________________ अणुवेलंधर 391- अभियानराजेन्द्रः - भाग 1 अणुब्भडवेस च्छकतयाऽनुयायिनो वेलन्धरा अनुवेलन्धराः। स्वनामख्यातेषु / व्यतिव्रज्याऽन्यस्मिन् लवणसमुद्रे द्वादशयोजनसहस्राण्यवगाह्य नागराजेषु,, जी०३ प्रति०। कर्कोटकाभिधाना राजधानी, विजया राजधानीव प्रतिपत्तव्या / एवं तभेदा, तदावासपर्वताश्च यथा कर्दमककैलासारुणप्रभवक्तव्यताऽपि भावनीया, नवरं जम्बूद्वीपे द्वीपे कहि णं मंते ! अणुवेलंधरणागरायाणो पण्णत्ता ? गोयमा ! मन्दरस्य पर्वतस्य लवणसमुद्रे दक्षिणपूर्वस्यां कर्दमकः, दक्षिणापरस्यां चत्तारि अणुवेलंधरणागरायाणो पण्णत्ता / तं जहा- ककोडए, कैलाशः, अपरोत्तरस्या-मरुणप्रभः / नामनिमित्तचिन्तायामपि यस्मात् कद्दमए, कइलासे, अरुणप्पभे / एतेसिं णं मंते ! चउण्हं कर्दमके आवासपर्वते उत्पलादीनि कर्दमप्रभाणि, ततः कर्दमकः। भावना अणुवेलंधरणागराईणं कति आवास-पव्वया पण्णता ? प्रागिव / अन्यत्त्वकर्दमके विद्युत्प्रभो नाम देवः पल्योपमस्थितिकः गोयमा! चत्तारि आवासपव्वया पण्णत्ता / तं जहा- ककोडए, परिवसति, स च स्वभावाद् यक्षक र्दमप्रियः / यक्षकर्दमो नाम कद्दमए, कइलासे अरुणप्पभे / कहि णं भंते ! कक्कोडगस्स कुङ्कुमागुरुक-पूरकस्तूरिकाचन्दनमेलापकः / उक्तं च "कुङ्कुमाअणुवेलं-धरराइस्स कक्कोडए णामं आवासपव्वते पण्णत्ते ? गुरुकर्पूरकस्तूरी-चन्दनानि च / महा-सुगन्धमित्युक्त-नामको गोयमा ! जंबुद्दीवे दीवे मंदरस्स पध्वयस्स उत्तरपुरच्छिमेणं यक्षकर्दमः" ||1|| ततः प्राचुर्येण यक्षकर्दमसंभवादसौ पूर्वपदलोपे लवणसमुद्रं बायालीसं जोयणसयाई उग्गाहित्ता, एत्थ णं सत्यभामेतिवत् कर्दम इत्यु-च्यते / कैलाशे कैलाशप्रभाणि उत्पलादीनि, कक्कोडयस्स णागरायस्स ककोडए णाम आवासे पण्णत्ते / कैलाशनामा च तत्र देवः पल्योपमस्थितिकः परिवसति, ततः कैलाशः। सत्तरसएक्कवीसाइंजोयणसयाई,तंचेवपमाणं गोथूभस्स,णवरिं एव-मरुणप्रभेऽपि वक्तव्यम् / कर्दमका राजधानी कर्दमकस्यासव्वरयणामए अच्छे जाव निरवसेसं जावसीहासणं सपरिवारं ऽऽवासपर्वतस्य दक्षिणपूर्वया कैलाशा, कैलाशस्यावासपर्वतअट्ठो०। स बहूई उप्पलाई कक्कोडगपभाई, सेसंतं चेव, णवरिं स्य दक्षिणाऽपरया अरुणप्रभा, अरुणप्रभस्यावासपर्वत-स्यापरोत्तरायां कक्केडगपव्वतस्स उत्तरपुरच्छिमेणं, एवं चेव सव्वं कद्दमगस्स तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे विजया वि सो चेव गमओ अपरिसेसिओ,णवरिं दाहिणपुरच्छिमेणं राजधानीव वक्तव्या। जी०३ प्रतिका आवासो विजूजिज्झावी रायहाणी, दाहिणपुरच्छिमेणं कति अणुब्भडं-त्रि०(अनुद्भट) अनुल्बणे, जी०३ प्रति०ा अभि-मानरहिते, भासे वि एवं चेव, णवरिं दाहिणपञ्चच्छिमेणं कइलासा वि उत्त०२ अ० रायहाणी, ताए चेव दिसाए अरुणप्पभे वि उत्तरपुरच्छिमेणं अणुब्भडपसत्थकुक्खि-त्रि०(अनुद्भटप्रशस्तकुक्षि) अनुद्रायहाणी वि, ताए चेव दिसाए चत्तारि वि एगपमाणा भटोऽनुल्बणः प्रशस्तः प्रशस्तलक्षणः पीनः कु क्षिर्यासां ताः सव्वरयणामया