________________ अणुवास 415 - अभिधानराजेन्द्रः - भाग 1 अणुवास खेत्ते कालमुवस्स-पिंडग्गहणे य णाणत्तं। एएसिं पंचण्ह वि, अण्णोण्णस्स चउपदेहिं तु। खेत्तादीहि विसेसो, जह तह वोच्छं समासेणं / / णत्थि उ खेत्तं जिणकप्पियाण उउबद्धमासकालो तु। वासासु चउमासो, वसही अममत्त अपरिकम्मा। पिंडो तु अलेवकडो, गहणं तु एसणा उवरिमादि। तत्थ वि काउमभिग्गह, पंचण्हं अण्णतरियाए॥ थेराण अत्थि खेत्तं, तु उग्गहो जाव जोयणसकोसं। णगरं पुण वसहीए, विकालउउबद्धमासो तु // उस्सग्गेणं भणिओ, अववाएणं तु होज्ज अहिओ वि। एमेव यवासासु वि, चउमासो होज अहिओ वि॥ अममत्त अपरिकम्मो, उवस्सओ एत्थ भंगचउरोतु। उस्सग्गेणं पढमो, तिहि उसेसाऽववादेणं॥ भत्तं लेवकरं वा, अलेवकडं वा वि ते तु गेण्हति / सत्तर्हि वि एसणाहिं,सावेक्खो गच्छवासो त्ति॥ अहलंदियाण गच्छे, अप्पडिबद्धाण जह जिणाणं तु / णवरं कालविसेसो, उउवासे पणगचउमासो।। गच्छे पडिबद्धाणं, अहलंदिणं तु अह पुण विसेसो। उगहो जो तेसिं तू, सो आसरियाण आभवति।। एगवसही, पणगं, छचिउ ववगाम कुवंति। दिवसे दिवसे अण्णं, अडंति विहीय णियमेणं / / परिहारविसुद्धीणं,जहेव जिणकप्पियाण णवरं तु। आयंबिलं तु भत्तं, गेण्हंति य वासकप्पं च // अजाण परिग्गहियाण, उग्गहो लोतु सो तु आयरिए। काले दो दो मासा, उउबद्धे तासि कप्पो तु॥ सेसं जह थेराणं, पिंडो य उवस्सओ य तह तासिं। सो सव्वो विय दुविहो, जिणकप्पो थेरकप्पो य॥ जिणकप्पि अहालंदी,परिहार विसुद्धियाण जिणकप्पो। थेराणं अजाण य, बोधव्वो थेरकप्पो तू॥ दुविहो य मासकप्पो, जिणकप्पो चेव थेरकप्पो य। णिरणुग्गहो जिणाणं, थेराण अणुग्गहपवत्तो। उउवासकालऽतीते, जिणकप्पीणं तु गुरुगाय। हॉति दिणम्मि दिणम्मि वि, थेराणं तेचिय लहू तु। तीसं पदाऽवराहे, पुट्ठो अणुवासियं अणुवसंतो। जे तत्थ पदे दोसा, ते तत्थ तगो समावण्णो / पण्णरसुग्गमदोसा, दस एसणा एऍ पुण वीसं। संयोजणादि पंचय, एते तीसं तु अवराहा।। एतेहिं दोसेहिं, जदि असंपत्ति लग्गती तह वि। दिवसे दिवसे सो खलु, कालातीते वसंतोतु / / वासावासपमाणं, आयारे उप्पमाणितं कप्पं / एयं अणुमोयंतो, जाणसु अणुवासकप्पं तु // आयारपकप्पम्मी, जह भणियं तीत संवसंतो वि। होति अणुवासकप्पो,तह संवसमाणदोसातु / / दुविहे विहारकालें, वासावासे तहेव उउबद्धे। मासातीते अणुवहि, वासातीते भवे उवही। उडुबद्धिएसु अट्ठसु, तीतेसुं वास तत्थ ण तु कप्पो। घेत्तूणं उवही खलु, वासातीतेसु कप्पति तू॥ वास उउ अहालंदे, इत्तिरिसाहणे पुहत्ते य। उग्गहसंकमणं वा, अण्णोण्णसकासहिजंतो।। वासासु चउम्मासो, उउबद्धे मासलंद पंचहिणा। इत्तिरिउ रुक्खमूले, वीसमणट्ठा वि ताणं तु॥ साहारणा तु एते, समट्ठिताणं बहूण गच्छाणं / एक्केण परिग्गहिता, सव्वे पोहत्तिया होंति॥ संकमणमन्नसण्णस्स सकासे जदितु ते अहीयंते। सुत्तत्थ तदुभयाई, संघे अहवा विपडिपुच्छे।। ते पुण मंडलियाए, आवलियाए व तं तु गेण्हेजा। मंडलियमहिजंते, सचित्तादी तु जो लाभो // सो तु परंपरएणं, संकमती ताव जाव संठाणं / जहियं पुण आवलिया, तहियं पुण अंतए ठाति / / तं पुण ठितएक्काए, वसहीए अहव पुप्फकिण्णाओ। अहवा वितु संकमणो, दव्वस्सिणमो विही अण्णो।। सुत्तत्थ तदुभयविसा-रयाण थोवे असंतती भोए। संकमणदव्वमंडलि-आवलियाकप्पअणुवासे॥ पुव्वहिताण खेत्ते, जदि आगच्छेञ्ज अण्णआयरिओ। बहुसु य बहु आगमिओ, तस्स सगासम्मि जदि खेत्तो।। किंचि अहिज्जेज्जाही, थोवं खेत्तं च तं जदि हवेज्जा। ता ते असंथरंता, दोण्णि वि साहू विभजेंति॥ अण्णोण्णस्स सगासे, तेसिं पिय तत्थ धिज्जमाणेणं / आभवणा तह चेवय, जह भणियमणंतरे सुत्ते।। एवं णिव्वाघाते,मासचउमासतो उथेराणं। कप्पो कारणतो पुण, अणुवासो कारणं जाव 10 एसऽणुवासणकप्पो................. पं० मा०। इयाणिं अणुवासणकप्पो-(गाहा)(जिणथेर) सो पुण अणु-वासकप्पो जिणथेरअहालंदिय परिहारविसुद्धी य अज्जाणंति एगेगाओ एगस्स बहु ठाणेहिं खेत्तकालउवस्सयपिंडग्गहणे य नाणत्तं जिणस्स ताव खेत्त नत्थि काले उउबद्धे मासोवासारत्तेचाउम्मासो उवस्सओ अममत्तो अपडिकम्मो भिक्खा अलेवाडा खेत्तोग्गहो थेराणं अस्थि सक्कोसं जोयणं नगरे वसहि उग्गहो तेसिं कालओ मासंवामासाइयं वा उउम्मिकारणमकारणेवासासु चाउमासंवा निक्कारणे कारणे पुण ऊणाहियं उवस्स उउस्सग्गेण अममत्तो अपरिकम्मोय अववाएण ससमत्तो सपरिकम्मोय पिंडोलेवाडो अलेवाडो य अहालंदियाण गच्छे अपडिबद्धाणं जहा जिणाणं नवरिकाले छाभागे गामो कीरइ एगेगो भागे पंचदिवसं भिक्खं हिंडंति, तत्थेव वसंति