________________ अणुरुव 410 - अभिधानराजेन्द्रः - भाग 1 अणुवत्तणा अणुरूव-त्रि०(अनुरूप) अविषमे, स्था०६ ठा० / अनुकूले, अणु वउत्त-त्रि०(अनुपयुक्त) हेयोपादेयपरीक्षाविकले, अष्ट० आ०म०प्र०ा घटमानेऽर्थे, विशे०। सदृशे, उत्त०१ अ०। उचिते, ज्ञा० 14 अष्टका उपयोगशून्ये, नि०। 16 अ०। अनुरिति सादृश्यरूपमिति अव्ययीभावः / स्वस्वभावसदृशे, अणुवएस-पुं०(अनुपदेश) स्वभावे, निसर्गः स्वभावोऽनुपदेश सम्म०। इत्यनर्थाऽन्तरम् / स्था० 2 ठा० 1 उ०। नञः कुत्सार्थत्वात् अणुलाव-पुं०(अनुलाप) पौनःपुन्यभाषणे।''अनुलापो मुहुर्भाषा'' इति | कुत्सितोपदेशे, आगमबाधितार्थानुशासने, पञ्चा० 12 विव०। वचनात्। स्था०७ ठा। ज्ञा०॥ अणुवओग-पुं०(अनुपयोग) अनर्थे , अनर्थोऽप्रयोजनमनुपअणुलिंपण-न०(अनुलेपन) सकृल्लिप्ताया भूमेः पुनर्लेपने, प्रश्न०३ योगो निष्कारणतेतिपर्यायाः।आव०६अशक्तेरनुपयोजने अव्यापारणे, संव० द्वारा पञ्चा० 14 विव०ा उपयोजनमुपयोगो जीवस्य बोधरूपो व्यापारः। स अणुलित्त-त्रि०(अनुलिप्त) चन्दनादिना कृताऽनुलेपे, औ०। चेह विवक्षिताऽर्थे चित्तस्य विनिवेशस्वरूपो गृह्यते, न विद्यते स यत्र अणुलित्तगत्त-त्रि०(अनुलिप्तगात्र) अन्विति अतिशयेन लिप्त सोऽनुपयोगः पदार्थः / उपयोगाविषये, ''अणुवओगो दवं' विलेपनरूपकृतं गात्रं शरीरं यस्य स तथा। कृतानुरूपशरीरे, तं०।। भावशून्यतायां च। अनु०। अणुलिहंत-त्रि०(अनुलिखत्) अभिलङ्घ यति, "गगणतल- अणुवकय-त्रि०(अनुपकृत) उपकृतमुपकारो, न विद्यते उपकृतं येषां मणुलिहंतसिहरे" / सू०प्र० 18 पाहु० / रा०ा तं०। स० जी०। | ते। अकृतोपकारिषु, षो०६ विव०। परैरवर्तितेषु, आव० 4 अ० / चं०प्र०। अणुवकयपरहिय-त्रि०(अनुपकृतपरहित) उपकृतमुपकारः, अणुलेवण-न०(अनुलेपन) श्रीखण्डादिविलेपने, स्था० 5 ठा०। ज्ञा०। न विद्यते उपकृतं येषां ते इमेऽनुपकृताः, अकृतोपकारा इत्यर्थः / प्रव०। सकृल्लिप्तस्य पुनः पुनरुपलेपने, प्रज्ञा०२ पद। ते च ते पराश्च, तेभ्यो हितं तस्मिन् रतोऽभिरतः प्रवृत्तोऽनुपकृतअणुलेवणतल-न०(अनुलेपनतल) अनुलेपनप्रधाने तले, परहितरतः। निष्कारणवत्सले, षो०६ विव०। सूत्र० 2 श्रु०२ अ01 पुनरुपलिप्तभूमिकायाम्, 'मेयवसापूय- अणुवकंत-त्रि०(अनुपक्रान्त) अनिराकृते, औ०। रुधिरमंसचिक्खिल्ललित्ताणुलेवणतला" / प्रज्ञा०२ पद। अणुवक्ख-त्रि०(अनुपाख्य) गताऽऽख्यातिके, बृ० 1 उ०। अणुलोम-त्रि०(अनुलोम) अविपरीते, पं०चूला अनुकूले, औ०। सूत्रका अणुवक्खड-त्रि०(अनुपस्कृत) अकृतोपस्कारे, उवक्खड़ा य आचा०। ज्ञा०। अनुकूलतया वेद्यमाने, जं०२ वक्ष०ा मनोहारिणि, दश० खीरदहिमादि,अणुवक्खडा सव्वेसुपरिविट्टेसुनि०चू०१ उ०। 