________________ अणुपायण ३८६-अभिधानराजेन्द्रः - भाग 1 अणुपालणाकप्प अणुपा(वा)यण-न०(अनुपातन) अनु-पत-णिच्-ल्युट्। अवतारणे, ध०२ अधिका अणुपालंत-त्रि०(अनुपालयत्) अनुभवति, "साया सोक्खमणुपालंतेणं' शातं सुखमनुपालयताऽनुभवता / सुखासक्तमनसेत्यर्थः / पा०। प्रतिपालयति, आचा०१ श्रु०५ अ०२ उ०। अणुपा(वा)लण-न०(अनुपालन) शिष्यगणरक्षणे, तचाऽकुर्वतो दोषः। ध०३ अधि०। अननुपालने तु शासनप्रत्यनीकत्वादिदोषा एव / यतः पञ्चवस्तुप्रकरणे -"इत्थंपमायखलिया, पुव्वब्भासेण कस्सवण होति। जो तेण बेइ सम्मं, गुरुत्तर्ण तस्स सफलं ति॥१| को णाम सारहीणं, सहोज्ज जो भद्दवाइणो दमए / दुढे वि अ जे आसे, दमेइ तं आसिअं बिंति ॥२॥जोआयरेण पढम, पुव्वा वेऊण नाणु-पालेइ। सेहे सुत्तविहीए, सोपवयणपञ्चणीओ त्ति॥३॥अवि को वि अपरमत्था, विरुद्धमिह परभवे असे वा। जं पाविति अणत्थं, सो खलु तच्चव्वओ सव्यो'' त्ति॥४/० ध०३ अधिक अणुपा(वा)लणाकप्प-पुं०(अनुपालनाकल्प) आचार्ये कथञ्चिद् विपन्ने गणरक्षणविधौ, पं० भा०॥ स चैवम् - ............अहुणा अणुपालणाकप्पं। संखेवसमुद्दिद्वं, वोच्छामि अहं समासेणं / / मोहतिगिच्छाएँ गते, णडे खेत्तादि अह व कालगते। आयरिए तम्मि गणे, बालादीरक्खणहाए। कोवि गणी ठवणिजो, सन्नति जंति तस्स कोवि सीसो तु। सुत्तत्थतदुभएहिं, णिम्माओ सो ठवेयव्वो॥ असती य तस्स ताहे, ठावेयव्वा कमेण मेणं तु। पव्वज कुले णाणे,खेत्ते सुहिदुक्खसुतसीसो।। गुरु गुरूणं तं तू वा, गुरुसज्झिल्लउ व्व तस्स सीसो तु। पव्वज एगपक्खी, एमादी होति णायव्वो।। असतीऍ कुलचो वी, तस्स सतीएसु एगपक्खीओ। खेत्ते उवसंपन्ने, तस्स सतीए ठवेयव्वो॥ सुहदुक्खियस्स असती, तस्स सतीए सुतोवसंपन्नो। एवं ठियाण तेहिं, सीसम्मितु मग्गणा णत्थि।। पाडिच्छ गणधरे पुण, ठविए तहियं तु मग्गणा इणमो। सुत्तत्थमहिज्जंते, अणहिजंते इमे भागा॥ साहारणं तु पढमे, बितिए खेतम्मिततिए सुहदुक्खे। अणहिजंते सीसे, सेसे एक्कारस विभागा।। पुव्वुद्दिट्ठगणस्स तु, एत्थुद्दिष्टुं पवाइयंतस्स। पुव्वं पच्छुद्दिष्टे, सीसम्मि तुजं तु होति सचित्तं / / संवच्छरम्मि पढमे, तं सव्वगणस्स आहवति। पुवुदिट्ठगणस्सा, पच्छुट्ठि पवाइयंतस्स। संवच्छरम्मि बितिए, सीसम्मितु जंतु सचित्तं / पुव्वं पच्छुद्दिढे, सीसम्मितु जंतु होति सचित्तं / / संवच्छरम्मिततिए, एतं सव्वं पवाइयंतस्स। पुवुहिटुं गच्छे, पच्छुदिटुं पवाइयंतस्स / / संवच्छरम्मि पढमे, सिस्सिणिए जंतु सचित्तं / संवच्छरम्मि बितिए, तं सव्वं पवाइयंतस्स॥ पुव्वं पच्छुद्दिढे, पडिच्छियाए उ जंतु सच्चित्तं / संवच्छरम्मि पढमे, तं सव्वं पवाइयंतस्स। खेत्तुवसंपायरिओ, सुहदुक्खी चेव जति तु सो ठविओ। कुलगणसंघिच्चो वा, तस्स वि सइ होति उ विवेगो॥ सर्वच्छराणि तिण्णि उ,सीसम्मि पडिच्छियम्मितदिवसं। एककुलच्चगणिचे, संवच्छर संघ छम्मासो / / तत्थेव य णिम्माए, अणिग्गए, णिग्गए इमा मेरा। सकुले तिण्हि तियाई, गणे दुगं वच्छरं संघे // ओमादिकारणेहिं, दुम्मेहत्तेण वा ण णिम्मातो। काउण कुलसम्मायं, कुलथेरे वा उवढेति॥ णव हायणाइँ ताहे, कुलं तु सिक्खावए पयत्तेणं / णय किंचि तेसिँ गेण्हति, गणो दुगं एगसंघो तु // एवं तु दुवालसहिं, समाहिँ जदि तत्थ कोवि णिम्मातो। तो णिति अणिम्माए, पुण वि कुलादी उवट्ठाणा / / तेणेव कमेणं तू, पुणो समाओ हवंति बारस तू। णिम्माए विहरती, इहरकुलादी पुणोवट्ठा।। तह वि य बारसमासो, सीसस्स वि गणधरो होइ। तेण परमनिम्माए, इमा विही होइ तेसिं तु || छत्तीसातिकते, पंचविहु व्व संपदा पत्तो। पच्छा पत्तं तुवसं-पदे पवजएसु एगपक्खम्मि॥ पव्वजाऍसु तेण य, चउभंगो होति एगपक्खम्मि। पुवाहित वीसरिए, पढमा सति ततियभंगेणं / / सव्वस्स वि कायव्वं, णिच्छयओ कंकुलं व अकुलं वा। कालसमावममत्ते, गारवलज्जाएँ काहिंति॥ एसऽणुपालणकप्पो। पं०भा०। आयरिया णट्ठावए, आयरिए नढे वा, मोहतिगिच्छाए या, पक्खित्तचित्ते वा, कालगए वा, तस्स य सबालवुड्डाओ तस्स गच्छस्स को गणधारी कायव्वो? तत्थ (गाहा) (पव्वज्जा) जो जस्ससीसो निम्माएल्लओतस्स सइ जो पव्वज्जेगपक्खिओ पित्तियओ पित्तियपुत्तो वा तस्स सइ कुलव्वओ तस्स सइनाणेगपक्खिओएगवायणिओतस्सजोतम्मिखेत्ते उपसंपन्नओ आयरिओसुहदुक्खिओवासुयनिमित्तं वा जो तत्थ एगल्लओपडिच्छओ एएसिं ठवियाणं अहिज्जंताणं कस्स किंवा भवइ, सीसे ताव ठविएल्लए का कहा ? सेसेसु अणहिज्जेतेसुपडिच्छए ठथिए आयरिएण निम्मविएल्लए कुलगणसंघत्तिए वा जो सो आयरिओ ठविओ नाऊण य वोच्छेयं सो कुलिव्व पाइत्तम्मि अत्यंते चेव आयरिया कालगया ते वि आयरियेण तं निमित्तं चेव सीसवद्धावरं तम्मि ममत्तं करंता एस अम्हं सज्झंतिओ सो वि एए मम सज्झंतिएत्ति काऊण ममत्तं करेइ, एवं सो निम्माओ