य। अनुभटप्रशस्तपीनकुक्षयः। जी०३ प्रति०। (कहि णमित्यादि) कति भदन्त ! अनुवेलन्धरराजाः प्रज्ञप्ताः?। अणुभडवेस-पुं०(अनुद्भट वेष) धिग्जनो चितनेपथ्यवर्जित भगवानाह-गौतम ! चत्वारोऽनुवेलन्धरराजाः प्रज्ञप्ताः / तद्यथा स च तृतीयश्रावकगुणविशिष्ट इति। कर्कोटकः, कर्दमकः, कैलासः अरुणप्रभश्च / (एएसिंणमित्यादि) एतेषां संप्रत्यनुद्भटवेष इति तृतीय भेदं प्रचिकटयिषुर्गाथापूर्वार्द्धमाहभदन्त ! चतुर्णामनुवेलन्धरराजानां कति आवासपर्वताः प्रज्ञप्ताः ? सहइ पसंतो धम्मी, उन्मडवेसो न सुंदरो तस्स। भगवानाह-गौतम ! एकैकस्य एकैकभावेन चत्वारोऽनुवेलन्धरराजानामावासपर्वताः प्रज्ञप्ताः / तद्यथा- कर्कोटकः, विद्युत्प्रभः, (सहइ त्ति) राजते शोभते, प्रशान्तः प्रशान्तवेषो, धर्मी धर्मवान् कैलासः, अरुणप्रभश्च / कर्कोटकस्य कर्कोटकः, कर्दमस्य विद्युत्प्रभः, धार्मिको, भावश्रावक इत्यर्थः / अतः कारणादुद्भटवेषः षिड्कैलासस्य कैलासः, अरुणप्रभस्याऽरुणप्रभ इत्यर्थः / कहि णं भंते !' गजनोचितनेपथ्यः।"लंखस्सवपरिहाणं, गसइव अंगेतहंगिया गाढा। इत्यादि प्रश्नसूत्रं सुगमम्। भगवानाह- गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य सिरवेढो ढमरेणं, वेसो एसो सिडंगाणं // 1 // सिहिणेण मग्गदेसो, उग्घाडो पर्वतस्योत्तरपूर्वस्यां दिशि लवणसमुद्रं द्वाचत्वारिंशतं नाहिमंडलं तह य / पासाय अद्धपिहिया, कंचुयओ एस वेसाणं " ||2|| योजनसहस्राण्यवगाह्य, अत्र एतस्मिन्नवकाशे कर्कोटकस्य भुजगेन्द्रस्य इत्यादिरूपो न सुन्दरो, नैव शोभाकारी तस्य धार्मिकस्य / स हि तेन भुजगराजस्य कर्कोटको नाम आवासपर्वतः प्रज्ञप्तः। सुतरामुपहासस्थानं स्यात्।"नाकामी मण्डनप्रियः" इति लोकोक्तेरिह (सत्तरसएक्कवीसाई जोयणसयाई) इत्यादिका गोस्तूपस्या लोकेऽपि कदाचिदनर्थं प्राप्नुयाद्, बन्धुमतीवत् / अन्ये पुनराहुः-- ऽऽवासपर्वतस्य या वक्तव्यतोक्ता, सैवेहाऽपि अहीनाऽतिरिक्ता "संतलयं परिठाणं ,जलं च चोवाइयं च मज्झिमयं। सुसिलिट्ठमुत्तरीयं, भणितव्या / नवरं सर्वरत्नमय इति वक्तव्यं, नामनिमित्तचिन्ताया-मपि, धम्म लच्छि जसं कुणइ / / 1 / / परिहाणमणुब्भरचलणकोडिमज्झाय यस्माच क्षुल्लासु क्षुल्लिकासु वापीसु, यावद् बिलपङ्क्तिषु, बहूनि मणुसरंतं तु / परिहाणमक्कमंतो, कंचुयओ होइ सुसिलिट्ठो' ||2|| उत्पलानि यावत् शतसहस्रपत्राणि कर्कोटप्रभाणि कर्कोटकाकाराणि, इत्यादि / एतदपि संगतमेव / किन्तु क्वचिदेव देशे कुले वा घटते, ततस्तानि कर्कोटकानीतिव्यवहियन्ते तद्योगात् पर्वतोऽपि कर्कोटकः / श्रावकास्तुनानादेशेषु च संभवन्ति, तस्माद्देशकुलाविरुद्धो वेषोऽनुद्भट तथा कर्कोटकनामा देवस्तत्र पल्योपमस्थितिकः परिवसति / ततः इति व्याख्यानं व्यापकमिह संगतमिति। कर्कोटकस्वामित्वात् कर्कोटकः राजधान्यपि / कर्कोटकस्याऽऽवास बन्धुमतीज्ञातंत्वेवम्पर्वतस्य उत्तरपूर्वस्यां दिशि तिर्यगसंख्येयान् द्वीपसमुद्रान् अत्थि इह तामलित्ती, नयरी न अरीहिं कहवि परिभूया।