________________ अणुवास 416- अभिवानराजेन्द्रः - भाग 1 अणुव्वय वासासु एगत्थ च उम्मासो एवं परिहारियाण वि जहा जिणाणं णवरि / चतुर्गुरु, आज्ञादयश्च दोषाः / नि०चू०११ उ०। उपासकः श्रावक आयंबिलेण मासो सव्वो वि दुविहो जिणकप्पो थेरकप्पो य, इतरोऽनुपासकः / अश्रावके, नि०५०८ उ०1 जिणअहालंदिपरिहारविसुद्धियाणं जिणकप्पो अजाणं थेराण य अणुवासणा-स्त्री०(अनुवासना) चर्मयन्त्रप्रयोगेणाऽपानेन जठरे थेरकप्पो गच्छपडिबद्धअहालंदियाणं आयरियाणं चेव सो क्खित्तोग्गहो तैलविशेषप्रवेशने, ज्ञा०१३ अ० विपा०। व्यवस्थापनायाम, आचा०१ संजयणगीयत्थपरिग्गहियाणं अत्थिखेत्तं सो आयरियाणं चेव जिणकप्पो श्रु०६ अ०१ उ० निरणुग्गहो असिवादओ कारणा नत्थि थेरकप्पो साणुग्गहो असिवाइसु अणुवि(वि)म्ग-त्रि०(अनुद्विग्न) न०त०। प्रशान्ते, "चरे मंदमणुव्विग्गे, कारणेसु कालाइए उउम्मि जिणाण गुरुओ मासो दिणे दिणे थेराण लहुओ अविक्खित्तेण चेयसा''। दश० 5 अ०१ उ०। अनुद्विग्नः क्षुधादिजयात् मासो दिणे दिणे तम्मि खेत्ते अत्यंताणं चउम्मासाइयं जिणाणं तम्मि चेव प्रशान्त इति। बृ० 10 // खेत्ते दिणे दिणे चउगुरुंथेराणं दिणे दिणे चउलहुं (गाहा)(तीसपयाऽवराहे अणुविरइ-स्वी०(अनुविरति) देशविरतौ, कर्म०१ कर्म01 ति) सोलस उग्गमदोसा, संजोयणाई पंच दस एसणा दोसा, लाडपरिवाडीए पन्नरस उम्गमदोसा पंच संजोयणमाइ तत्थ छूढा एसा अणुवीइ-अव्य०(अनुविचिन्त्य) अनु-वि-चिति-ल्यप् / वीसा दस एसणा दोसा एए तीसपयावराहेति तेसिं अहवा दिवसे दिवसे पर्यालोच्येत्यर्थे, प्रश्न०२ संव० द्वा० / आलोच्येत्यर्थे, दश० अवराहो तीस दिणामासो जम्मि आवज्जइ जयमाणो वि अत्यंतो निक्कारणे 7 अ०। केवलज्ञानेन ज्ञात्वेत्यर्थे, सूत्र०१ श्रु०१० अ०। तेणलगइ(गाहा) (वासावासपमाणं) वासावासपमाणंच एयं आयारकप्पे *अनुवाच्य-अव्य० / आनुकूल्यं वाचयित्वेत्यर्थे, सूत्र०१ श्रु० भणियं तम्मि अइक्कतो उग्गहकाले अणुवसंतस्स अणुवासिया भवइ 4 अ०१ उ०। (गाहा)(दुविहे विहारकाले) अइकते अट्ठहिं मासेहिं अइएहिं वासं | अणुवीइभासि(ण)-पुं०(अनुविचिन्त्यभाषिन्) अनुविचिन्त्य पडिवजइ तत्थोवही न घेप्पइ वासे अइए घेप्पइ (गाहा) (वास उउ) पर्यालोच्य भाषते इत्येवंशीलोऽनु विचिन्त्यभाषी / व्य० एएसिं ठियाणं जइ बहुया एक्कम्मि खेत्ते ठिया होज्जा वासासु उउम्मि वा 1 उ०स्वालोचितवक्तृरूपे वाचिकविनयभेदे, दश०१ अ०। अहालंदि पंच दिवसा जाव साहरणा पुहुत्ते वा इरित्तिए वा रुक्खहे अणुवीइसमिइजोग-पुं०(अनुविचिन्त्यसमितियोग) अनुविचिन्त्य संकमणं एगो एगस्स मूले दसवेयालिअंउज्जुयारेइतस्स पुण दस वेयालियं पर्यालोच्य भाषणरूपा या समितिः सम्यक्प्रवृत्तिः साऽनुविचिन्त्यउञ्जयारे तस्स मूले अन्हो उत्तरज्झयणाणि पढइ जं उत्तरज्झयणाइत्तो समितिस्तयोर्योगः संबन्धस्तद्रूपो वा व्यापारो वाऽनुचिन्त्य समितियोगः / सचित्ताइ लब्भइ तं दसवेयालियाइ तस्स देइ दोसो उत्तरज्झयणं भाषासमितियोगे, प्रश्न०२ संव० द्वा०॥ उज्जुयारेइ तस्स मूले अन्नो बंभचेरे उज्जुयारेइ जाव विवागसुयं अणुवूहण-न०(अनुव्यूहन) प्रशंसने, कल्प। जहोत्तरापलिया सट्ठाणं चेवएइ दसवेयालियइत्तस्स अत्थेपुण एगो एगस्स अणुवेदयंत-त्रि०(अनुवेदयत्) अनुभवति, सूत्र०१ श्रु०५ अ० मूले आवासगाहाओ पढइ अन्नो पुण आवस्सकस्स अत्थंकहेइ अत्थइत्तो 1 उ०॥ वलिओ वा एगो दसवेयालियस्स सुत्ते वाएइ एगो अत्थं कहेइ अत्थइत्तो बलिओ एगो उत्तरज्झयणा वाएइ एगो अत्थं कहेइ अत्थइत्तो बलिओएवं अनुवेहमाण-त्रि०(अनुप्रेक्षमाण) अनुप्रेक्षां कुर्वति, "घुणे उरालं जाव विवागसुयं सव्वत्थ अत्थो बलिओ एगो पन्नत्तिं वाएइ एगो अणुवेहमाणे, विचाण सोयं अणवेक्खमाणे" सूत्र०१० अ० दसवेयालियाइणं जाव कप्पव्ववहाराणं अत्थं कहेइ, अत्थइत्तो बलिओ | अणुवी-देशी- तथत्यथे, देना०१ वग। एवं जाव विवागसुयं एगो कप्पव्यवहारे कहेइ एगो दिडिवाइसुत्ते वाएइ | अणुव्वय(अ)-न०(अणुव्रत) अणूनि लघूनिव्रतानि अणुव्रतानि / लघुत्वं सुत्तइत्तो बलिओ सव्वत्थ पुव्वगयइत्तो बलिओ जत्थ वा मंडली ठिज्जइ चमहाव्रतापेक्षयाऽल्पविषयत्वादिनेति प्रतीतमेवेति। उक्तं च - "सव्वगयं हेडिल्लाणं तत्थ पावइ सचित्ताइ ते पुण एगाए वसहीए ठिया पुप्फावकिन्ना सम्मत्तं, सुए चरितेन पजवा सव्वे। देसविरई पडुच, दोण्ह विपडिसेवणं वा (गाहा) (सुत्तत्थ) अहवा एगम्मि गामे एगो खारिओ सुत्तत्थविसारओ कुजा" / / 1 / / इति / अथवा सर्वविरताऽपेक्षयाऽणोर्लघोर्गुणिनो पुवडिओ तस्स अन्ने पासे पढंति, तं च खेत्तं थोवं अपञ्जत्ते भत्तपाणे दो व्रतान्यणुव्रतानि / स्था० 5 ठा० 1 उ० विजणा पढंतएओवेऊणं संजए विसज्जेति अण्णं खेत्तं महितेसिं अन्नगाम | *अनुव्रत-न०। अनु महाव्रतस्य पश्चादप्रतिपत्तौ यानि व्रतानि कथ्यन्ते गयाणं परोप्परस्स पढ़ताणं तहेव संकमणट्ठाणं सचित्ताइ दव्दे जाव तान्यनुव्रतानि इति। उक्तं च-"जइधम्मस्स समत्थे, जुजइ तद्देसणं पि आवलिया सट्ठाणगयंति (गाहा) (एसो उ) कालकप्पो निव्वाघाएण साहूणं / तदहिगदोसनिवत्ती, फलंति काया-ऽणुकंपटुं" // 1 // इति / वासासु चाउम्मासे उउम्मि अह्रमासे कारणे पुण थेराणं जाहे अणुवासो स्था०५ ठा०१ उ०। श्रा०ा आतु०॥ध०। भवइ जावतं कारणं समत्तं असिवाइ ताव अणुवासंता विजयंता सुद्धा, श्रावकयोग्येषु देशविरतिरूपेषु स्थूलप्राणाऽतिपातविरमाणा ऽऽदिषु, एस अणुवासकप्पो। पंचू०। तानि चअणुवासग-पुं०(अनुपासक) न उपासकः श्रावकोऽनुपासकः। पंचाऽणुव्वया पण्णत्ता? तं जहा-थूलाओ पाणाइवायाओ रमणं, मिथ्यादृष्टी, स च ज्ञातकोऽज्ञातकश्च, नायकोऽनायकश्चेति द्विधा / थूलाओ मुसावायाओ वेरमणं,थूलाओ अदिन्नाऽऽदाणाओवेरमणं, "अणुवासगो वि नायगमनायगो य" एतस्य द्विविधस्याऽपि प्रव्राजने | सदारसंतोसे, इच्छापरिमाणे।