________________ अणुप्पेहा 390 - अभिधानराजेन्द्रः - भाग 1 अणुवेलंधर विशेषेणातिक्रामति / किमुक्तं भवति? मुक्तिमवाप्नोति / उत्त० | अणुबंधभावविहि-पुं०(अनुबन्धभावविधि) प्रत्याख्यात परिणामा२६ अ०। अनु पश्चात् प्रेक्षणमनुप्रेक्षा / धर्मध्यानादेः पश्चात्पर्यालोचने, _ विच्छेदभावस्य विधाने, पञ्चा० 5 विव०। भ० 25 श० 8 उ०। स्था०। आव० / उत्त०। ("धमस्स णं झाणस्स अणुबंधववच्छेद-पुं०(अनुबन्धव्यवच्छेद) भवान्तरारम्भकाणाचत्तारि अणुप्पेहाओ" इत्यादि धर्मध्यानादिशब्देष्वेव दृश्यम्) मितरेषां च कर्मणां वन्ध्यभावकरणे, द्वा० 18 द्वा०। अर्हद्गुणानां मुहुर्मुहुरनुस्मरणे च / "अणुप्पेहाए वड्ढामाणीए ठामि अणु बंधसुद्धिभाव-पुं०(अनुबन्धशुद्धिभाव) सातत्येन काउस्सगं" | ध०२ अधिoआचू० / तत्त्वार्थानुचिन्तायाम, ल०।। कर्मक्षयोपशमेनात्मनो निर्मलत्वसद्भावे, पञ्चा० 8 विव०। अणुप्पेहियव्व-त्रि०(अनुप्रेक्षितव्य) अन्वाख्यानविधिना परिभावनीये, अणुबंधावणयण-न०(अनुबन्धापनयन) अशुभभावजातकर्मापं० सू०१ सू० नुबन्धव्यवच्छेदे, पञ्चा० 15 विव०। अणुफास-पुं०(अनुस्पर्श) अनुभावे, "लोहस्सेवऽणुफासो, मन्ने अणुबन्धिअं-(देशी) हिक्कायाम्, दे० ना० 1 वर्ग। अन्नयरामवि"। दश०६ अ० / अणुबंधि(न)-त्रि०(अनुबन्धिन्) अनु-बन्ध-णिनि / हेतौ, ध० अणुबंध-पुं०(अनुबन्ध) सातत्ये, स्था०६ ठा०। अनुबन्धः संतानः 2 अधि०। प्रस्फोटकादीनां सातत्यविशिष्टे अननुबन्धिदोषरहिते प्रवाहोऽविच्छेद इत्यनान्तरम् / षो०१ विव०। अव्य वच्छिन्नसुखपरम्परया देवमनुजजन्मसु कल्याणपरम्परारूपे सन्ताने, षो०१३ विव०। प्रतिलेखने, स्था०६ ठा० तत्परिणामाविच्छेदतः प्रकर्षयापितायाम, पञ्चा० 16 विव०। अणुबद्ध-त्रि०(अनुबद्ध) सदानुगते, जी०३ प्रति० आ० म०। गृहीते, अणुबंधचउक्क-न०(अनुबन्धचतुष्क) प्रयोजनादिकारि नि० चू० 1 उ०। निरन्तरमुपचिते, जी०३ प्रति०ा सतते, प्रश्न संबन्धाभिधेयचतुष्टये, तच्च ग्रन्थादावभिधातव्यम्। आव०१०। अत्र 1 संव० द्वारा स्था०। अव्यवच्छिन्ने, प्रश्न०१ आश्र० द्वा०। प्रतिबद्धे, कश्चिदाह-नन्वधिगतशास्त्रार्थानां स्वयमेव प्रयोजनादि परिज्ञानं ज्ञा०२ अ०। व्याप्ते, ज्ञा० 2 अ०। पूर्वोपार्जितद्वेषबन्धनबद्धे, उत्त० भविष्यतीति निरर्थक एष शास्त्रादौ प्रयोजनाद्युपन्यास इति चेद् / 4 अ० न। अनधिगतशास्त्रार्थानां प्रवृत्तिहेतुतया सफलत्वात्। अथ प्रेक्षावतां अणुबद्धखुहा-स्त्री०(अनुबद्धक्षुध) सततबुभुक्षायाम्, "अणुप्रवृत्तिनिश्चयपूर्विका भवति / न च प्रयोजनादावुक्ते ऽपि बद्धखुहापरद्धसीउण्हतण्हवेयणादुग्घट्टघटियविवण्णमुह-विच्छविया''। अनधिगतशास्त्रार्थानां तन्निश्वयोपपत्तिः, वचनस्य बाह्यार्थ प्रति प्रश्न०३ आश्र० द्वारा प्रामाण्याभावात्। न च संशयतः प्रवृत्तिरुपपन्ना, प्रेक्षावतां क्षतिप्रसङ्गात्, अणु