग्गओ काउं खमासमणदाणपुव्वं भणावेइ- इच्छकारि भगवन् ! तुम्हे अम्हं सम्यक्त्वसामायिकं श्रुतसामायिकं देशविरतिसामायिकम आरोवावणीयं नंदिकराणीयं देवं वंदावेह / तओ सूरी सेहं वामपासे ठवित्ता वखंतियाहिं थुईहिं संघेण समं देवे वंदेइ०जाव मम दिसंतु / ततः श्रीशान्तिनाथाराधनार्थं करेमि काउस्सग्गं, 'वंदणवत्तियाए' इत्यादि सत्तावीसुस्सासं काउस्सग्गं करेइ, 'श्रीशान्ति' इत्यादि-स्तुतिं च भणति / ततोद्वादशाऽङ्गयाराधनार्थकरेमिकाउस्सगं 'वंदणवत्तिआए' इत्यादि कायोत्सर्गे नमस्कारचिन्तनम्, ततः स्तुतिः, तओ सुयदेवयाए करेमि काउस्सगं, अन्नत्थ ऊससिएणं० इचाइ / ततः स्तुतिः, एवं शासनदेवयाए करेमिकाउस्सग्गं, अन्नत्थलाया पाति शासनं जैन, सद्यः प्रत्यूहनाशिनी / साऽभिप्रेतसमृद्ध्यर्थं भूयाच्छाशनदेवता / / 1 / / इति स्तुतिः / समस्तवैयावृत्त्यकराणां कायोत्सर्गः,ततः स्तुतिः, नमस्कार पठित्वोपविश्य च शक्रस्तव-पाठः / परमेष्ठिस्तवः 'जय वीयराय !0' इत्यादि। इयं प्रक्रिया सर्वविधिषु तुल्या, तत्तन्नामोच्चारकृतो विशेषः / ततो वंदणपुव्वं सीसो भणइ- इच्छकारि भगवन् ! तुम्हे अम्हं सम्यक्त्वसामायिकं श्रुतसामायिकं देशविरतिसामायिकम्, आरोवावणीयं नंदिकरावणीयं काउस्सग्गं करेहातओ सीससहिओ गुरू सम्यक्त्वसामायिकं श्रुतसामायिकंदेशविरति-सामायिकं आरोवावणीयं नंदिकरावणीयं करेमिकाउस्सगं० इचाइ भणइ। सत्तावीसुस्सासचिंतणं चउवीस-त्थय०भणनं, क्षमा० नमस्कारत्रयरूपनन्दिश्रावणं, ततः पृथक पृथक्नमस्कार-पूर्वकं वारत्रयं सम्यक्त्वदण्डकपाठः। स चाऽयम् "अहं णं भंते ! तुम्हाणं समीवे मिच्छत्ताओ पडिक्कमामि, सम्मत्तं उपसंपज्जामि। तं जहा-दव्वओ खित्तओ कालओ भावओ। दव्वओ णं मिच्छत्तकारणाइंपचक्खामि, सम्मत्तकारणाइंउवसंपज्जामि, नो मे कप्पइ अज्जप्पमिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिम्गहियाणि वा अरिहंत-चेइयाणि वंदितएवा नमंसित्तए वा पुब्बिं अणालत्तएणं आलवित्तए या संलवित्तएवा, तेसिं असणंवा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं था, खित्तओ णं इत्थ वा अन्नत्थवा, कालओणं जावजीवाए,भावओणंजाव गहेणं न गहिज्जामि, जाव छलेणं न छलिज्जामि, जाव संनिवाएणं नाऽभिभविजामि, जाव अन्नेण वा केणइ रोगायंकाइणाइ एस परिणामो न परिवडइ, ताव मे एअं सम्मबंसणं नऽन्नत्थ रायाभियोगेणं गणाभिओगेणं बलाभिओगेणं देवयाभियोगेणं गुरुनिग्गहेणं वित्तिकंतारेणं वोसिरामि। ततश्च"अरिहंतो मह देवो जाव०" इत्यादिगाथाया वारत्रयं पाठः। यस्तु सम्यक्त्वप्रतिपत्त्यनन्तरं देशविरतिं प्रतिपद्यते, तस्या-ऽत्रैव व्रतोच्चारः। तओ वंदित्ता सीसो भणइ- इच्छकारि भगवन् ! तुम्हे अम्हं सम्यक्त्वसामायिकं श्रुतसामायिकं, देशविरतिसामायिकम्, आरोवो / गुरुराह- आरोवेमि 1, पुणो वंदित्ता भणइ- संदिसह किं भणामि? गुरु भणइ-वंदिता पव्वेएह 2, पुणो वंदित्ता भणइ-तुम्हे अम्हं सम्मत्तसामाइयं सुयसामाइयं देसविरइसामाइयं आरोवियं इच्छामि अणुसदि,गुरु भणइ-आरीवियं 2 खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं सम्मं धारिजाहि गुरुगुणेहिं वुड्डिजाहि नित्थारगपारगा होह। सीसो भणइ- इच्छं 3, तओ वंदित्ता भणइ- तुम्हाणं पवेइयं संदिसह साहूणं पवेएमि? गुरुभणइ-पवेएह ४,तओ वंदित्ता एग-नमुक्कारमुच्चरंतो समोसरणं गुरुं च पयक्खिणेइ, एवं तिनि वेला / तओ गुरु निसिज्जाए उवविसइाखमासमणपुव्विं सीसोभणइ-तुम्हाणं पवेइयं साहूणं पवेइयं संदिसह काउस्सगं करेमि? गुरु भणइ-करेह 6, तओ वंदित्ता भणइसम्यक्त्वसामायिकं 3 स्थिरीकरणार्थं करेमि काउस्सग्गमित्यादि, सत्तावीसुस्सासचिंतणं चउवीसत्थय० भणनं। ततः सूरिस्तस्य पञ्चोदुम्बर्यादि 3 यथायोग्यमभिग्रहान् ददाति। तद्दण्डकश्चैवम्- अहं णं भंते ! तुम्हाणं समीवे इमे अभिग्गहे गिण्हामि / तं जहा-दव्वओ खित्तओ कालओ भावओ। दव्वओ णं इमे अभिग्गहे गिण्हामि, खित्तओ णं इत्थ वा अन्नत्थ वा, कालओ णं जावजीवाए, भावओ णं अहागहियभंगएणं अरिहंतसक्खियं सिद्धसक्खियं साहु०देव०अप्प० अन्नत्थऽणाभोगेणं सहस्सागारेणं