________________ अणुण्णाकप्प 382 - अभिवानराजेन्द्रः - भाग 1 अमुत्तरपरक्कम असज्झाइयं गुरूण सुलभं पाउगंजोगीण व अगाढेतराणं सुलभं पाउग्गं, केवलिस्स णं दस अणुत्तरा पण्णत्ता / तं जहा-अणुत्तरे नाणे, एयाणि णव सुणे ति, अत्थं सुणंति, साहवो अभिणवं गुणेति वासाहति वा अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे वीरिए, छज्जुयारिति वा सुत्तं गेण्हति परियéति उज्जुयारेति वा सबालवुढाउलस्स अणुत्तराखंती, अणुत्तरा मुत्ती, अणुत्तरे अजवे, अणुत्तरे मद्दवे, वा गच्छस्स नत्थि तारिसं अण्णं खेत्तं कारगं बहुव्वतिसंथरं ताण चेव अणुत्तरे लाघवे। विसोहिट्टाणं पेल्लति वा न दूरं गच्छति मासकप्पं करता चेव उवहिं तत्र ज्ञानावरणक्षयाद् ज्ञानमनुत्तरम्, एवं दर्शनावरणक्षयाद् दर्शनम्, उप्पाययंति अह पुण दव्वं वत्थं पायं दुल्लभं खेत्तं वा न पहुचइ, ताहे बहुए मोहनीयक्षयाद्वा दर्शन, चारित्रमोहनीयक्षयाचारित्रं, चारित्रमोहक्षयावि दगसंघट्टे पेल्लइ, दूरं पि गच्छइ, अद्धजोयणपरेण वि(गाहा) दनन्तवीर्यम्, अनन्तवीर्यत्वाच तपः शुक्ल-ध्यानादिरूपं, (आलंबणे) ते च आलंबणे विसुद्धे सव्वं पि अणुण्णायं दुगुणं खेत्तकालं वीर्यान्तरायक्षयाद्वीर्यम्, इह च तपः क्षान्तिमुक्त्यार्जव-मार्दवलाघवानि दुगुणतिगुणवउगुणबहुगुणे वा खेत्तकालाइक्कमाणुण्णाया पकप्पम्मिा एस चारित्रभेदा एवेति चारित्रमोहनीयक्षयादेव भवन्ति / सामान्यविशेषयोश्च अणुण्णाकप्पो।पं० चू। कथंचिद् भेदाद् भेदेनोपात्तानीति / स्था० 10 ठा०। वृद्धिरहिते च। अणुण्हसंवट्टियक क संग-त्रि०(अनुष्णसंवर्तितकर्क शाङ्ग) आचा० 1 श्रु० 1 अ० 1 उ०। नाऽस्त्यस्योत्तरं सिद्धान्त इत्यनुत्तरम्। भिक्षापरिभ्रमणाभावादुष्णलगनाभावेन संवर्त्तितानि वर्तुली-भूतानि अत यथाऽवस्थितसमस्तवस्तुप्रतिपाद-कत्वादुत्तमे, आव 4 अ०॥ सूत्र०) एवाऽकर्क शानि अङ्गानि पाणिपादपृष्ठोदरप्रभृतीनि येषां ते सर्वोत्कृष्ट श्रीजिनधर्मे, सूत्र०१ श्रु०५ अ० 1 उ०। अनुष्णसंवर्तितकर्कशाङ्गाः / भिक्षाणामभावा-दुष्णसंबन्धाभावेन शीतीभूताङ्गेषु, "अणुण्हसंवट्टियकक्कसंगा, गिण्हंति जं अन्नि न तं अणुत्तरगइ-त्रि०(अनुत्तरगति) सिद्धिगतिप्राप्ते, 'एस करेमि पणाम, तित्थयराणं अणुत्तरगईणं' / द०प०४ प०। सहामो" / बृ०३ उ० अणुतडभेद-पुं(अनुतटभेद) वंशस्येव द्रव्यभेदे, स्था० 10 ठा० / अणुत्तरग्या-स्त्री०(अनुत्तराग्रया) अनुत्तरा चाऽसौ सर्वोत्तमअणुतडियाभेय-पुं (अनुतटिकाभेद) इक्षुत्वगादिवद् द्रव्यभेदे, प्रज्ञा० त्वादग्र्या च लोकाग्रव्यवस्थितत्वादनुत्तराग्र्या / ईषत्प्रारभारायां पृथिव्याम्, सूत्र०१ श्रु०६अ०) 11 पद। (तभेदाः 'सद्ददव्यभेय' शब्दे वक्ष्यन्ते) अणुतप्पि(ण)-त्रि०(अनुतापिन्) अकल्पं किमपि प्रतिसेव्य अनुपश्चाद् अणुत्तरण-न०(अनुत्तरण) न विद्यते उत्तरणं पारगमनं यस्मिन् सति हा ! दुष्टु कारितमित्यादिरूपेण तपति सन्तापमनुभवति, इत्यनुत्तरणः / पारगमनप्रतिबन्धके, उत्त० 1 अ०1 इत्येवंशीलोऽनुतापी। अकल्पप्रतिसेवनाऽनन्तरं पश्चात्तापविशिष्ट, व्य० / अणुत्तरणवास-पुं० अनुत्तरणवास (पाश), न विद्यते उत्तरणं १उ पारगमनमस्मिन् सतीत्यनुत्तरणः। स चाऽसौ वासश्वाऽवस्थानअणुताव-पुं०(अनुताप) पश्चात्तापे, आव० 4 अ०। ज्ञा०! मनुत्तरणवासः / अनुत्तरणवासहेतुत्वाद् आयुर्घतमित्यादिवदनुत्तअणुतावि(ण)-पुं०(अनुतापिन्) पुरःकर्मादिदोषदुष्टाहारग्रहणात् पश्चाद् रणवासः / यद्वा- आत्मनः पारतन्त्र्यहेतुतया पाश-यतीति पाशः, 'हा! दुछ कृतं मया' इत्यादिमानसिकतापधारणशीले, बृ०३ उ०। ततोऽनुत्तरणश्चासौ पाशश्चाऽनुत्तरणपाशः / उभयत्र च सापेक्षत्वेऽपि अणुताविया-स्त्री०(अनुतापिका) अनुतापयतीति अनुतापिका। गमनकत्वात् समासः / संसारावस्थितौ, पारवश्ये वा। एतच सम्बन्धनसंयोगस्याऽर्थतः फलम्। उत्त०१ अ०॥ परस्यानुतापकारिकायां भाषायाम् "अणुतावियं खलु ते भासं भासंति" / सूत्र०२ श्रु०७ अ०| अणुत्तरणाणदंसणधर-त्रि०(अनुत्तरज्ञानदर्शनधर) कथशिद् अणुतप्पया-स्त्री०(अनुत्रिप्यता) पूष्लज्जायाम्' उत्प्राबल्येन त्रप्यते भिन्नज्ञानदर्शनाधारे, "एवं से उदाहु अणुत्तरदंसी अणुत्तरलज्ज्यते येन तत् उत्तप्यं, न उत्त्रप्यमनुत्त्रप्यमलज्जनीयं , यथा च नाणदंसणधरे"। सूत्र० 1 श्रु०२ अ०३ उ०। शरीरशरीरमतोरभेदमधिकृत्य / अहीनसर्वाङ्गे शरीर-संपर्दोदे, / अणुत्तरणाणि(ण)-त्रि०(अनुत्तरज्ञानिन्) नाऽस्योत्तरं प्रधानवपुलज्जाए धाऊ, अलजणीओ अहीणसव्वंगो / होई अणुतप्पे सो, मस्तीत्यनुत्तरम्, तच तज्ज्ञानं च अनुत्तरज्ञानम्, तदस्याअविगलइंदियपडिप्पुण्णो / ति। व्य०२ उ०। उत्त०। बृ०। ऽस्तीत्यनुत्तरज्ञानी। केवलिनि, सूत्र०१ श्रु०२ अ०३ उ०॥ अणुत्त-त्रि०(अनुक्त) अकथिते, ध०३ अधि०। अभाषिते, पं० सं०५ . अणुत्तरधम्म-पुं०(अनुत्तरधर्म) नाऽस्योत्तरः प्रधानो धर्मो विद्यते इति अनुत्तरः / सूत्र० 1 श्रु०६ अ०। श्रुतचारित्राख्ये धर्मे, सूत्र०१ श्रु० अणुत्तर-त्रि०(अनुत्तर) उत्तरः प्रधानो नाऽस्योत्तरो विद्यते इत्यनु-त्तरः।। 2 अ०२ उ० स्था० 10 ठा०। सूत्र० / अविद्यमानप्रधानतरे, भ० 6 श० अणुत्तरपरक्कम-पुं (अनुत्तरपराक्रम) परे शत्रवः / ते च द्विधा- द्रव्यतो 33 उ०। अनन्यसदृशे, आ० म० द्वि० आचा०ा ध०। अनुपप्रधाने, मत्सरिणः, भावतः क्रोधादयः।इह भावशत्रुभिःप्रयोजनं, तेषामेवोच्छेदतो विशे। सर्वोत्कृष्ट, अष्ट० 14 अष्ट०। प्रश्न०। कल्प० आ० म०प्र०। मुक्तिभावात्। आक्रमणमाक्रमः, पराजय उच्छेद इति यावत्। परेषामाक्रमः दशा० उत्त०। औ०। पराक्रमः / सोऽनुत्तरोऽनन्यसदृशो यस्येति, "जिन तित्थयरे भगवंते केवलिनो दशाऽनुत्तराणि अणुत्तरपरक्कमे अमियणाणी" / अत्र आह- ये खल्यैश्वर्यादिभगवन्तः द्वा०