________________ अणुत्तरोववाइयदसा 384 - अभिघानराजेन्द्रः - भाग 1 अणुदहमाण शिष्याणां चैव गणधरादीनाम् / किंभूतानामत आह-श्रमणगण- णं अणुत्तरावेवाइयाणं नगराई उजाणाई चेइयाई वणखंडाई प्रवरगन्धहस्तिनां, श्रमणोत्तमानामित्यर्थः / तथा स्थिरयशसां, तथा समोसरणाइं रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ परीषहसैन्यमेव परीषहवृन्दमेव, रिपुबलं परचक्रं, तत्प्रमर्दनानां तथा / इहलोइयपर-लोइया इड्डिविसेसा मोगपरिचाया पव्वजाओ दववद् दावागिरिव, दीप्तान्युज्ज्वलानि, पाठान्तरेण 'तपो- परियागासुयपडिग्गहातवोवहाणाई पडिमाओ उवसग्गसंलेहदीप्तानि' यानि चारित्रज्ञानसम्यक्त्वानि, तैः साराः सफलाः, णाओ मत्तपचक्खाणाई पाओवगमणाइं अणुत्तरोववाइ त्ति विविधप्रकारविस्तारा अनेकविधप्रपञ्चाः। प्रशस्ताश्च येक्षमादयो गुणाः, उववत्तीसु कुलपचायाइओ पुण बोहिलामा अंतकिरियाओ य तैः संयुतानाम्। क्वचिद् 'गुणध्वजानामिति' पाठः। तथा अनगाराश्च ते आघविजंति। अणुत्तरोववाइयदसाणं परित्ता वायणा, संखिज्जा महर्षयश्चेत्यनगारमहर्षयः, तेषामनगारगुणानां वर्णकः श्लाघा, आख्यायत अणुओगदारा, संखिज्जा वेड्डा, संखिज्जा सिलोगा, संखिजाओ इति योगः / पुनः किं भूतानां जिनशिष्याणाम् ? उत्तमाश्च ते निजुत्तीओ , संखिज्जाओ संगहणीओ, संखिज्जाओ पडिजात्यादिभिर्वरतपसश्च ते च ते विशिष्टज्ञान योगयुक्ताश्चेत्यतस्तेषा- वत्तीओ। से णं अंगट्ठयाए नवमे अंगे,एगे सुयखंधे, तिन्नि वग्गे, मुत्तमयरतपोविशिष्टज्ञान-योगयुक्तानाम्। किंच।अपरे यथा च जगद्धितं तिन्नि उद्देसणकाला, तिन्नि समुद्दसेणकाला, संखिज्जाई भगवत इत्यत्र जिनस्य शासनमिति गम्यते / यादृशाश्च ऋद्धिविशेषा पयसहस्साइं पयम्गेण / संखिज्जा अक्खरा, अणंताऽऽगमा, देवाऽसुरमानुषाणां, रत्नोज्ज्वललक्षयोजनमान विमानरचनं अणंता पज्जवा, परित्ता तसा, अणंताथावरा,सासयकडनिबद्ध सामानिकाद्यनेक-देवदेवीको टिसमवयनं, मणिखण्डमण्डित- निकाइया जिणपन्नत्ता मावा आघविजंति पन्नविजंति परूविज्जंति दण्डपटुप्रचलत्पताकि-काशतोपशोभितमहाध्वजपुरःप्रवर्तिनं, दंसिजंति निदंसिज्जति उवदंसिज्जंति, से एवं आया एवं नाया विविधाऽऽतोद्यनादगग-नाभोगपूरणं, चैवमादिलक्षणाः, प्रतिकल्पित- एवं विन्नाया। एवं चरणकरणपरूवणा आघविज्जइ, से तं गन्धसिन्धुर-स्कन्धारोहणं चतुरङ्ग सैन्यपरिवारणं छत्रचामरमहा- अणुत्तरोववाइयदसाओ। ध्यजादि-महाराजचिप्रकाशनं, चैवमादयश्वसम्यविशेषाः समवसरण- (अणुत्तरोववाइयदसासुणमित्यादि) पाठसिद्धयावन्निगमनम्, नवरम्, गमनप्रवृत्तानां, वैमानिकज्योतिष्काणां भवनपतिव्यन्तराणां, अध्ययनसमूहो वर्गः / वर्गे च वर्गे च दश दशाऽध्ययनानि, वर्गश्च राजादिमनुजानां च। अथवा अनुत्तरोपपातिकसाधूनाम्, ऋद्धिविशेषा युगपदेपदेवो दिश्यते इति / त्रय एव उद्देशनकालाः, त्रय एव देवादिसम्बन्धिनस्तादृशा 'आख्यायन्ते' इति क्रियायोगः।। समुद्देशनकालाः, संख्येयानि च पदसहस्राणि, सहस्राऽष्टातथा पर्षदा 'संजयवेमाणित्थी संजइपुव्वेण पविसिओ वीरं' ऽधिकषट्चत्वारिंशल्लक्षप्रमाणानि वेदितव्यानि / नं०। इत्यादिनोक्तस्वरूपाणां प्रादुर्भावाश्च आगमनानि, क्व ? (जिणवरसमीव अणुदत्त-पुं (अनुदात्त) न उदात्तः, विरोधे नञ् / 'नीचैरनुदात्तः' त्ति) जिनसमीपे, यथा च येन प्रकारेण, पञ्चविधाभिगमादिना (उपा पा०।