________________ अणुमाण ४०९-अभिधानराजेन्द्रः - भाग 1 अणुरूंधिज्जत वर्णनं वन्ध्यमेव / अन्तर्व्याप्तेः साध्यसंसिद्धयशक्ती, बाह्यव्याप्तेवर्णनं / अणुयत्तणा-स्त्री०(अनुवर्तना) आनुकूल्याऽनुपघाते, जी०१ प्रति वन्ध्यमेव // 1 // मत्पुत्रोऽयं बहिर्वक्ति, एवंरूपस्वराऽन्यथाऽनुपपत्तेः, इत्यत्र ग्लानोपचारे, बृ०१ उ०। (ग्लानस्याऽनुवर्तना 'गिलाण' शब्दे द्रष्टव्या) बहियाप्त्यभावेऽपि गमकत्वस्य ‘स श्यामः, तत्पुत्रत्वात्, अणुयत्तणाइजुत्त-त्रि०(अनुवर्तनादियुक्त) आनुकूल्याऽनुपघातसहिते, इतरतत्पुत्रवत्, इत्यत्र तु तद्भावे-ऽप्यगमकत्वस्योपलब्धेरिति // 37 / / "अणुयत्तणाइजुत्तो, पासत्थाईसु ता खित्ते" जी०१ प्रति०। रत्ना०३ परि०ा(धर्मिणं साधयन्नेकान्तवादी साधर्म्यतो वैधयंतश्च न शक्नोतीति 'अणेगंतवाय' शब्देऽत्रैव भागे वक्ष्यते) अनुमितेः अणुयत्तमाण-त्रि०(अनुवर्तमान) अनुगच्छति, विशे०। सद्दहइ समत्थेइ साध्याऽविना-भूतहेतुजन्यत्वेनाऽप्युपचाराद् हेतुविशेष,स्था०४ ठा०३ य, कुणइ करावेइ गुरुजणाभिमयं / छंदमणुयत्तमाणो, गुरुजणाराहणं कुणई।।१।। आ०म०प्र०। उ ननु लिङ्गग्रहणं संबन्धस्मरणाभ्यामनु पश्चान्मानमनुमानम्, लिङ्गजं अणुयरिय-न०(अनुचरित) आसेविते, ज्ञा०१ श्रु०१ अ०। ज्ञानमुच्यते। कथं लिङ्गमेवानुमानमिति चेत् ?, सत्यम्, किन्तु कारणे अणुया-स्त्री०(अनुज्ञा) अनुमोदने, सूत्र०२ श्रु०१ अ०। कार्योपचारादप्यनुमानम् / यथा- प्रत्यक्षज्ञानजनको घटोऽपि प्रत्यक्ष अणुयास-पुं०(अनुकाश) विकाशप्रसरे, ज्ञा० 1 श्रु०१ अ०। इति / विशे०। दृष्टान्ते, आकाशपटानुमानादत्राऽनुमानशब्दो अणुरंगा-स्त्री० (अनुरङ्गा) गन्त्र्याम्,घंसिकायां च। 'अणुरंगाइजाणे" दृष्टान्तवचनः ।दशा०१अ० बृ०१ उ० अणुमाणइत्ता-अव्य० (अनुमान्य)अनुमानं कृत्वेत्यर्थे, व्य०१ उ०। अणुरंजिएल्लय-त्रि० (अनुरञ्जित) अनु-रञ्ज-ताप्राकृते स्वार्थिक लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याकलय्य इल्लकप्रत्ययः। संप्रदायक्रमरञ्जिते, जं० 3 वक्ष०) इत्यर्थे, ध०२ अधि० / भ० अणुमाणणिराकिय-त्रि०(अनुमाननिराकृत) अनुमानबाह्ये, यथा नित्यः अणुरत्त-त्रि० (अनुरक्त) अनुरज्ये, औ०। आतु०। अत्यन्तस्नेह-भाजि, शब्दः / वस्तुदोषविषये विशेष, स्था० 10 ठा०। उत्त०१४ अ०। ज्ञा०। अनुरागवत्याम, भ०१२ श०६ उ०। पतिरक्तायां भरि प्रति रागवत्याम, ज्ञा०१६ अ० स्त्रियाम्, "अणुरत्ता अविरत्ता, अणुमाणाभास-पुं०(अनुमानाभास) पक्षाभासादिसमुत्थे ज्ञानेऽय इटे सहफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोए पचणुब्भवमाणी थार्थाऽनुमाने, रत्ना०६ परि०। विहरति'' अनुरक्ताऽविरक्ता अनुरज्या भर्तरि प्रतिकूले सत्यपि, न अणुमाय-त्रि० (अणुमात्र) स्तोकमात्रे, दश०५ अ०२ उ०। विप्रियेऽपि विरक्ततां गतेत्यर्थः। औ० वर्णवादिनि प्रतीच्छके, अणुमिइ-स्त्री० (अनुमिति)अनु-मा-तिन्। अनुमाने व्याप्ति-विशिष्टस्य ".......