बद्धणिरंतर-त्रि०(अनुबद्धनिरन्तर) अत्यन्तनिरन्तरे, ततः कथं सार्थकता अधिकृतप्रयोजनाडुपन्यासस्य ? "अणुबद्धनिरन्तरवेयणासु" अनुबद्धनिरन्तराः अत्यन्तनिरन्तरा वेदना तदेतदपरिनोदितभाषितम् / वचनस्य बाह्यार्थ प्रति प्रामाण्याभावात्, येषु ते तथा। प्रश्न०१आश्र० द्वा०। अन्यथा सकलव्यवहारोच्छेदप्रसक्तेः / विजृम्भितं चाऽत्र प्रपञ्चतो अणुबद्धतिव्ववेर-त्रि०(अनुबद्धतीव्रवैर) अव्यवच्छिन्नो-त्कटवैरभावे, धर्मसङ्ग्रहणीटीकादाविति ततः परिभावनीयम् / अथ यदि वचनस्य "अणुबद्धतिव्ववेरा, परोप्परं वेयणं उदीरेंति" प्रश्न०१ आश्र0 द्वा०। बाह्यार्थ प्रति प्रामाण्यं, तहत एव सम्यगभिधेयादि अणुबद्धधम्मज्झाण-त्रि०(अनुबद्धधर्मध्यान) अनुबद्धं सततं परिज्ञानभावान्निरर्थिका शास्त्रे प्रेक्षावतां प्रवृत्तिः, फलाभावात्। प्रवृत्तौ धर्मध्यानमाज्ञाविचयादिलक्षणं येषां तेऽनुबद्धधर्मध्यानाः / हि फलमभिधेयादिपरिज्ञानं, तच्चाधिकृतप्रयोजनाडुपन्यासत एव सिद्धमिति / तदेतद्-बालिशविजृम्भितम् / अधिकृतेन हि सततप्रवृत्तधर्मध्याने, प्रश्न० 1 सम्ब० द्वा०। प्रयोजनाडुपन्यासेन प्रयोजनादीनामधिगतिर्भवति, सामान्येन अणुबद्धरोसप्पसर-त्रि०(अनुबद्धरोषप्रसर) अनुबद्धः सततनाशेषविशेषपरि-ज्ञानपुरस्सरा, अधिकृत प्रयोजनाडुपन्यासस्य मव्यवच्छिन्नो रोषस्य प्रसरो विस्तारो यस्य सोऽनुबद्धरोषप्रसरः / सामान्येन प्रवृत्तत्वात् / सामान्यनिष्ठं हि वचः सामान्य प्रतिपादयति, निरन्तरकुद्धे, ग०२ अधिका विशेषनिष्ठं विशेषम् / अतो वचनप्रामाण्यादधिकृतप्रयो- अणुबद्धविग्गह-त्रि०(अनुबद्धविग्रह) सदा कलहशीले, पं० व० जनाद्युपन्यासवाक्यतः सामान्येन प्रयोजनादिकेऽधिगते कथं तु 3 द्वारा नामास्माकं सविशेष सामायिकादिपरिज्ञानं स्यादिति विशेष-परिज्ञानाय निचं विग्गहशीलो, काऊण य नाणुतप्पए पच्छा। भवति प्रेक्षावतां शास्त्र प्रवृत्तिः / अन्यच्च यदि वचनस्य न नय खामिउं पसीयइ, सपक्खपरपक्खओ वा वि।। प्रामाण्यमभ्युपगम्यते तथापिन काचिद्विवक्षितार्थक्षतिः। आ० म०प्र०। नित्यं सततं विग्रहशीलः कलहकरणस्वभावः, कृत्वा च कलहं अणुबंधच्छेयणाइ-पुं०(अनुबन्धच्छेदनादि) अनुबन्धं छिनत्तीति नानुतप्यते पश्चात् / यथाह-किं कृतं मया पापेनेति / तथा क्षमितोअनुबन्धच्छेदनः तदादिः / निरनुबन्धताऽऽपादनादौ कर्मक्षपणोपाये, ऽपि, क्षम्यतां ममायमपराध इति भणितोऽपि स्वपक्षपरपक्षयोरपि, "वित्ताणं कम्माणं, चित्तोचिय होइ खवणुवाओ वि / अणुबन्धछेयणाई, न च नैव प्रसीदति प्रसन्नता भजति, तीव्रकषायोदयत्वात् / अत्र च सो उण एवं ति णायव्वो॥१॥ पञ्चा०१८ विव०। स्वपक्षे साधुसाध्वीवर्गः परपक्षे गृहस्थवर्गः / एषोऽनुबद्धविग्रह उच्यते। अणुबंधभाव-पुं०(अनुबन्धभाव) अनुभावस्य सत्तायाम्, पञ्चा० बृ०१ उ०॥ 5 विव० अणुवेलंधर-पुं०(अनुवेलन्धर) महतां वेलन्धराणामादेशप्रती