१२।३०। इति लक्षिते ताल्वादिषु सभागेषु स्थानेषूर्ववसमीवंति) उपासते सेवन्ते राजादयः, जिनवरं तथा 'ख्यायते' इति भागे निष्पन्ने स्वरभेदे, यथा नीचैःशब्देन 'जे भिक्खू हत्थकम्मं करेइ' योगः / यथा च परिकथयति धर्म , लोकगुरुरिति जिनवरः, इत्यादि। बृ०१ उ० अमरनराऽसुरगणानां श्रुत्वा च 'तस्येति' जिनवरस्यभाषितं, अवशेषाणि अणुदय-पुं (अनुदय) वेलाप्राक्काले, द्वा०७ द्वा० क्षीणप्रायाणि, कर्माणि येषां ते तथा। तेच ते विषयविरक्ताश्चेति, अवशेष अणुदयबंघुकिट्ठा-स्त्री०(अनुदयबन्धोत्कृष्टा) यासां विपाको-दयाभावे कर्मविषयविरक्ताः / के ? नराः। किम् ? यथा अभ्युपयन्ति धर्ममुदारम् / बन्धादुष्कृष्टस्थितिसत्कर्मावाप्तिः, तासु कर्मप्रकृतिषु, पं० सं०३ द्वा०। किस्वरूपमत आह-संजमं तपश्चाऽपि किम्भूत-मित्याह-बहुविधप्रकार ताश्च 'नारयतिरिउरलदुर्ग' इत्यादि गाथया'कम्म' शब्दे तृ०भा० 276 तथा, यथा बहूनि वर्षाणि (अणुचरिय त्ति) अनुचर्य आसेव्य, संयमं तपश्चेति पृष्ठेदर्शिताः) वर्तते / तत आराधितज्ञानदर्शनचारित्रयोगाः। तथा (जिणवयणमणुगयमहियभासिय त्ति) जिनवचनमाचारादि, अनुगतं संबद्ध अणुदयवई-स्त्री०(अनुदयवती)"चरिमसमयम्मि दलियं, जासिं, नादंवितर्दमित्यर्थः,महितं पूजितम् अधिकं वाभाषितं पैरध्यापनादिना अन्नत्थ संकमे ताओ / अणुदयवई" यासां प्रकृतीनां दलिकं ते तथा। पाठान्तरे जिनवचनभनुगत्याऽऽनुकूल्येन सुष्ठ भाषितं यैस्ते चरमसमयेऽन्त्यसमये, अन्यत्राऽन्यप्रकृतिषु, स्तिबुकसंक्रमेण संक्रमयेत्, जिनवचनानुगतिसुभाषिताः। तथा (जिणवराण हियएण मणुण्णेतत्ता संक्रमय्य चान्यप्रकृतिव्यपदेशेनानुभावतः स्वोदयेन तावत्युदयेन त्ति) इति षष्ठी द्वितीयार्थे / तेन जिनवरान् हृदयेन मनसा अनुनीय प्राप्य योऽनुदयवती संज्ञा / इत्युक्तलक्षणासुकर्मप्रकृतिषु, पं० सं०३ द्वा०। भ्यात्येति यावत्। ये च यत्र यावन्ति च भक्तानि छेदयित्वा लब्ध्या च अणुदयसंकमुक्किट्ठा-स्त्री०(अनुदयसंक्रमोत्कृष्टा) यासामनुसमाधिमुत्तमध्यानयोगयुक्ता उपपन्ना मुनिवरोत्तमाः यथा अनुत्तरेषु, तथा दयसंक्रमत उत्कृष्टस्थितिलाभः तासु कर्म प्रकृतिषु, पं० सं० 'ख्यायते' इति प्रक्रमः / तथा प्राप्नुवन्ति यथाऽनुत्तरं (तत्थ ति) ३द्वा०। ('कम्म' शब्दे तृ०भा०३३० पृष्ठे चासां स्वरूपमावेदयिष्यते) अनुत्तरविमानेषु विषयसुखं, तथा ख्यायन्ते (तत्तो य त्ति) अणुदरंमरि-पुं०(अनुदरंभरि) अनोत्मम्भरौ, द्वा०६द्वा०। अनुत्तरविमानेभ्यश्च्युताः क्रमेण करिष्यन्ति, संयता यथा चाऽन्तः अणुदवि-(देशी)क्षणरहिते, निरवसरे च / दे० ना० 1 वर्ग०| क्रियन्ते तथा ख्यायन्ते। स० अणुदहमाण-त्रि०(अनुदहत्) निसर्गाऽनन्तरमुपतापयति, स्था० 10 से किं तं अणुचरोववाइयदसाओ? अणुत्तरोववाइयदसाएसु ठाण