________________ अणुदिण्ण 385- अभिधानराजेन्द्रः-भाग 1 अणुपायकिरिया उन अणु दिण्ण-न०(अनुदीर्ण) न० त०। अनागतकाले उदीरणा- / अ०३ उ०। रहिते चिरेण भविष्यदुदीरणेऽभविष्यदुदीरणे वा कर्मणि, भ० 1 श०३ | अनुपर्यटन-न। भूयोभूयस्तत्रैवाऽऽगमने, "संसारपारकंखी ते संसार अनुयदृति" / संसारमेव चतुर्गतिकसंसरणरूपम्, अनुपर्यटन्ति। सूत्र० अणुदिसा-स्त्री०(अनुदिक्) आग्रेयादिकायां विदिशि, कल्प० आचाo १श्रु०१अ०२ उ०। "पाइणपडिण्णयं वा वि, उढे अणुदिसामवि' / दश० देवे णं मंते ! महिडिए जाव महेसक्खे पभू ! लवणसमुई ६अाआचार्योपाध्यायपदद्वितीयस्थानवर्त्तित्वे,व्य०२ उ०। ('उद्देश' अणुपरियट्टित्ताणं हव्वमागच्छित्तए? हंता ! पम्। देवेणं भंते ! शब्दे द्वि० भा० 808 पृष्ठे तदुद्देशो वक्ष्यते) महिड्डिए एवं धायइसंडदीवं जाव हंता ! पमू। एवं जाव रुयगवरं अणुविट्ठ-त्रि०(अनुद्दिष्ट) यावन्तिकादिभेदवर्जिते, प्रश्न०१ संवद्वान दीवं जाव हंता ! पभू / तेण परं वीईवएज्जा णो चेव णं अणुद्धरिकुंथु-पुं०-स्त्री०(अनुद्धरिकुन्थु) अनुद्धरिनामके कुन्थु-जीये, अणुपरियट्टिजा। बृ०१उ०ा स्था०ास हि चलन्नेव विभाव्यते, न स्थितः, सूक्ष्मत्वादिति / (वीईवइज्जत्ति) एकया दिशा व्यतिक्रामेत् (नो चेवणं अणु-परियट्टिल स्था० 8 ठा० "जं रयिणं च णं समणे भगवं महावीरे जाव त्ति) नैव सर्वतः परिभ्रमेत, तथाविधप्रयोजनाभावादिति संभाव्यते। भ० सव्यदुक्खप्पहीणे, तं रयणिंचणं कुंथुअणुद्धरीनाम समुप्पन्ना, जाठिया 18 श०७ उ०। अचलमाणा णिग्गंथाण य णिग्गंथीण य नो चक्खुप्फासं हव्वमागच्छइ, अणुपरियट्टमाण-त्रि०(अनुपरिवर्त्तमान) एकेन्द्रियादिषु पर्यटति, जाऽठिया चलमाणा छउमत्थाणं निग्गंथाण य निग्गंथीण य चक्खुप्फासं जन्मजरामरणानि वा बहुशोऽनुभवति / सूत्र० 1 श्रु०७ अ०। हव्वमागच्छइ"। कल्प०('वीर' शब्दे व्याख्यास्यते चैतत्) अरघट्टघटीन्यायेन वर्तमाने, आचा०१ श्रु०२ अ०३ उ०ाजी०। अणु द्धय-त्रि०(अनुद्भूत) अनुरूपेण वादनार्थमुत्क्षिप्तोऽनुभूतः। अणुपरियट्टित्ता-अव्य०(अनुपरिवर्त्य) सामस्त्येन परिभ्रम्येति वादनार्थमेव वादकैरत्यक्ते मृदङ्गादौ, ज्ञा० 1 अ० विपा०। जंग। प्रादक्षिण्येन परिभ्रम्येति वाऽर्थे, जी०३ प्रति०) "अणुटुअमुअंगा' अनुभूताऽनुरूपेण वादनार्थमुत्क्षिप्ता, अनुभूता अणु(नु)परिहारि(ण)-पुं० [अ (णु) नुपरिहारिन्] परिहारिणः अणु वादनार्थमेव वादकैरत्यक्ता, मृदङ्गा मर्दला यस्यां सा तथा / ज्ञा० स्तोकं प्रतिलेखनादिषु साहाय्यं करोतीति अणुपरिहारी / यत्र यत्र 1 अ० विपा० भ०। कल्प०। यत्र आनुरूप्येण यथामार्दङ्गिकविधिरुद्धूता वादनार्थमुत्क्षिप्ता मृदङ्गा मर्दलाः सन्ति / जं०३ भिक्षादिनिमित्तं परिहारी गच्छति, तत्र तत्र अनु पश्चात् पृष्ठतो लग्नः सन् गच्छतीत्यनुपरिहारी। व्य०१ उ०। पारिहारिका-णामनुचरे, विशेष वक्ष। (यथा च अनुपारिहारिकाणां पारिहारिकसेवा कर्तव्या तथा परिहारअणु धम्म-पुं०(अणुधर्म) बृहत्साधुधर्मापेक्षयाऽणुरल्पो धर्मो शब्दे वक्ष्यते) निर्विष्ट, आसेवित-विवक्षितचारित्रे च। स्था० 3 ठा० 4 ऽणुधर्मः। देशविरतौ, विशे० आ० म० द्विका उ०। *अनुधर्म-पुंo अनुगतो मोक्षं प्रत्यनुकूलो धर्मोऽनुधर्मः / अहिंसा अणुपविसंत-त्रि०(अनुप्रविशत्) अनु पश्चाद्भावे चरकालक्षणे, परीषहोपसर्गसहनलक्षणे वा धर्मे, "एसोऽणुधम्मो मुणिणा पवेदिओ" / सूत्र० 1 श्रु० 2 अ० 1 उ०। अनु पश्चाद् धर्मोऽनुधर्मः / दिषु निर्वृत्तषु पश्चात्पाककरणकालतो वा पश्चाद् भिक्षार्थ प्रवेशं कुर्वति, नि० चू०२ उ०। तीर्थकरानुष्ठानादनन्तरं चर्यमाणे धर्मे, "एसोऽणुधम्मो इह संजयाणं"। सूत्र०२ श्रु०६अ०नि० चू०। (सयथा पूर्वराचीर्ण तथाऽनुचरणीयमिति अणुपविसित्ता-अव्य०(अनु (णु) प्रविश्य) अनुकूलं स्तोकं वा 'अणाइण्ण' शब्दऽत्रैव भागे 305 पृष्ठे उक्तम्) प्रविश्येत्यर्थे, नि० चू०७ उ०| अणुधम्मचारि(ण)-पुं०(अनुधर्मचारिन) तीर्थकरप्रणीत अणुपवेस-पुं० पअनु (णु)प्रदेशब अनुकूले स्तोके वा प्रवेशे, नि० चू० धर्मानुष्ठायिनि, "जसी विरता समुट्ठिया, कासवस्सअणुधम्म-चारिणो" 7 उ० काश्यपस्य ऋषभस्वामिनो वर्द्धमानस्वामिनो वा संबन्धी यो धर्मः, | अणुपस्सि(ण)-पुं०(अनुदर्शिन) अनु द्रष्टुं शीलमस्येत्यनुदर्शी / तदनुचारिणस्तीर्थकरप्रणीतधर्मानुष्ठायिन इत्यर्थः / सूत्र०१ श्रु०२० पर्यालोचके, "एयाणुपस्सी णिज्झोसइत्ता'' एतदनुदर्शी भवति, 2 उ०। अतीतानागतसुखाभिलाषी न भवतीति यावत् / आचा० अणुपंथ-पुं०(अनुपथ) मार्गाऽभ्यणे,बृ०२ उ० 1 श्रु०३ अ०३ उ०। अणुपत्त-त्रि०(अनुप्राप्त) पश्चात्प्राप्ते, उत्त०३ अ०। अणुपस्सिय-अव्य०(अनुदृश्य) पर्यालोच्येत्यर्थे, सूत्र०१ श्रु० अणुपयाहिणीकरेमाण-त्रि०(अनुप्रदक्षिणीकुर्वाण) आनुकूल्येन २अ०२ उ०। प्रदक्षिणीकुर्वाणे, रा०। अणुपाण-त्रि०(अणुप्राण) अणवः सूक्ष्माः प्राणाः प्राणिनो येषु ते अणुपरियट्टण-न०(अनुपरिवर्तन) पौनःपुन्येन भ्रमणे, भ०१ श० अणुप्राणाः। सूक्ष्मजन्तुयुक्ते, "जययं विहराहि जोगवं, अणुपाणा पंथा 6 उ०ा पार्श्वतो भ्रमणे, सूत्र०१ श्रु०६ अघटीयन्त्रन्यायेन भ्रमणे, दुरुत्तरा"। सूत्र०१ श्रु०२ अ०१ उ०॥ आचा० 1 श्रु०५ अ० 1 उ०। नं०। "दुक्खाणमेव आवर्ल्ड अणुपा(वा)यकिरिया-स्त्री०(अनुपातक्रिया) प्रमत्त-संयतानामापन्नअणुपरियट्टइ ति" / दुःखानां शारीरमानसानामावतः पौनः पातं प्रत्येवंगुणसंपातिमसत्त्वानां विनाशात्मके क्रियाभेदे, आ० चू०४ पुन्यभवनमनुपरिवर्तते, दुःखावर्तावमग्नो बम्भ्रम्यते / आचा०१ श्रु०२ ] अ०॥