1 अ० / अनुलोमनाऽर्थद्रव्याऽनुयोगोऽनुलोमः / अनुलोमे, अणुवगरण-न०(अनुपकरण) उपधेरभावे, व्य०७ उ०। अनुकूलकरणाय परस्य यो विधीयते- यथा क्षेमं भवतामित्यादिरूपे द्रव्याऽनुयोगभेदे, स्था० 6 ठा०। अणुवचय-पुं०(अनुपचय) अनुपचीयमानतायाम्, अनुपादाने च। उत्त० १अ०॥ अणु लोमइत्ता-अव्य०(अनुलोम्य) विवादाऽध्यक्षान् सामनीत्याऽनुलोमान् कृत्वा प्रतिपन्थिनमेव वा पूर्वं तत्पक्षाऽभ्युपगमेन अणुवचंत-त्रि०(अनुव्रजत्) अनु-व्रज-शतृ। अनुगच्छति, प्रा०। अनुलोमे कृत्येत्यर्थे, "अणुलोमइत्ता पढे" स्था०६ ठा०। अणुवजीवि(ण)-त्रि०(अनुपजीविन्) अनाजीविके, पञ्चा० अणुलोमवाउवेग-त्रि०(अनुलोमवायुवेग) अनुलोमोऽनुकूलो वायुवेगः 15 विव० शरीरान्तर्वर्ती वातजवो येषां तेऽनुलोमवायुवेगाः 11 अणुवज-धा०(गम्) गतौ, भ्वा०प० अनिट् / "गमेरई-अइवायुगुल्मरहितोदरमध्यप्रदेशेषु, तं०। जी०। युगलमनुष्यादिषु / / च्छाऽणुवजाऽवजसोक्कुसाऽक्कुस०१८४११६२॥ इत्यादि- सूत्रेण आह च टीकाकारः - उदरमध्यप्रदेशे वायुगुल्मो येषां ते तथा, तदभावाच्च गम्-धातोरणुवज्जाऽऽदेशः / अणुवजइ-गच्छति। प्रा०। तेषामनुलोमो भवति, वायुवेगो मिथुनानाम् इति / जी० अणुवजि-(देशी)प्रतिजागरिते, दे०ना०१ वर्ग01 1 प्रति० अणुवत्त-त्रि०(अनुवृत्त) द्वितीयवारं प्रवृत्ते जीतव्यवहारादौ, "अणुवत्तो अणुलोमविलोम-पुं०(अनुलोमविलोम) गतप्रत्यागतो, पञ्चा० जो पुणो बितीयवारं"० व्य०२ उ०॥ 16 विव०॥ अणुवत्तय-त्रि०(अनुवर्तक) सर्वमनोऽनुवृत्तिकर्तरि, ध०३ | अधि०| अणुल्लग-पुं०(अनुल्ल्बक) कन्दविशेषे, द्वीन्द्रियजीवभेदे च / उत्त०३ भावाऽनुकूल्येन सम्यकपरिपालके, पं०व०१ द्वा० शिष्याणां छन्दोऽनुवर्तिनि, बृ०४ उ० / चित्रस्वभावानां प्राणिनां गुणान्तराधानअणुल्लण-त्रि०(अनुल्ल्बण) अगर्विते, बृ०३ उ०। धियाऽनुवृत्तिशीले, शिष्याणामनुवर्तनया प्रव्राजना-योग्ये गुरौ, ध०३ अणुल्लाव-पुं०(अनुल्लाप) कुत्सिते काक्वा वर्णने, स्था० 3 ठा०। अधि० "आगारइंगितेहिं , णातुं हिययत्थितं उवविहेति / गुरुवयणं अणुल्लोय-पुं०(अनुल्लक) द्वीन्द्रियजीवविशेषे, उत्त० 36 अ०। अनुलोमे, एसो अणुवत्तओ नाम'' ||1|| पं०३०२ द्वा०। अणुवइट्ठ-त्रि०(अनुपदिष्ट) आचार्थपरम्पराऽनागते, "उस्सुत्त-मणुवइटुं अनुलोममविपरीतमित्यर्थः / पं०चू०(अनु-वर्तकस्य व्याख्या द्वि०भा० नाम जं नो आयरियपरंपरागयं मुक्तव्याकरणवत्' / नि०चू०११ उ० 305 पृष्ठे आयरिय' शब्दे वक्ष्यते) व्य | अणुवत्तणा-स्त्री०(अनुवर्तना) शिष्यानुपालनायाम्, पं०व०१द्वा० / अग