SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ अणुवलद्धि 413 - अभिधानराजेन्द्रः - भाग 1 अणुवह ग्रहणप्रवणेन प्रत्यक्षेणैवाऽयं वेद्यते / क्वचित् तु तदघट भूतल-मिति निरंशभावै क रूपत्वाद्वस्तु नस्तत्स्वरूपग्राहिणाऽध्यक्षेण स्मरणेन, तदेवेदमघट भूतलमिति प्रत्यभिज्ञानेन, योऽग्निमान्न भवति, तस्य सर्वात्मना ग्रहणादगृहीतस्य चापरस्यासदंशस्यतत्राभावात् कथं नाऽसौ धूमवानिति तर्केण, नाऽत्र धूमोऽनग्नेरित्यनुमानेन, गृहे गर्गो तद्व्यवस्थापनाय प्रवर्तमानमभावाख्यं प्रमाण प्रामाण्यं श्रुतमस्तु इति नाऽस्ति इत्यागमेनाभावस्य प्रतीतेः, क्वाऽभावप्रमाणं प्रवर्तताम् ? / वक्तव्यम्, यतः सदसदात्मके वस्तुनि प्रत्यक्षादिना तत्र रत्ना०२ परि०। अर्थस्याऽसन्निकृष्टस्य सिद्ध्यर्थं प्रमाणाऽन्तराप्रमा- सदंशग्रहणेऽप्यगृहीतस्यासदंशस्य व्यवस्थापनाय प्रमाणाभावस्य भावमभावाऽऽख्यं वर्णयन्ति / तथाऽपरे- अभावोऽपि प्रमाणाऽभावो प्रवर्तमानस्य न प्रामाण्यव्याहतिः। तदुक्तम् - नास्तीति, अर्थस्यासन्निकृष्टस्येति वचनात्। अन्ये- पुनरभावाख्यं प्रमाणं स्वरूपपररूपाभ्यां, नित्यं सदसदात्मके। विधा वर्णयन्ति / प्रमाणपञ्चकाऽभावलक्षणोऽनन्तरोक्तो भावः / वस्तुनि ज्ञायते किञ्चित, रूपं कैश्चित कदाचन।।१।। प्रतिषिध्यमानाद्वा, तदन्यज्ञानमात्मा वा, विषयरूपेण तन्निवृत्त स्वभाव यस्य यत्र यदोद्भूतिर्जिघ्रिक्षा चोपजायते। इत्यनेन च भावप्रमाणेन, प्रदेशादौ घटादीनामभावो गम्यते। तदुक्तम् वेद्यतेऽनुभवस्तस्य, तेन च व्यपदिश्यते॥२॥ प्रमाणपञ्चकं यत्र, वस्तुरूपेण जायते। तस्योपकारकत्वेन, वर्ततेऽशस्तदेतरः। वस्तुसत्ताऽववोधार्थं, तत्राऽभावप्रमाणता ||1|| उभयोरपि संचिन्त्यो-रुभयानुगमोऽस्ति तु॥३॥ प्रत्यक्षादेरनुत्पत्तिः, प्रमाणाभाव उच्यते। प्रत्यक्षाद्यवतारस्तु, भावांशो गृह्यते यदा। सात्मनोऽपरिणामो वा, विज्ञानं वाऽन्यवस्तुनि // 2 // व्यापारस्तदनुत्पत्तेरभावांशे जिक्षितः / / 4 / / न च भावांशादभिन्नत्वादभावांशस्य तद्ग्रहणे तस्यापि ग्रह इति, न च प्रत्यक्षेणैवाभावोऽवसीयते, तस्याभावविषयत्वविरोधात् / सदसदंशयोर्धय॑भेदेऽपि भेदाऽभ्युपगमात्। उक्तं चभावांशेनैवेन्द्रियाणां संयोगात् / तदुक्तम्- "न तावदिन्द्रियेणैषा, ननु भावादभिन्नत्वात्, संप्रयोगोऽस्ति तेन च। नास्तीत्युत्पद्यते मतिः। भावांशेनैव संवेद्या, योग्यत्वादिन्द्रियस्य न ह्यन्यत्वमभेदोऽस्ति, रूपादिवदिहापि न॥१॥ हि" ||1|| नाऽप्यनुमानेनासौ साध्यते, हेत्वभावात् / न च धर्मयोर्भेद इष्टोऽपि, धर्मं भेदेऽपि नः स्थिते। प्रदेश एव हेतुः, तस्य साध्यधर्मित्वेनाभ्युपगमात् / न चैवमपि उद्भवाभिभवात्सत्त्वात्, ग्रहणं चावतिष्ठते॥२।। इत्यादि। हेतुः प्रतिज्ञा, अर्थकदेशताप्राप्ते: / न च प्रदेशविशेषो धर्मः, तदेवमगृहीतप्रमेयाऽभावग्राहकत्वात् प्रमाणभावस्य प्रमाण-त्वम्, तत्सामान्यहेतुः, तस्यघटाऽभावव्यभिचारात्। न हि सर्वत्र प्रदेशघटाभावः प्रत्यक्षादिष्वनन्तर्भावात् / प्रमाणान्तरत्वं च व्यवस्थितम् / सम्म०। शक्यः साधयितुम् सघटस्यापि प्रदेशस्य संभवात्। अथ घटाऽनुपलब्ध्या (सम्मतितग्रन्थेऽस्मिन् विषये विशेषोऽन्वेष्टव्यः) प्रदेशे धर्मिणि घटाऽभावः साध्यते / असदेतत् / साध्यसाधनयोः कस्यचित् संबन्धस्याभावात् / तस्मादभावोऽपि प्रमाणान्तरमेव / न अणुवलब्भमाण-त्रि०(अनुपलभ्यमान)अदृश्यमाने, "अणुवलभचाऽभावस्य तद्विषयस्या-ऽभावादभावप्रमाणान्तरवैयर्थ्यम् / माणो वि सुहदुक्खमाइएहिं" / दश०१ अ०॥ प्रागभावादिभेदेन चतुर्विधस्य वस्तुरूपस्याऽभावस्य भावात् / अन्यथा | अणुववायकारग-त्रि०(अनुपपातकारक) उप समीपे, पतनं कारणादिविभागतो व्यवहारस्य लोकप्रतीतस्याऽभावप्रसङ्गात् / न च स्थानमुपपातो दृग्विषयदेशावस्थानम्, तत्कारकस्तदनुष्ठाता तद्भिन्नो स्या व्यव-हारोऽयं, कारणादिविभागतः / प्रागभावादिभेदेन, नाऽभावो गुर्वादशादिभीत्या तदव्यवहितदेशस्थायिभिन्नः गुरूणां दृग्विषये यदि भिद्यते॥११ अभावस्य च प्रागभावादिभेदाऽन्यथानुपपत्ते-रपित्त्या स्थित्यकारकः, तस्मिन्, उत्त०१अ० आदेशभयाद्दूर तिष्ठति। उत्त०१ वस्तुरूपताऽवसीयते। तदुक्तम्-नचाऽवस्तुनएतेस्युः, सदा तेनाऽस्य अ०। वस्तुता / कार्यादीनामभावः स्यादित्येवं कारणं विना ||1|| इति / | अणु वसंत-त्रि०(अनुपशान्त) उपशान्तो जितकषायः, न अनुमानप्रमाणाऽवसेया वाऽभावस्य वस्तुरूपा / यदाह- उपशान्तोऽनुपशान्तः। सकषाये, उत्त०१६ अ०।उपशमप्रधाने, सूत्र०२ "यद्वाऽनुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम्। तस्माद् गवादिव वस्तु, श्रु०२ अ०। निर्विकारे, स्था०। प्रमेयत्वाच्च गृह्यताम्" ||1|| अभावस्य चतुर्की व्यवस्था- प्रागभावः, अणुवसमंत-त्रि०(अनुपशमयत्) अनुपशमं कुर्वति, व्य०१ उ०। प्रध्वंसाऽभावः, इतरेतराऽभावः, अत्यन्ताऽभावश्चेति। तत्रक्षीरे दद्ध्यादि यन्नास्ति, प्रागभावः स उच्यते। अणुवसु-पुं०(अनुवसु) वसु द्रव्यं, तद्भूतः कषायकालिका-- ऽऽदिमलापगमाद् वीतराग इत्यर्थः / तविपर्ययेणाऽनुवसुः / नास्तिता पयसो दध्नि, प्रध्वंसाभावलक्षणम्॥१॥ गवि योऽश्वाद्यभावस्तु, सोऽन्योऽन्याभाव उच्यते। सरागे, वसुः साधुः, अनुवसुः श्रावकस्तमिन्, "वीतरागोवसुर्जेयो, जिनो शिरसोऽवयवा निम्नाः, वृद्धिकाठिन्यवर्जिताः / / 2 / / वासंयतोऽथवा। सरागोऽह्यनुवसुः प्रोक्तः, स्थविरः श्रावकोऽथवा // 1 // शरो शृङ्गादिरूपेण, सोऽत्यन्ताऽभाव उच्यते। वसुवा अणुवसुवा जाणित्तु धम्मंजहातहा। आचा०१ श्रु०६ अ०२ उ०। यदि चैतद् व्यवस्थापकमभावाख्यं प्रमाणं न भवेत्, तदा अणुवस्सियववहारकारि(ण)-त्रि०(अनुपश्रितव्यवहारकारिन्) निश्रा प्रतिनियतवस्तुव्यवस्था दूरोत्सारितैव स्यात्। तदुक्तम् रागः, निश्रा संजाता अस्येति निश्रितः, न निश्रितोऽनिश्रितः, स चाऽसौ क्षीरे दधि भवेदेवं, दधिन क्षीरं घटे पटः। व्यवहारश्च अनिश्रितव्यवहारः, तत्करणशीला अनिश्रितव्यवहारकारिणः। शशे शृङ्ग पृथिव्यादौ, चैत्यन्यं मूर्तिरात्मनि।।१।। रागेण व्यवहार-कारिणि, व्य०१ उ०॥ अप्सु गन्धो रसश्चाग्नौ, वायौ रूपेण तो सह। अणुवह-अव्य०(अनुपथ) पथः समीपे, ! अनुपथमेवाऽस्मदवसथो भवता व्योम्नि तु स्पर्शता ते च, न चेदस्य प्रमाणता / / 2 / / वर्तेत। आचा०१ श्रु०८ अ०१ उ०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy