________________ अणुत्तरपरक्कम 383 - अभिधानराजेन्द्रः - भाग 1 अणुत्तरोववाइयदसा तेऽनुत्तरपराक्रमा एव, तमन्तरेण विवक्षितभगासंभवात्, ततोऽनुत्तरपराक्रमानित्येतदतिरिच्यते / नैव दोषः- अस्य अनादिसिद्धेश्वर्यादिसमन्वितपरमपुरुषप्रतिपादनपरनयवादनिषेध-परत्वात्। तथाहि-कैश्चिदनुत्तरपराक्रमत्वमन्तरेणैव हिरण्यगर्भादीनामनादिविवक्षितभगयोगोऽभ्युपगम्यते। उक्तंच - "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः / ऐश्वर्यं चैव धर्मश्च, सह सिद्धं चतुष्टयम्" / / 1 / / इत्यादि / अ०म०प्र०। अणुत्तरपुण्णसंभार-पुं०(अणुत्तरपुण्यसंभार) अनुत्तरः सर्वोत्तमहेतुत्वात् तत्कार्यात् पुण्यसंभारः तीर्थकरनामकर्मलक्षणो येषां ते तथा / तीर्थकृत्सु,पं० सू०४ सूत्र। अणुत्तरविमाण-न०(अनुत्तरविमान) नैषामन्यान्युत्तराणि विमानानि सन्तीत्यनुत्तरविमानानि / चतुर्दशदेवलोकवास्तव्यानुत्तरोपपातिकदेवविमानेषु, अनु०(अत्र वक्तव्यं 'विमान' शब्दे वक्ष्यते) "कइ णं भंते ! अणुत्तरविमाणा पण्णत्ता ? गोयमा ! पंच अणुत्तरविमाणा पण्णत्ता / तेणं भंते! किं संखेज्जवित्थडा असंखेज्जवित्थडाय? गोयमा ! संखेञ्जवित्थडा ये असंखेज-वित्थडा य'। भ० 13 श० 2 उ01 "कइ णं भंते ! अणुत्तर विमाणा पण्णत्ता ? गोयमा ! पंच अणुत्तरविमाणा पण्णत्ता / तं जहा-विजए, वेजयंते, जयंते, अपराजिए, सव्वट्टसिद्धेय' भ०६श०६ उ०) अणुत्तरोववाइय-पुं०(अनुत्तरोपपातिक) अनुत्तरेषु सर्वोत्तमेषु विमानविशेषेषु उपपातो जन्माऽनुत्तरोपपात, स विद्यते येषां तेऽनुत्तरोपपातिकाः / अ०) उत्तरः प्रधानः / नाऽस्योत्तरो विद्यतेइत्यनुत्तरः / उपपतनमुपपातो जन्मेत्यर्थः, अनुत्तरश्वाऽसावुपपातश्चेत्यनुत्तरोपपातः, सोऽस्ति येषां तेऽनुत्तरोपपातिकाः / सर्वार्थसिद्धादिविमानपञ्चकोपपातिषु, / स्था० 10 ठा०। विजयाद्यनुत्तरविमानवासिनि, स०१ सम०। अनुत्तरोपपातिकानामनुत्तरोपपातिकत्वम्अस्थि णं भंते ! अणुत्तरोववाइया देवा? हंता ! अस्थि / से केणढे णं भंते ! एवं वुचइ अणुत्तरोववाइया देवा ? गोयमा ! अणुत्तरोववाइयाणं अणुत्तरा सदा अणुत्तरा रूवा जाव अणुत्तरा फासा, से तेणढे णं गोयमा ! एवं वुच्चइ जाव अणुत्तरोववाइया देवा।। (अस्थि णमित्यादि) (अणुत्तरोववाइय त्ति) अनुत्तरः सर्वप्रधानोऽनुत्तरशब्दादिविषययोगादुपपातो जन्माऽनुत्तरोपपातः, सोऽस्ति येषां ते अनुत्तरोपपातिकाः / भ०१४ श०७ उ० भेदा अनुत्तरोपपातिकस्यसे किं त अणुत्तरोववाइया ? अणुत्तरोववाइया पंचविहा पण्णत्ता / तं जहा-विजया, वैजयंता, जयंता, अपराजिया, सव्वट्ठसिद्धा। ते समासओ दुविहा पण्णत्ता।तं जहा-पज्जत्तगा य अपज्जत्तगाय। प्रज्ञा०१पद। (अन्तक्रियादयोऽस्य स्वस्थान एव दृश्याः ) उचत्वम्अणुत्ततरोववाइयाणं देवाणं एगा रयणी उड्ड उच्चत्तेणं पन्नत्ता। (एगा रयणि त्ति) हस्तं यावत्, क्रोश कौटिल्येन नदी इतिवदिह द्वितिया। (उ8 उच्चत्तेणं त्ति) वस्तुनो हि अनेकधोचत्वमूर्ध्व-स्थितस्यैकम्, अपरं तिर्यक् स्थितस्य, अन्यद् गुणोन्नतिरूपम् / स्था० 1 ठा०। विजयादिविमानेषूपपत्तिमत्सु साधुषु, स्था० 8 ठा०। अणुत्तरोववाइया णं भंते ! देवा के वइएणं कम्माऽवसे सेणं अणुत्तरोववाइयदेवताए उववण्णा? गोयमा ! जावइयं छट्ठभत्तिए समणे णिग्गंथे कम्मं णिज्जरेइ, एवइएणं कम्मावसेसेणं अणुत्तरोव-वाइयदेवत्ताए उववण्णा। (जावइयं छट्ठभत्तिए इत्यादि) किल षष्ठभक्तिकः सुसाधुर्यावत्कर्म क्षपयति, एतावता कर्मावशेषेणाऽनिर्जीर्णेनाऽनुत्तरोपपातिका देवा उत्पन्ना इति / भ०१४ श०७ उ० अणुत्तरोववाइयदसा-स्त्री०(अनुत्तरोपपातिकदशा) ब० व०। अनुत्तरोपपातिकवक्तव्यताप्रतिबद्धा दशा दशाऽध्ययनोपलक्षिता दशाऽध्ययनप्रतिबद्धप्रथमवर्गयोगाद् दशा ग्रन्थविशेषो - ऽनुत्तरोपपातिकदशा / स्था० 10 ठा०। अनु०नवमेऽङ्गे, नं० पा० / सग से किं तं अणुत्तरोववाइयदसाओ? अणुत्तरो-ववाइयदसासु णं अणुत्तरोववाइयाणं नगराई उजाणाई चेइयाइं वणखंडाई रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोगपरलोइया इड्ढिविसेसा भोगपरिचाया पटवजाओ सुयपरिग्गहा तवोवहाणाई परियागो पडिमाओ संलेहणाओ भत्तपाणपञ्चक्खाणाई पाओवगमणाई अणुत्तरोववाओ सुकुलपचाओ पुण बोहिलाहो अंतकिरियाओ आघविजंति अणु-त्तरोववाइयदसासु णं तित्थकरसमोसरणाइंपरम मंगल्लजगहियाइं जिणाऽतिसेसाय बहुविसेसा जिणसीसाणंचेव समणगणपवरगंधहत्थीणं थिरजसाणं परिसहसेण्णरिउबलप मद्दणाणं तवदित्तचरित्तणाण सम्मत्तसारविविहप्पगारप सत्थगुणसंजुयाणं अणगारमहरिसीणं अणगारगुणाण वण्णओ उत्तमवरतवविसिट्ठणाण जोगजुत्ताणं जह य जगहियं, भगवओ जारिसा इविविसेसा देवाऽसुरमाणुसाणं परिसाणं पाउभाओ यजिणसमीवं जहय उवासंति जिणवरं,जह य परिकहति धम्म, लोगगुरू अमरनरसुरगणाणं सोऊण य तस्स भासियं अवसेसकम्मविसयविरत्ता नरा जहा अब्भुवें ति, धम्ममुदालं संजमं तवं वा वि बहुविहप्पगारंजह बहूणि वासाणि अणुचरित्ता आराहियनाणदंसणचरित्तजोगा जिणवयणमणुगयमहियसुभासियत्ता जिणवराण हिययेण मणुणेत्ताजे यजहिं जत्तियाणि भत्ताणि छेअइत्ता लखूण य समाहिमुत्तमज्झाणजोगजुत्ता उववन्ना मुणिवरोत्तमा, जह अणुत्तरएसु पावंति जह अणुत्तरं तत्थ विसयसोक्खंतओ य चुआ कमेण काहिंति संजया जहा य अंतकिरियं, एए अन्ने य एवमाइत्था वित्थरेण। अनुत्तरोपपातिकदशासु तीर्थकरसमवसरणानि / किं भूतानि ? परममाङ्गल्यजगद्धितानि, जिनातिशेषाश्च बहुविशेषाश्च "देह विमलसुयं" इत्यादयश्चतु स्त्रिंशदधिकतरा वा, तथा जिन