अणुयत्ततो विसेसण्हं। उज्जुत्तमपरितंतो, इच्छति सत्थं लभति पक्षधर्मताज्ञानाऽधीनेऽनुभवभेदे, अनुमोदने च / प्रति साधू / जो तु अवाइज्जतो, ण रूसती जह ममं ण वा एति / / सो होति अणुमु(म्मु) क-त्रि० (अनुमुक्त) अविमुक्ते, प्रश्न० 4 आश्र० द्वा०। अणूरत्तो....." | पं०भा० अणुमोइय-त्रि०(अनुमोदित) अनु-मुद्-णिच् / कर्मणि क्तः।। अणुरत्तलोयणा-स्त्री०(अनुरक्तलोचना)। उज्जयिनीपुरीश्वरस्य कृताऽनुमोदने स्वानुमतत्वज्ञापनेन प्रोत्साहिते,"भवता यद् व्यवसितं, देवलासुतस्य राज्ञोऽग्रमहिष्याम्, आ०क० / आव०। तत् मे साध्वनुमोदितम् / प्रार्थ्यमानोऽर्थिना यत्र, ह्या नैव अणुरसिय-न०(अनुरसित) शब्दायिते, ज्ञा०६ अ०॥ विघातिताः / / 1 / / दानकालेऽथवा तूष्णी, स्थितः सोऽर्था अणुराग-पुं०(अनुराग)अनु-रञ्ज-घञ् ।प्रीतिविशेषे, श्रा०। परऽनुमोदितः" इति। उक्तेऽर्थे च, वाच०। यत् त्वया शत्रुहननादि-कार्य स्परस्याऽत्यन्तिक्यां प्रीतिमत्याम्, बृ० 1 उ०। (त्रिविधोऽभिभव्यं कृतमित्यादिवदने, आतु०। ष्वङ्गरूपः, तद्यथा- दृष्ट्यनुरागो, विषयाऽनुरागः, स्नेहाऽनुरागः चेति अणुमोयग-त्रि०(अणुमोदक) दानस्य ग्रहणपरिभोगाभ्यां प्रशंसके राग-शब्दे वक्ष्यते) विशे०। यथावस्थितगुणोत्कीर्तने तदनुसंप्रदाने, विशे० रूपोपचारलक्षणे तीर्थकरनामकर्मबन्धकारणे, प्रव०१० द्वा०॥ अणुमोयण(णा)-स्त्री०[अनुमोदन(ना)] न० / अनुमतौ, पञ्चा० अणुरागय-त्रि० (अन्वागत) अनु+आ-गम्-क्त / रेफ आगमिकः। 6 विव० / आव०। अनुज्ञाने, सूत्र०१ श्रु० 8 अ०। प्रश्न०। अनुरूपे आगमने, भ०२ श०१ उ०। आधाकर्मप्रभृतिकर्तृप्रशंसायाम्, अप्रतिषेधने च / अप्रति अणुराहा-स्त्री०(अनुराधा) अनुगता राधां विशाखाम् / वाच० / षिद्धमनुमतमिति विद्वत्प्रवादात् / पिं0 "हणतं णाऽणुजाणइ" घ्नन्तं नाऽनुजानाति / अनुमोदनेन तस्य वा दीयमानस्याऽप्रति मित्रदेवताके नक्षत्रभेदे, अनु०। जं० / स्था०। अणुराहाणक्खत्ते च षेधनेनाऽप्रतिषिद्धमनुमतमिति वचनाद् हननप्रसङ्ग जन नाच्च / उतारे / पं०सं० / सू०प्र०) ज्यो। ('णक्खत्त' शब्देऽस्याः आह च-कामं सयंन कुव्वइ, जाणतो पुण तहा वितम्गाही।वट्टई तप्पसंग, तत्त्वं व्याख्यास्यामः) अगिण्हमाणो उ वारेइ ||1|| स्था०६ ठा०। जिनपूजा- अणुरुज्झंत-त्रि०(अनुरुध्यमान) अनुरुध्-यक्-शानच् / प्राकृतेदिदर्शनजनितप्रमोदप्रशंसादिलक्षणायामनुमतौ, पञ्चा०६ विव०। 'समनुपाद् रुधेः' / 248 / इति अनोः परस्य रुधेः कर्मभावेज्झो अणुमोयणकम्मभोयगप्पसंसा-स्त्री०(अनुमोदनकर्मभोजक वा। अपेक्ष्यमाणे, प्रा०। प्रशंसा) अनुमोदनादाधाकर्मभोजक प्रशंसायाम्, अक्षतपुण्याः अणुरुधिज्जंत-त्रि०(अनुरुध्यमान) अनु-रुध्-यक् शानच् / सुलब्धिका एते, ये इत्थं सदैव लभन्ते, यतेतेत्येवंरूपा। पिं०। अपेक्ष्यमाणे, प्राण