________________ अणुवह 414 - अभिधानराजेन्द्रः - भाग 1 अणुवास *अनुपध-त्रि०ा भावत उपधाऽयुक्ते, पं० सं०२ द्वा०। अणुवहय-त्रि०(अनुपहत) न०त०। अग्न्यादिभिरविध्वस्ते, पिं०। अणुवहयविहि-पुं०(अनुपहतविधि) अनुत्पन्नमुत्पाद्य दाने, गुरुभिर्दत्तस्य अन्यस्य गुरूननुज्ञाप्य दाने वा / अनुपहतविधिर्यदनुत्पन्नमुत्पाद्य ददाति / अन्ये तु व्याचक्षते- यत्पुनस्तस्य गुरुभिर्दत्तं तत् सोऽन्यस्य गुरूनननुज्ञाप्य ददाति।''अणुवहियं जं तस्स उ, दिन्नं तं देह सो उ अन्नस्स" यत् तस्य दत्तं सोऽन्यस्मै गुरूननुज्ञाप्य ददाति। क्षमाश्रमणैस्तुभ्यमिदं दत्तमित्येषो-ऽनुपहतविधिः / व्य०१ उ०। अणुवहास-त्रि०(अनुपहास) अविद्यमानोपहासे, पञ्चा०६ विव० / अणुवहुआ-देशीo-नववध्वाम, दे०ना०१ वर्ग। अणुवाइ(ण)-त्रि०(अनुपातिन्) अनुपतत्यनुसरतीत्येवंशीलः। स्था०९ ठा०ा योग्ये, अणुवाइ सव्वसुत्तस्स। पं०व०२ द्वा०ा अनु-वदितुं शीलमस्येत्यनुवादी। अनुवादशीले, सूत्र०१ श्रु०१२अ०। अणुवाएज-त्रि०(अनुपादेय) हेये अग्रहीतव्ये, आ०म०द्वि०। अणुवाणहय-त्रि०(अनुपानत्क) न विद्यते उपानही यस्य सोऽयमनुपानत्कः / उपानहोरधारके, षो०१ विव०। अणुवाय-पुं०(अनुताप) संयोगे, भ०१२श०४ उ०। *अनुपात-पुं० / अनुसरणे, प्रज्ञा०१७ पद / अनुपतनमनुपातः। शब्दोच्चारणरूपाऽनुदर्शनादौ, उपा०१ अ०॥ *अनुवात-पुं० आघ्रायकविवक्षितपुरुषाणामनुकूले वाते, जं० 1 वक्ष०ा राका अनुकूलो वातो यत्र देशे सोऽनुवातः / यस्माद् देशाद् वायुरागच्छति तत्र, भ०१६ श०६ उ०। *अनुवाद-पुं० विधिप्राप्तस्य वाक्याऽन्तरेण कथने, वाचा "द्वादश मासाः संवत्सरोऽग्निरुष्णोऽग्निर्हिमस्य भेषजम्' इत्यादीनि तु वेदवाक्यान्यनुवादप्रधानानि, लोकप्रसिद्धस्यैवाऽर्थस्यैतेष्वनु-वादात्। विशे०। अणुवायवाय-पुं०(अनुपायवाद) षष्ठे मिथ्यात्ववादे, नयो०। अणुवालय-पुं०(अनुपालक) आजीविकोपासकभेदे, भ०२४ श०२० उ०। अणुवास-पुं०(अनुवास) वर्षावासे ऋतुबद्धे वा उषित्वा पुनस्तत्रैव पश्चाद् वसने, अशिवादिकारणेषु वृद्धादिवासे वा वसने च। तत्र कल्पः...............अहुणा अणुवासणापकप्पं तु। वोच्छामि गुरूवदेसा, अणुग्गहट्ठा सुविहियाणं / / अणुवासम्मि तु कप्पो, पन्नवग पडच बहुविहा अत्था। अणुवासणए पगतं, सुद्धा य तहा असुद्धाय। अणुवासत्थो बहुहा,उउवासे वण अहव असिवादि। बुड्ढादी वासोवा, अहवा अणुवसणमणुवासो। वसितं पुणो वि वसती,अणुवासिगवसहिसमइगीसण्हा। तीयहिगारो एत्थं, सा होज्जा सुद्धऽसुद्धो वा।। पट्टीवंसादीहिं, वंसगकरणादिएहिं तह चेव। होति असुद्धा वसही, मूलगुण उत्तरगुणे य तहा॥ कालद्धयातिरित्तं, अविसुद्धासु च तासु वसमाणो। पावति पायच्छित्तं, मोत्तूणं कारणमिमेहिं / / असिवे ओमोयरिए, रायढे भए व आगाढे। गेलण्ह उत्तमढे,चरित्तसज्झातिए असती॥ वाहिं सव्वत्थ सिवं, तेण सया कालदुयगम्मि। पुणो वि य णहु णिगुच्छे, अणुपच्छा भाव अणुवासी। आलंबणे विसुद्धे, सुद्धदुतं परिहरे पयत्तेणं / आसज्ज तु परिभोगं, भयणा पडिसेवसंकमणे / / असिवादीहिँ वसंतो, सुद्धाए वसहीऍ वसे साहु / सुद्धासतीऐं जतती, विसोहिकोडीऍ पुव्वं ति। भयणत्ती जं भणितं, पुव्वत्ताए तु जेतु जे दोसा। ते ते पुच्वं सेवे, कम्मण्णे वी इमा भयणा // अप्पावहं तु लेउ, जत्थ गुणा तू भवेज बहुतरगा। गच्छं गच्छंताण व, तं चेव तहिं करेजा तु // असिवादिनिट्ठिए पुण, अव्वक्खेवेण संकमे तत्तो। सत्थं तु पडिच्छंतो, जइ अत्थे तत्थ सुद्धो तु॥ एतं णयरविहूर्ण, अणुवासियं जेतु अणिवसे कप्पं / कालद्धयावराहे, संवड्डितमोऽवराहाणं॥ संवडितावराहे, तवोवछेदो तहेव मूलं वा। आयारपकप्पे जं-पमाणणेमाण चरमम्मि // अणुवासियाएँ कप्पो, एमे सो वण्णितो समासेणं / पं० भा०। इयाणिं अणुवासकप्पो-तत्थ(गाहा) (अणुवासम्मिउ) अणुवासोनाम वासावासओ उवद्ध वा वसित्ता तत्थेव अणुवसइ, उवद्धे मासलहु, वासे चउलहु। तत्थ पुण बहुविहा सुत्तत्था। जहा पत्थेव कप्पे ठिए मासकप्पसुत्ते एत्थ पुण अहिगारो अणु-वासिज्जतीति / अणुवासिया का पुण सा ? वसही सुद्धा य, असुद्धा य / असुद्धा पट्ठीवं सोवसग्गक डणो वंठणादि(गाहा)(असिवे) असिवाइसु कारणेसु असुद्धाए वि वसति रायदुढे कोप्परपल्ली वा सोयाणि वा तत्थ तत्थि जाणि बाहिरएहिं खेत्तेहिं संजयाणि दोसकरणाणि भए व बोधिगादिसु गेलण्णउत्तिमढे चरित्त इस्थि दोस एसणा दोसा असज्झाए वा असइ वा गुणाणं जे तम्मि वसहीए (गाहा)(आलंबणे) एवं आलंबणविसुद्धा सत्तदुए परिहरेज्जा जुत्तेण परिभोगपुण मासज्ज गुणपरियट्टित्ति भणिय होइ भणिया पडिसेहसंकमणे गुणवुड्डिनिमित्तं अच्छेजान सकेज्जा अण्णं वसहि खेत्तं वा एएसुपुण कारणेसु विणासो अणुवासियं परिवसइ तस्स संघट्टियावराहे, एस अणुवासणाकप्पो। पं० चू०। ...........अहुणा वोच्छंऽणुवासणाकप्पं। अणुवासमासकप्पो, वासावासो इमेसुं तु॥ जिणथेर अहालंदे, परिहारितअज्जमासकप्पो तु।